Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Tantrākhyāyikā
Bhāratamañjarī
Tantrāloka
Śivasūtravārtika

Carakasaṃhitā
Ca, Sū., 26, 84.14 mayūramāṃsam eraṇḍasīsakāvasaktam eraṇḍāgnipluṣṭam eraṇḍatailayuktaṃ sadyo vyāpādayati /
Ca, Sū., 26, 84.15 hāridrakamāṃsaṃ hāridrasīsakāvasaktaṃ hāridrāgnipluṣṭaṃ sadyo vyāpādayati tadeva bhasmapāṃśuparidhvastaṃ sakṣaudraṃ sadyo maraṇāya /
Ca, Nid., 1, 37.0 jīrṇajvareṣu tu sarveṣveva sarpiṣaḥ pānaṃ praśasyate yathāsvauṣadhasiddhasya sarpirhi snehādvātaṃ śamayati saṃskārāt kaphaṃ śaityātpittamūṣmāṇaṃ ca tasmāj jīrṇajvareṣu sarveṣveva sarpirhitam udakam ivāgnipluṣṭeṣu dravyeṣviti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 21, 21.1 dhūmanetrārpitāṃ pātum agnipluṣṭāṃ prayojayet /
AHS, Cikitsitasthāna, 1, 107.2 tad vapur laṅghanottaptaṃ pluṣṭaṃ vanam ivāgninā //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 32.2 pluṣṭasthāṇuvanākārapulindabalam agrataḥ //
BKŚS, 26, 51.2 śailendrāḥ śuciśukrabhānudahanapluṣṭopalādhityakā mandair apy udabindubhir navatarair ujhanti saṃtaptatām //
Harṣacarita
Harṣacarita, 1, 123.1 śrūyatām ayaṃ khalu bhūṣaṇaṃ bhārgavavaṃśasya bhagavato bhūrbhuvaḥsvastritayatilakasya adabhraprabhāvastambhitajambhāribhujastambhasya surāsuramukuṭamaṇiśilāśayanadurlalitapādapaṅkeruhasya nijatejaḥprasarapluṣṭapulomnaś cyavanasya bahirvṛttijīvitaṃ dadhīco nāma tanayaḥ //
Kirātārjunīya
Kir, 18, 39.1 ābādhāmaraṇabhayārciṣā cirāya pluṣṭebhyo bhava mahatā bhavānalena /
Tantrākhyāyikā
TAkhy, 1, 595.1 pradīpte ca vahnau samantata ujjvalībhūtād vṛkṣavivarāt sphaṭitatanuḥ pluṣṭakeśaḥ srastatvag yadā jāto vaṇik tadā bhūmau nipatitaḥ //
Bhāratamañjarī
BhāMañj, 13, 1080.1 svāntabodhakapāle 'sminpluṣṭaṃ pañcaśikhena me /
Tantrāloka
TĀ, 1, 4.1 dīptajyotiśchaṭāpluṣṭabhedabandhatrayaṃ sphurat /
TĀ, 17, 68.1 pluṣṭo līnasvabhāvo 'sau pāśastaṃ prati śambhuvat /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 7.1 evaṃ svasaṃvitkālāgnipluṣṭabhedasya yoginaḥ /