Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Divyāvadāna
Harivaṃśa
Matsyapurāṇa
Viṣṇupurāṇa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 1, 33, 14.1 āvaḥ kutsam indra yasmiñcākan prāvo yudhyantaṃ vṛṣabhaṃ daśadyum /
ṚV, 1, 52, 5.1 abhi svavṛṣṭim made asya yudhyato raghvīr iva pravaṇe sasrur ūtayaḥ /
ṚV, 1, 52, 14.2 nota svavṛṣṭim made asya yudhyata eko anyac cakṛṣe viśvam ānuṣak //
ṚV, 1, 63, 7.1 tvaṃ ha tyad indra sapta yudhyan puro vajrin purukutsāya dardaḥ /
ṚV, 3, 55, 8.1 śūrasyeva yudhyato antamasya pratīcīnaṃ dadṛśe viśvam āyat /
ṚV, 4, 30, 4.1 yatrota bādhitebhyaś cakraṃ kutsāya yudhyate /
ṚV, 5, 33, 4.1 purū yat ta indra santy ukthā gave cakarthorvarāsu yudhyan /
ṚV, 6, 26, 2.2 tvāṃ vṛtreṣv indra satpatiṃ tarutraṃ tvāṃ caṣṭe muṣṭihā goṣu yudhyan //
ṚV, 6, 26, 4.1 tvaṃ ratham pra bharo yodham ṛṣvam āvo yudhyantaṃ vṛṣabhaṃ daśadyum /
ṚV, 6, 33, 4.2 svarṣātā yaddhvayāmasi tvā yudhyanto nemadhitā pṛtsu śūra //
ṚV, 8, 7, 24.1 anu tritasya yudhyataḥ śuṣmam āvann uta kratum /
ṚV, 8, 47, 8.1 yuṣme devā api ṣmasi yudhyanta iva varmasu /
ṚV, 9, 70, 10.2 nāvā na sindhum ati parṣi vidvāñchūro na yudhyann ava no nida spaḥ //
Mahābhārata
MBh, 1, 25, 26.3 yudhyataḥ saha devaiste yuddhe bhavatu maṅgalam /
MBh, 1, 57, 46.2 yudhyator apatad retastaccāpi yamunāmbhasi //
MBh, 1, 142, 12.3 yudhyantau vijayākāṅkṣī rākṣaso mandabuddhimān /
MBh, 1, 192, 4.3 yo 'sāvatyakramīd yuddhe yudhyan duryodhanaṃ tadā /
MBh, 2, 54, 20.2 yudhyato 'yudhyato vāpi vetanaṃ māsakālikam /
MBh, 2, 54, 20.2 yudhyato 'yudhyato vāpi vetanaṃ māsakālikam /
MBh, 3, 40, 45.2 pāṇḍavasya ca muṣṭīnāṃ kirātasya ca yudhyataḥ //
MBh, 3, 169, 9.1 vinigṛhya harīn aśvān rathaṃ ca mama yudhyataḥ /
MBh, 4, 32, 14.3 paśya me sumahat karma yudhyataḥ saha śatrubhiḥ //
MBh, 4, 39, 15.1 purā śakreṇa me dattaṃ yudhyato dānavarṣabhaiḥ /
MBh, 5, 10, 18.2 yudhyatoścāpi vāṃ kālo vyatītaḥ sumahān iha //
MBh, 5, 50, 11.2 bālye 'pi tena yudhyanto vāraṇeneva marditāḥ //
MBh, 5, 62, 31.2 yudhyator hi dvayor yuddhe naikāntena bhavejjayaḥ //
MBh, 5, 155, 28.2 yudhyato bahubhistāta kaḥ sahāyo 'bhavanmama //
MBh, 5, 158, 13.1 droṇaṃ ca yudhyatāṃ śreṣṭhaṃ śacīpatisamaṃ yudhi /
MBh, 5, 178, 27.2 yo hanyāt samare kruddho yudhyantam apalāyinam /
MBh, 5, 180, 15.3 dharmo hyeṣa mahābāho viśiṣṭaiḥ saha yudhyatām //
MBh, 6, 2, 25.2 praṇādaṃ yudhyato rātrau raudraṃ nityaṃ pralakṣaye //
MBh, 6, 15, 31.2 ke 'rakṣann uttaraṃ cakraṃ vīrā vīrasya yudhyataḥ //
MBh, 6, 41, 41.2 na taṃ paśyāmi kaunteya yo māṃ yudhyantam āhave /
MBh, 6, 45, 50.1 hāhākāro mahān āsīd yodhānāṃ yudhi yudhyatām /
MBh, 6, 57, 7.2 vyadṛśyata mahaccāpaṃ samare yudhyataḥ paraiḥ //
MBh, 6, 58, 54.2 paryarakṣanta yudhyantaṃ vajrāyudham ivāmarāḥ //
MBh, 6, 60, 66.1 tasya taṃ ninadaṃ śrutvā dṛṣṭvā nāgāṃśca yudhyataḥ /
MBh, 6, 79, 14.1 yudhyatāṃ hi tathā rājan viśeṣo na vyadṛśyata /
MBh, 6, 82, 41.1 yudhyatāṃ tu tathā teṣāṃ kurvatāṃ karma duṣkaram /
MBh, 6, 103, 1.2 yudhyatām eva teṣāṃ tu bhāskare 'stam upāgate /
MBh, 7, 24, 50.1 yudhyantau kṛpavārṣṇeyau ye 'paśyaṃścitrayodhinau /
MBh, 7, 62, 18.1 na hi rakṣanti rājāno yudhyanto jīvitaṃ raṇe /
MBh, 7, 70, 34.1 tāvakānāṃ pareṣāṃ ca yudhyatāṃ bharatarṣabha /
MBh, 7, 88, 26.1 tvaṃ hi me yudhyato nādya jīvanmokṣyasi mādhava /
MBh, 7, 102, 95.2 putrāṇāṃ tava vīrāṇāṃ yudhyatām avadhīt punaḥ //
MBh, 7, 106, 26.1 saṃrambheṇa tu yudhyantaṃ bhīmasenaṃ smayann iva /
MBh, 7, 114, 43.2 yudhyataḥ pāṇḍuputrasya sūtaputro 'stramāyayā //
MBh, 7, 123, 9.2 tau cāpyanityau rādheya vāsavasyāpi yudhyataḥ //
MBh, 7, 123, 11.2 yuddhadharmaṃ vijānan vai yudhyantam apalāyinam /
MBh, 7, 130, 5.2 ke cāsya pṛṣṭhato 'gacchan vīrāḥ śūrasya yudhyataḥ /
MBh, 7, 135, 5.1 yudhyatāṃ pāṇḍavāñ śaktyā teṣāṃ cāsmān yuyutsatām /
MBh, 7, 139, 12.1 ke pṛṣṭhato 'sya hyabhavan vīrā vīrasya yudhyataḥ /
MBh, 7, 141, 40.1 bhīmasenaṃ tu yudhyantaṃ bhāradvājarathaṃ prati /
MBh, 7, 146, 9.1 teṣāṃ tu yuyudhānena yudhyatāṃ yudhi bhārata /
MBh, 7, 157, 8.1 yathā varāhasya śunaśca yudhyatos tayor abhāve śvapacasya lābhaḥ /
MBh, 7, 166, 21.1 nyāyavṛtto vadho yastu saṃgrāme yudhyato bhavet /
MBh, 7, 168, 29.1 yasya kāryam akāryaṃ vā yudhyataḥ syāt samaṃ raṇe /
MBh, 7, 170, 5.1 yasmād yudhyantam ācāryaṃ dharmakañcukam āsthitaḥ /
MBh, 8, 8, 4.2 paraśvadhaiś cāpy akṛntann uttamāṅgāni yudhyatām //
MBh, 8, 23, 52.2 yudhyataḥ pāṇḍavāgryeṇa yathā tvaṃ vīra manyase //
MBh, 8, 24, 107.3 saṃyacchāmi hayān eṣa yudhyato vai kapardinaḥ //
MBh, 8, 40, 107.2 nānāvasthāś ca yodhānāṃ babhūvus tatra yudhyatām //
MBh, 8, 52, 29.2 yudhyantaṃ kauravān saṃkhye pātayantaṃ ca sūtajam /
MBh, 8, 54, 10.3 yudhyann ahaṃ nābhijānāmi kiṃcin mā sainyaṃ svaṃ chādayiṣye pṛṣatkaiḥ //
MBh, 8, 58, 8.1 īṣācakrākṣabhaṅgaiś ca vyaśvaiḥ sāśvaiś ca yudhyatām /
MBh, 8, 64, 17.2 hayāṃś ca nāgāṃś ca rathāṃś ca yudhyatāṃ dhanaṃjayaḥ śatrugaṇaṃ tam akṣiṇot //
MBh, 9, 4, 3.2 kṛtaṃ ca bhavatā sarvaṃ prāṇān saṃtyajya yudhyatā //
MBh, 9, 6, 17.3 vicariṣye raṇe yudhyan priyārthaṃ tava kaurava //
MBh, 9, 6, 31.3 ahanyahani yudhyantaṃ kṣobhayantaṃ balaṃ tava //
MBh, 9, 7, 9.1 yo hyekaḥ pāṇḍavair yudhyed yo vā yudhyantam utsṛjet /
MBh, 9, 15, 60.1 pradakṣiṇam abhūt sarvaṃ dharmarājasya yudhyataḥ //
MBh, 9, 18, 60.2 sukhaḥ sāṃgrāmiko mṛtyuḥ kṣatradharmeṇa yudhyatām /
MBh, 9, 22, 5.2 teṣāṃ kṣayo mahān āsīd yudhyatām itaretaram //
MBh, 9, 57, 4.2 anyāyena tu yudhyan vai hanyād eṣa suyodhanam //
MBh, 10, 4, 13.2 tataḥ kartāsi śatrūṇāṃ yudhyatāṃ kadanaṃ mahat //
MBh, 10, 8, 41.1 tasya lohitasiktasya dīptakhaḍgasya yudhyataḥ /
MBh, 11, 24, 18.2 yudhyataḥ samare 'nyena pramattasya nipātitaḥ //
MBh, 12, 2, 24.2 yudhyatastena te pāpa bhūmiścakraṃ grasiṣyati //
MBh, 12, 5, 4.1 bāhukaṇṭakayuddhena tasya karṇo 'tha yudhyataḥ /
MBh, 12, 133, 14.1 sarvathā strī na hantavyā sarvasattveṣu yudhyatā /
MBh, 14, 81, 6.2 saṃgrāme yudhyato rājann āgataḥ paravīrahā //
Rāmāyaṇa
Rām, Yu, 33, 1.1 yudhyatāṃ tu tatasteṣāṃ vānarāṇāṃ mahātmanām /
Rām, Yu, 34, 1.1 yudhyatām eva teṣāṃ tu tadā vānararakṣasām /
Rām, Yu, 34, 10.2 rurodha karṇanetrāṇi yudhyatāṃ dharaṇīrajaḥ //
Rām, Yu, 43, 23.1 bāhubhiḥ parighākārair yudhyantaḥ parvatopamāḥ /
Rām, Yu, 70, 3.2 kṣipram ṛkṣapate tasya kapiśreṣṭhasya yudhyataḥ //
Rām, Yu, 77, 26.2 adṛśyata tayostatra yudhyatoḥ pāṇilāghavāt //
Rām, Yu, 79, 12.2 ye cānye 'tra ca yudhyantaḥ saśalyā vraṇinastathā /
Rām, Utt, 14, 17.1 hatānāṃ svargasaṃsthānāṃ yudhyatāṃ pṛthivītale /
Rām, Utt, 19, 18.2 kim idānīṃ tvayā prāptaṃ phalaṃ māṃ prati yudhyatā //
Rām, Utt, 22, 16.1 saṃvarta iva lokānām abhavad yudhyatostayoḥ /
Agnipurāṇa
AgniPur, 7, 10.1 triśīrṣāṇaṃ kharaṃ raudraṃ yudhyantaṃ caiva dūṣaṇam /
AgniPur, 10, 8.2 akampanaṃ prahastaṃ ca yudhyantaṃ nīla āvadhīt //
AgniPur, 10, 18.2 indrajinmāyayā yudhyan rāmādīn saṃbabandha ha //
Divyāvadāna
Divyāv, 17, 445.1 dharmatā ca punareṣāṃ devāsurāṇām yudhyatāṃ rathā vaihāyasena tiṣṭhanti //
Harivaṃśa
HV, 23, 143.1 tasya bāhusahasraṃ tu yudhyataḥ kila bhārata /
Matsyapurāṇa
MPur, 137, 21.1 yudhyatāṃ nighnatāṃ śatrūnbhītānāṃ ca draviṣyatām /
Viṣṇupurāṇa
ViPur, 5, 38, 24.2 yudhyataḥ saha gopālairarjunasya bhavakṣaye //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 120.1 atha khalu mañjuśrīstathāgato 'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā teṣāmāryāṇāṃ yodhānāṃ yudhyatāṃ dṛṣṭvā vividhāni sūtraśatasahasrāṇi bhāṣate sma catasṛṇāṃ parṣadāṃ saṃharṣaṇārtham //
SDhPS, 13, 124.1 tatra mañjuśrīryathā sa rājā balacakravartī teṣāṃ yodhānāṃ yudhyatāṃ mahatā puruṣakāreṇa vismāpitaḥ samānaḥ paścāttaṃ sarvasvabhūtaṃ paścimaṃ cūḍāmaṇiṃ dadāti sarvalokāśraddheyaṃ vismayabhūtam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 58.3 raṇaprayogairyudhyantau yuyudhāte śivāndhakau //
SkPur (Rkh), Revākhaṇḍa, 67, 47.2 na śamo jāyate teṣāṃ yudhyatāṃ ca parasparam //