Occurrences

Mahābhārata
Rāmāyaṇa

Mahābhārata
MBh, 1, 92, 46.2 uvāca rājā duḥkhārtaḥ parīpsan putram ātmanaḥ /
MBh, 1, 128, 17.2 putrajanma parīpsan vai sa rājā tad adhārayat /
MBh, 1, 155, 2.1 putrajanma parīpsan vai śokopahatacetanaḥ /
MBh, 3, 15, 19.2 sa mayā sāgarāvarte dṛṣṭa āsīt parīpsatā //
MBh, 3, 230, 18.3 vaikartanaṃ parīpsanto gandharvān samavārayan //
MBh, 3, 297, 24.1 na peyam udakaṃ rājan prāṇān iha parīpsatā /
MBh, 4, 16, 1.3 vadhaṃ kṛṣṇā parīpsantī senāvāhasya bhāminī /
MBh, 4, 32, 21.2 vyūhataḥ samare tāta matsyarājaṃ parīpsataḥ //
MBh, 4, 33, 1.2 yāte trigartaṃ matsye tu paśūṃstān svān parīpsati /
MBh, 4, 35, 12.2 kurubhir yotsyamānasya godhanāni parīpsataḥ //
MBh, 4, 52, 26.1 tato yodhāḥ parīpsantaḥ śāradvatam amarṣaṇam /
MBh, 4, 56, 25.2 avākiraccharaistīkṣṇaiḥ parīpsan bhrātaraṃ raṇe //
MBh, 5, 11, 2.2 pitṛbhiḥ sahitān rājan parīpsan hitam ātmanaḥ //
MBh, 5, 47, 90.2 anyatra yuddhāt kuravaḥ parīpsan na yudhyatāṃ śeṣa ihāsti kaścit //
MBh, 5, 50, 51.1 ādadānasya śastraṃ hi kṣatradharmaṃ parīpsataḥ /
MBh, 6, 45, 46.3 madrarājaṃ parīpsanto mṛtyor daṃṣṭrāntaraṃ gatam //
MBh, 6, 58, 15.1 tatastu tāvakā rājan parīpsanto 'rjuniṃ raṇe /
MBh, 6, 73, 58.2 parīpsanto 'bhyadhāvanta dhṛṣṭadyumnavṛkodarau //
MBh, 6, 88, 22.3 abhidrutaṃ parīpsantaḥ putraṃ duryodhanaṃ tava //
MBh, 6, 90, 26.3 abhyadhāvan parīpsantaḥ prāṇāṃstyaktvā sudustyajān //
MBh, 6, 97, 54.2 parīpsan svasutaṃ rājan vārṣṇeyenābhitāpitam //
MBh, 6, 114, 19.2 abhyadhāvan parīpsantaḥ phalgunaṃ bharatarṣabha //
MBh, 7, 15, 8.2 taṃ bhrātaraṃ parīpsanto draupadeyāḥ samabhyayuḥ //
MBh, 7, 15, 33.1 ete cānye ca bahavaḥ parīpsanto yudhiṣṭhiram /
MBh, 7, 18, 39.2 yudhiṣṭhiraṃ parīpsantastadāsīt tumulaṃ mahat //
MBh, 7, 21, 25.2 vṛkodaraṃ parīpsantaḥ sūryam abhragaṇā iva //
MBh, 7, 41, 4.1 abhyadravan parīpsanto vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 7, 46, 17.2 aśvatthāmā tathāṣṭau ca parīpsan pitaraṃ raṇe //
MBh, 7, 66, 1.3 sindhurājaṃ parīpsan vai droṇānīkam upādravat //
MBh, 7, 78, 30.2 samāpetuḥ parīpsanto dhanaṃjayaśarārditam //
MBh, 7, 100, 38.1 tān droṇaḥ pratijagrāha parīpsan yudhi pāṇḍavam /
MBh, 7, 112, 18.2 karṇaṃ gacchata bhadraṃ vaḥ parīpsanto vṛkodarāt //
MBh, 7, 128, 33.2 tān droṇaḥ pratijagrāha parīpsan kurusattamam /
MBh, 7, 163, 9.2 parīpsaṃstvatsutaṃ karṇastadantaram avāpatat //
MBh, 7, 164, 43.2 kṣipram abhyapatat karṇaḥ parīpsaṃstanayaṃ tava //
MBh, 8, 19, 43.2 abhyavartanta sahitāḥ parīpsanto narādhipam //
MBh, 8, 32, 45.1 pitaraṃ tu parīpsantaḥ karṇaputrāḥ prahāriṇaḥ /
MBh, 8, 32, 55.2 putraṃ parīpsan vivyādha krūraṃ krūrair jighāṃsayā //
MBh, 8, 33, 20.2 sūtaputrāt parīpsantaḥ karṇam abhyardayañ śaraiḥ //
MBh, 8, 43, 3.2 yudhiṣṭhiraṃ mahātmānaṃ parīpsanto mahājavāḥ //
MBh, 8, 46, 31.1 yaḥ paryupāsīt pradiśo diśaś ca tvāṃ sūtaputraḥ samare parīpsan /
MBh, 9, 9, 41.2 sutasomo 'bhidudrāva parīpsan pitaraṃ raṇe //
MBh, 9, 17, 8.2 yudhiṣṭhiraṃ parīpsantaḥ samantāt paryavārayan //
MBh, 9, 27, 26.2 sahadevaṃ ca saptatyā parīpsan pitaraṃ raṇe //
MBh, 9, 29, 50.1 duryodhanaṃ parīpsantastatra tatra yudhiṣṭhiram /
MBh, 9, 57, 22.2 vairasyāntaṃ parīpsantau raṇe kruddhāvivāntakau //
MBh, 12, 112, 36.2 nītimantaḥ parīpsanto vṛthā brūyuḥ pare mayi //
MBh, 12, 328, 39.1 damāt siddhiṃ parīpsanto māṃ janāḥ kāmayanti hi /
Rāmāyaṇa
Rām, Su, 19, 18.1 mitram aupayikaṃ kartuṃ rāmaḥ sthānaṃ parīpsatā /