Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Suśrutasaṃhitā

Atharvaveda (Śaunaka)
AVŚ, 6, 49, 2.2 śīrṣṇā śiro 'psasāpso ardayann aṃśūn babhasti haritebhir āsabhiḥ //
Kauśikasūtra
KauśS, 4, 11, 27.0 uṣṇodakaṃ tripāde pattaḥ prabadhyāṅguṣṭhābhyām ardayañśete //
Mahābhārata
MBh, 6, 42, 19.1 dhārtarāṣṭrān pratiyayur ardayantaḥ śitaiḥ śaraiḥ /
MBh, 6, 45, 22.2 yatamānasya samare bhīṣmam ardayataḥ śaraiḥ //
MBh, 7, 40, 13.1 rathanāgāśvamanujān ardayanniśitaiḥ śaraiḥ /
MBh, 7, 67, 34.1 anīkānyardayan yuddhe tvaritaḥ śvetavāhanaḥ /
MBh, 8, 13, 17.2 samarpayitvā vinanāda cārdayaṃs tato 'sya bāhū vicakarta pāṇḍavaḥ //
MBh, 8, 62, 50.2 jagāma vegena bhṛśārdayaṃś ca taṃ tato 'sya gāndhārapatiḥ śiro 'harat //
Rāmāyaṇa
Rām, Yu, 55, 5.2 ardayan sumahākāyaḥ samantād vyākṣipad ripūn //
Rām, Yu, 96, 2.1 ardayantau tu samare tayostau syandanottamau /
Rām, Utt, 32, 33.2 sarāvaṇān ardayantaḥ samantāt samabhidrutāḥ //
Matsyapurāṇa
MPur, 152, 18.1 tīkṣṇadhāreṇa śūlena mahiṣo harimardayan /
Suśrutasaṃhitā
Su, Utt., 49, 6.1 chādayannānanaṃ vegairardayannaṅgabhañjanaiḥ /