Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Suśrutasaṃhitā
Śatakatraya
Aṣṭāvakragīta
Garuḍapurāṇa
Mṛgendraṭīkā
Rasamañjarī
Rājanighaṇṭu
Ānandakanda

Carakasaṃhitā
Ca, Sū., 6, 41.2 taptānām ācitaṃ pittaṃ prāyaḥ śaradi kupyati //
Ca, Sū., 17, 18.1 śirogatāḥ sirā vṛddho vāyurāviśya kupyati /
Ca, Cik., 3, 42.2 uṣṇamuṣṇena saṃvṛddhaṃ pittaṃ śaradi kupyati //
Ca, Cik., 3, 68.2 adhiśete tathā dhātuṃ doṣaḥ kāle ca kupyati //
Ca, Cik., 5, 27.2 yadi kupyati vā tasya kriyamāṇe cikitsite //
Mahābhārata
MBh, 3, 30, 12.1 vidvāṃs tathaiva yaḥ śaktaḥ kliśyamāno na kupyati /
MBh, 5, 33, 52.2 yaścādhanaḥ kāmayate yaśca kupyatyanīśvaraḥ //
MBh, 5, 33, 90.2 na mātrārthe rocayate vivādaṃ nāpūjitaḥ kupyati cāpyamūḍhaḥ //
MBh, 12, 312, 41.2 vaśyendriyo jitakrodho na hṛṣyati na kupyati //
MBh, 13, 74, 14.2 dātā kupyati no dāntastasmād dānāt paro damaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 49.2 taptānāṃ saṃcitaṃ vṛṣṭau pittaṃ śaradi kupyati //
AHS, Sū., 12, 26.1 tadvidhas tadvidhe dehe kālasyauṣṇyān na kupyati /
AHS, Śār., 1, 95.1 vātaghnauṣadhatoyaṃ vā tathā vāyur na kupyati /
AHS, Nidānasthāna, 15, 5.2 dhātukṣayakarair vāyuḥ kupyatyatiniṣevitaiḥ //
AHS, Cikitsitasthāna, 6, 58.2 prāyo 'nilo ruddhagatiḥ kupyatyāmāśaye gataḥ //
AHS, Cikitsitasthāna, 9, 123.1 bhīśokābhyām api calaḥ śīghraṃ kupyatyatas tayoḥ /
AHS, Utt., 19, 11.1 kupyatyakasmād bahuśo mukhadaurgandhyaśophakṛt /
AHS, Utt., 23, 8.1 pakṣāt kupyati māsād vā svayam eva ca śāmyati /
AHS, Utt., 38, 6.1 vyavāyyākhuviṣaṃ kṛcchraṃ bhūyo bhūyaśca kupyati /
Bodhicaryāvatāra
BoCA, 6, 24.1 kupyāmīti na saṃcintya kupyati svecchayā janaḥ /
BoCA, 6, 83.2 bodhicittaṃ kutastasya yo 'nyasampadi kupyati //
Suśrutasaṃhitā
Su, Sū., 21, 22.2 madhyāhne cārdharātre ca jīryatyanne ca kupyati //
Su, Sū., 21, 30.2 niṣpratyanīkaḥ kālena hetumāsādya kupyati //
Su, Sū., 30, 6.1 dviṣacchabdeṣu ramate suhṛcchabdeṣu kupyati /
Su, Nid., 7, 13.1 tacchītavātābhrasamudbhaveṣu viśeṣataḥ kupyati dahyate ca /
Su, Ka., 7, 41.1 mūṣikāṇāṃ viṣaṃ prāyaḥ kupyatyabhreṣvanirhṛtam /
Su, Ka., 7, 63.1 aśuddhasya surūḍhe 'pi vraṇe kupyati tadviṣam /
Su, Utt., 54, 5.2 svādvamladravapānaiśca śleṣmā pittaṃ ca kupyati //
Śatakatraya
ŚTr, 3, 75.1 nāyaṃ te samayo rahasyam adhunā nidrāti nātho yadi sthitvā drakṣyati kupyati prabhur iti dvāreṣu yeṣāṃ vacaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 9.2 ātmānaṃ kevalaṃ paśyan na tuṣyati na kupyati //
Aṣṭāvakragīta, 8, 2.2 kiṃcin muñcati gṛhṇāti kiṃciddhṛṣyati kupyati //
Aṣṭāvakragīta, 8, 3.2 na muñcati na gṛhṇāti na hṛṣyati na kupyati //
Aṣṭāvakragīta, 17, 14.1 na nindati na ca stauti na hṛṣyati na kupyati /
Aṣṭāvakragīta, 18, 99.1 na prīyate vandyamāno nindyamāno na kupyati /
Garuḍapurāṇa
GarPur, 1, 111, 27.1 kāraṇena vinā bhṛtye yastu kupyati pārthivaḥ /
GarPur, 1, 147, 69.2 kupyatyāptabalaṃ bhūyaḥ kāladoṣaviṣaṃ tathā //
GarPur, 1, 168, 3.2 vāyuḥ kupyati parjanye jīrṇānne dinasaṃkṣaye //
GarPur, 1, 168, 5.2 grīṣmakāle 'rdharātre 'pi pittaṃ kupyati dehinaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 4.2 na hṛṣyatyupakāreṇa nāpakāreṇa kupyati /
Rasamañjarī
RMañj, 10, 7.1 duṣṭaśabdena ramate sādhuśabdena kupyati /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 18.2 varṣāntakāle bhṛśam ardharātre madhyaṃdine 'nnasya jare ca kupyati //
Ānandakanda
ĀK, 1, 19, 43.2 prakṣīyate tadā vāyuḥ pittaṃ kupyati pārvati //
ĀK, 1, 19, 149.2 pittaṃ kupyati cātyarthaṃ durdinatvācca jāṭharaḥ //
ĀK, 1, 19, 150.1 vahniḥ sīdati tenaiva śleṣmā kupyati dustaraḥ /
ĀK, 1, 19, 163.2 sutarāṃ kupyati tadā tasmātpittāpanuttaye //