Occurrences

Daśakumāracarita
Bhāgavatapurāṇa
Garuḍapurāṇa
Haribhaktivilāsa
Haṭhayogapradīpikā
Hārāṇacandara on Suśr

Daśakumāracarita
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
Bhāgavatapurāṇa
BhāgPur, 11, 10, 26.2 kṣīṇapuṇyaḥ pataty arvāg anicchan kālacālitaḥ //
Garuḍapurāṇa
GarPur, 1, 142, 23.1 sūryodaye mṛtistasya yenāhaṃ cālitaḥ padā /
Haribhaktivilāsa
HBhVil, 5, 231.3 mudraiṣā gālinī proktā śaṅkhasyopari cālitā //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 108.2 sā śaktiś cālitā yena sa mukto nātra saṃśayaḥ //
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 7.0 tejaḥ sarvadhātūnāṃ dīpto'ṃśa oja iti niṣkarṣaḥ vāyunā cālitaṃ sat dhātugrahaṇaniḥsṛtaṃ dhātavo gṛhyanta ebhiriti dhātugrahaṇāni vakṣyamāṇāni srotāṃsi tebhyo niḥsṛtaṃ nirgataṃ bhavati tasmāddehino visraṃsayati sarvebhya eva karmabhyo bahiṣkaroti natu sadyo mārayatīti tātparyam //