Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Ṛgveda

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 10.0 pinvanty apo 'tyaṃ na mihe vi nayanti vājinam iti vājimad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
Aitareyabrāhmaṇa
AB, 3, 18, 7.0 tāny u vā etāny upasadām evokthāni yad dhāyyā agnir netety āgneyī prathamopasat tasyā etad ukthaṃ tvaṃ soma kratubhir iti saumyā dvitīyopasat tasyā etad ukthaṃ pinvanty apa iti vaiṣṇavī tṛtīyopasat tasyā etad uktham //
AB, 3, 18, 12.0 pinvanty apa ity eva śaṃset //
AB, 4, 29, 10.0 agnir netā tvaṃ soma kratubhiḥ pinvanty apa iti dhāyyāḥ prathameṣu padeṣu devatā nirucyante prathame 'hani prathamasyāhno rūpam //
AB, 4, 31, 8.0 agnir netā tvaṃ soma kratubhiḥ pinvanty apa iti dhāyyā acyutā //
AB, 5, 1, 15.0 agnir netā tvaṃ soma kratubhiḥ pinvanty āpa iti dhāyyā acyutāḥ //
AB, 5, 4, 12.0 idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 6, 9.0 indra it somapā eka indra nedīya ed ihy ut tiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātānaḥ pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 12, 7.0 traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātānaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 16, 12.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaḥ saptame 'hani saptamasyāhno rūpam //
AB, 5, 18, 10.0 viśvānarasya vas patim indra it somapā eka indra nedīya ed ihy uttiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātāno 'ṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 20, 10.0 taṃ tam id rādhase mahe traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātāno navame 'hani navamasyāhno rūpam //
Ṛgveda
ṚV, 1, 64, 5.2 duhanty ūdhar divyāni dhūtayo bhūmim pinvanti payasā parijrayaḥ //
ṚV, 1, 64, 6.1 pinvanty apo marutaḥ sudānavaḥ payo ghṛtavad vidatheṣv ābhuvaḥ /
ṚV, 5, 54, 8.2 pinvanty utsaṃ yad ināso asvaran vy undanti pṛthivīm madhvo andhasā //
ṚV, 7, 57, 1.2 ye rejayanti rodasī cid urvī pinvanty utsaṃ yad ayāsur ugrāḥ //