Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgvidhāna
Avadānaśataka
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Matsyapurāṇa
Pañcārthabhāṣya
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Bhadrabāhucarita
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Spandakārikānirṇaya
Āyurvedadīpikā
Saddharmapuṇḍarīkasūtra

Aitareyabrāhmaṇa
AB, 2, 31, 6.0 sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet //
Atharvaveda (Paippalāda)
AVP, 5, 12, 4.1 sa pratyaṅ pratyāvarttete saṃvatsare punaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 18.2 caturo 'stamite sūrye śiśucāndrāyaṇaṃ caret //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 17.1 athāstamita āditye gaurasarṣapān phalīkaraṇamiśrān añjalinā juhoti kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm ityetenānuvākena pratyṛcam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 15, 15.0 anvārabdhe yajamāne madhyame paridhau saṃsparśyarjum āghāram āghārayati saṃtataṃ prāñcam avyavacchindan ita indro akṛṇod vīryāṇi samārabhyordhvo adhvaro divispṛśam ahruto yajño yajñapater indrāvānt svāheti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 14.2 yatra vāsya sarvam ātmaivābhūt tat kena kaṃ jighret tat kena kaṃ jighret tat kena kaṃ paśyet tat kena kaṃ śṛṇuyāt tat kena kam abhivadet tat kena kaṃ manvīta tat kena kaṃ vijānīyāt /
Chāndogyopaniṣad
ChU, 5, 9, 2.2 taṃ pretaṃ diṣṭam ito 'gnaya eva haranti yata eveto yataḥ sambhūto bhavati //
Gautamadharmasūtra
GautDhS, 3, 5, 21.1 sūryābhyudito brahmacārī tiṣṭhed aharabhuñjāno 'bhyastamitaś ca rātriṃ japan sāvitrīm //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 27.0 purāstamayād agniṃ prāduṣkṛtyāstam ite sāyamāhutiṃ juhuyāt //
Kauśikasūtra
KauśS, 5, 6, 14.0 astamite samitpāṇir etya tṛtīyavarjaṃ samidha ādadhāti //
Kauṣītakibrāhmaṇa
KauṣB, 8, 2, 15.0 atho hāsya paurṇamāsāt tantrād anitaṃ bhavati //
Mānavagṛhyasūtra
MānGS, 1, 3, 2.2 vaiśvānaro vāvṛdhāno vareṇāntas tiṣṭhato me mano amṛtasya ketuḥ ity abhyastamitaḥ //
MānGS, 1, 3, 3.1 ubhāv eva vābhyudito japed ubhāveva vābhyastamitaḥ //
MānGS, 2, 13, 6.1 astamita āditye payasi sthālīpākaṃ śrapayitvāthaitair nāmadheyair juhoti /
Pañcaviṃśabrāhmaṇa
PB, 13, 2, 3.0 agneś cikitra uṣasām ivetaya itītānīva hyetarhyahānīty ā te yatante rathyo yathā pṛthag ity eva hyetarhyahāni yatante //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 8, 6.2 abhyastamito na tasya māyayā ca neti //
Taittirīyasaṃhitā
TS, 2, 1, 1, 4.3 uta yadītāsur bhavati jīvaty eva /
TS, 2, 1, 2, 7.7 uta yadītāsur bhavati jīvaty eva /
TS, 2, 1, 9, 3.5 uta yadītāsur bhavati jīvaty eva /
TS, 2, 2, 4, 3.4 āyur evāsmin tena dadhāty uta yadītāsur bhavati jīvaty eva /
TS, 2, 2, 10, 5.1 itāsur bhavati jīvaty eva somārudrayor vā etaṃ grasitaṃ hotā niṣkhidati sa īśvara ārtim ārtor anaḍvān hotrā deyo vahnir vā anaḍvān vahnir hotā vahninaiva vahnim ātmānaṃ spṛṇoti /
TS, 6, 6, 7, 2.2 ya ātmānaṃ na paripaśyed itāsuḥ syād abhidadiṃ kṛtvāvekṣeta tasmin hy ātmānam paripaśyaty atho ātmānam eva pavayate /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 2, 20.0 yady astam ite vratam upeyād āhavanīyam evaitenopatiṣṭhate //
Vaitānasūtra
VaitS, 3, 1, 13.1 astam ite vāgvisarjanād astaṃ yate nama iti namaskṛtya nakṣatrāṇāṃ mā saṃkāśaś ca pratīkāśaś cāvatām iti nakṣatrāṇy upatiṣṭhate //
Āpastambaśrautasūtra
ĀpŚS, 6, 25, 4.1 yathā ha vā itaṃ pitaraṃ proṣivāṃsaṃ putrāḥ pratyādhāvanty evaṃ ha vā etam agnayaḥ pratyādhāvanti /
Śatapathabrāhmaṇa
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
Ṛgvidhāna
ṚgVidh, 1, 9, 1.2 caturo 'stamite sūrye śiśucāndrāyaṇaṃ smṛtam //
Avadānaśataka
AvŚat, 2, 6.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
Buddhacarita
BCar, 4, 15.2 strīṇāmapi mahatteja itaḥ kāryo 'tra niścayaḥ //
BCar, 5, 57.2 pratisaṃkucitāravindakośāḥ savitaryastamite yathā nalinyaḥ //
Mahābhārata
MBh, 1, 43, 29.2 ito mayi gate bhīru gataḥ sa bhagavān iti /
MBh, 1, 46, 10.4 saptarātrād itaḥ pāpaṃ paśya me tapaso balam //
MBh, 1, 117, 4.3 kurukṣetram itaḥ kuntīṃ tāṃ saputrāṃ nayāmahe /
MBh, 1, 117, 27.2 pitṛlokaṃ gataḥ pāṇḍur itaḥ saptadaśe 'hani //
MBh, 1, 221, 3.1 ayam agnir dahan kakṣam ita āyāti bhīṣaṇaḥ /
MBh, 3, 169, 28.3 tato nivātakavacair itaḥ pracyāvitāḥ surāḥ //
MBh, 7, 135, 16.2 praharadhvam itaḥ sarve mama gātre mahārathāḥ /
MBh, 9, 28, 62.1 tatra gulmāḥ paritrastāḥ sūrye cāstam ite sati /
Manusmṛti
ManuS, 4, 75.1 sarvaṃ ca tilasambaddhaṃ nādyād astam ite ravau /
ManuS, 11, 220.2 caturo 'stam ite sūrye śiśucāndrāyaṇaṃ smṛtam //
Rāmāyaṇa
Rām, Ay, 9, 2.1 adya rāmam itaḥ kṣipraṃ vanaṃ prasthāpayāmy aham /
Rām, Ay, 98, 23.1 nandanty udita āditye nandanty astam ite ravau /
Rām, Ār, 52, 19.1 nānāpraharaṇāḥ kṣipram ito gacchata satvarāḥ /
Rām, Ki, 66, 33.2 plavato dhārayiṣyanti yojanānām itaḥ śatam //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 141.2 vraṇair iva visarpadbhiḥ kvāpītaṃ puruṣāyuṣam //
Divyāvadāna
Divyāv, 8, 25.0 asmiṃstvarthe buddho bhagavān magadheṣu janapadacārikāṃ cartukāmastadeva pravāraṇāṃ pravārayitvā āyuṣmantamānandamāmantrayate sma gaccha ānanda bhikṣūṇāmārocaya itaḥ saptame divase tathāgato magadheṣu janapadeṣu cārikāṃ cariṣyati //
Matsyapurāṇa
MPur, 123, 30.2 prakṣīyamāne bahule kṣīyate'stamite ca vai //
MPur, 154, 343.2 na māṃ prativicāro'sti yatrehāsadgrahāvitau //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 13, 7.0 ita ity abhiyajana ājñāyāṃ niyoge ca //
Sūryasiddhānta
SūrSiddh, 1, 57.2 vinā tu pātamandoccān meṣādau tulyatām itāḥ //
Viṣṇupurāṇa
ViPur, 4, 2, 79.1 padbhyāṃ gatā yauvaninaśca jātā dāraiśca saṃyogam itāḥ prasūtāḥ /
Viṣṇusmṛti
ViSmṛ, 99, 2.2 unnidrakokanadasadmasadāsthitīte unnidrakokanadamadhyasamānavarṇe //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 16.1 mayi muktim ite rājan gautamākhyaḥ sudharmavāk /
Bhāgavatapurāṇa
BhāgPur, 3, 2, 26.1 tato nandavrajam itaḥ pitrā kaṃsād vibibhyatā /
Garuḍapurāṇa
GarPur, 1, 48, 30.2 āsanetāni sarvāṇi praṇavākhyaṃ japedguruḥ //
Hitopadeśa
Hitop, 2, 124.18 ato 'haṃ bravīmyupāyena hi yacchakyam itena hi yacchakyam ityādi /
Hitop, 3, 2.6 yadi na syān narapatiḥ samyaṅnetā tataḥ prajā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 3.0 śivaṃ pratiṣṭhāpyeti lohabāṇaliṅgādāv ādhāre sāmānyamantrādinā parameśvarapratiṣṭhāpanaṃ parikalpyety āśayaḥ anyathā yathāvad viditatattadvidhānānāṃ purastāt pratiṣṭhādiviṣayasya praśnasyānupapatteḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 18.2, 3.0 itaḥ prabhṛti prathamaniḥṣyandānto granthaḥ prabuddhasya suprabuddhatāyai sthito yathā ṭīkākārairna cetitas tathā parīkṣyatāṃ svayameva kiyatpratipadaṃ likhāmaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 1.0 dhāraṇāddharmaḥ sa cātmasamavetaḥ kāryadarśanānumeyaḥ arthaḥ suvarṇādiḥ kāmyata ita kāmo vanitāpariṣvaṅgādiḥ mokṣaḥ saṃsāravimokṣaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 10.1 ye kecid bhaiṣajyarāja kulaputrā vā kuladuhitaro vā ito dharmaparyāyādantaśa ekagāthāmapi dhārayiṣyanti anumodayiṣyanti vā sarvāṃstānahaṃ bhaiṣajyarāja vyākaromyanuttarāyāṃ samyaksaṃbodhau //