Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Kathāsaritsāgara
Parāśaradharmasaṃhitā

Mahābhārata
MBh, 1, 55, 3.19 dhig dhik te ceṣṭitaṃ rājan brāhmaṇān hatavān asi /
MBh, 2, 34, 15.3 yo 'yaṃ vṛṣṇikule jāto rājānaṃ hatavān purā //
MBh, 4, 66, 5.2 vyāghrān ṛkṣān varāhāṃśca hatavān strīpure tava //
MBh, 8, 4, 64.2 dauḥśāsanir mahārāja saubhadraṃ hatavān raṇe //
MBh, 10, 9, 22.2 nikṛtyā hatavānmando nūnaṃ kālo duratyayaḥ //
MBh, 12, 137, 54.1 tava putro mamāpatyaṃ hatavān hiṃsito mayā /
MBh, 12, 330, 70.2 nihatāṃstena vai pūrvaṃ hatavān asi vai ripūn //
Rāmāyaṇa
Rām, Yu, 66, 11.1 yat tadā daṇḍakāraṇye pitaraṃ hatavānmama /
Kūrmapurāṇa
KūPur, 1, 20, 45.2 setuṃ paramadharmātmā rāvaṇaṃ hatavān prabhuḥ //
Matsyapurāṇa
MPur, 136, 60.2 abhyadravattadā devaṃ brahmāṇaṃ hatavāṃśca saḥ //
Viṣṇupurāṇa
ViPur, 5, 36, 3.2 narakaṃ hatavānkṛṣṇo devarājena coditaḥ //
Kathāsaritsāgara
KSS, 1, 5, 43.2 sa cānyaṃ hatavān kaṃcin madvadhākhyātaye niśi //
KSS, 2, 5, 24.1 tatsthānarakṣiṇau vīrau svairaṃ sa hatavānnṛpaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 19.1 caṇḍālaṃ hatavān kaścid brāhmaṇe yadi kaṃcana /