Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kāmasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Hitopadeśa
Indu (ad AHS)
Mahācīnatantra
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 13, 48.1 tīkṣṇaṃ cāsya mayūragrīvābhaṃ śvetabhaṅgaṃ cimicimāyitaṃ pītacūrṇitaṃ kākaṇikaḥ suvarṇarāgaḥ //
Carakasaṃhitā
Ca, Cik., 1, 50.1 sitopalāsahasraṃ ca cūrṇitaṃ tulayādhikam /
Ca, Cik., 5, 156.2 cūrṇitaṃ palamekaṃ tu pippalīviśvabheṣajam //
Ca, Cik., 5, 168.1 yavānīcūrṇitaṃ takraṃ biḍena lavaṇīkṛtam /
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 2, 3, 15.2 kuḍavaścūrṇitānāṃ syāt svayaṃguptāphalasya ca //
Mahābhārata
MBh, 1, 114, 13.3 tāṃ śilāṃ cūrṇitāṃ dṛṣṭvā pāṇḍur vismayam āgamat /
MBh, 6, BhaGī 11, 27.2 kecidvilagnā daśanāntareṣu saṃdṛśyante cūrṇitairuttamāṅgaiḥ //
MBh, 7, 48, 44.1 hateśvaraiścūrṇitapattyupaskarair hatāśvasūtair vipatākaketubhiḥ /
MBh, 7, 66, 18.1 cūrṇitākṣiptadagdhānāṃ vajrānilahutāśanaiḥ /
MBh, 7, 84, 24.1 sa visphuṭitasarvāṅgaścūrṇitāsthivibhūṣaṇaḥ /
MBh, 8, 13, 15.2 papāta rugṇaḥ saniyantṛkas tathā yathā girir vajranipātacūrṇitaḥ //
MBh, 8, 14, 46.2 bhinnāś ca bahudhā ghaṇṭāḥ patadbhiś cūrṇitā gajaiḥ //
MBh, 9, 20, 24.2 cūrṇitaṃ pātayāmāsa mohayann iva mādhavam /
MBh, 13, 138, 9.1 marutaścūrṇitān paśya ye 'hasanta mahodadhim /
Rāmāyaṇa
Rām, Su, 39, 15.2 cūrṇitaiḥ parvatāgraiśca babhūvāpriyadarśanam //
Rām, Su, 42, 17.2 papāta nihato bhūmau cūrṇitāṅgavibhūṣaṇaḥ //
Rām, Yu, 42, 11.2 śilābhiścūrṇitāḥ kecit kecid dantair vidāritāḥ //
Rām, Yu, 91, 23.1 tān dṛṣṭvā bhasmasādbhūtāñśūlasaṃsparśacūrṇitān /
Saundarānanda
SaundĀ, 18, 48.2 samuddhṛto yena bhavārṇavādahaṃ mahārṇavāccūrṇitanaurivormibhiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 23, 15.2 tīkṣṇasya dviguṇaṃ tasya mṛdunaś cūrṇitasya ca //
AHS, Sū., 29, 68.1 baddhas tu cūrṇito bhagno viśliṣṭaḥ pāṭito 'pi vā /
AHS, Śār., 1, 92.2 sucūrṇitaṃ yavakṣāraṃ ghṛtenoṣṇajalena vā //
AHS, Cikitsitasthāna, 3, 15.1 purāṇaguḍatailābhyāṃ cūrṇitānyavalehayet /
AHS, Cikitsitasthāna, 3, 81.2 drākṣā madhūkaṃ kharjūraṃ palāśaṃ ślakṣṇacūrṇitam //
AHS, Cikitsitasthāna, 3, 161.1 siddhe 'smiṃścūrṇitau kṣārau dvau pañca lavaṇāni ca /
AHS, Cikitsitasthāna, 5, 34.1 cūrṇitā bhakṣitāḥ kṣaudrasarpiṣā vāvalehitāḥ /
AHS, Cikitsitasthāna, 8, 46.2 cūrṇitair ghṛtapātrasthaṃ nātyamlaṃ takram āsutam //
AHS, Cikitsitasthāna, 8, 146.1 palikaṃ ca sucūrṇitaṃ trijātatrikaṭugranthikadāḍimāśmabhedam /
AHS, Cikitsitasthāna, 9, 107.1 pibecchleṣmātisārārtaścūrṇitāḥ koṣṇavāriṇā /
AHS, Cikitsitasthāna, 10, 17.1 caturjātam uśīraṃ ca karṣāṃśaṃ ślakṣṇacūrṇitam /
AHS, Cikitsitasthāna, 10, 36.1 cūrṇitaṃ madhunā lehyaṃ peyaṃ madyair jalena vā /
AHS, Cikitsitasthāna, 11, 11.2 śitivārakabījaṃ vā takreṇa ślakṣṇacūrṇitam //
AHS, Cikitsitasthāna, 11, 13.1 tair vā peyāṃ pravālaṃ vā cūrṇitaṃ taṇḍulāmbunā /
AHS, Cikitsitasthāna, 12, 16.2 rohītakaṃ ca kusumaṃ madhunādyāt sucūrṇitam //
AHS, Cikitsitasthāna, 14, 104.2 pālikaṃ cūrṇitaṃ tailavasādadhighṛtāplutam //
AHS, Cikitsitasthāna, 14, 112.1 dhānyāmlaṃ mastu takraṃ ca yavānīviḍacūrṇitam /
AHS, Cikitsitasthāna, 15, 104.1 ghanībhavati tasmiṃśca karṣāṃśaṃ cūrṇitaṃ kṣipet /
AHS, Cikitsitasthāna, 16, 14.2 cūrṇitaṃ takramadhvājyakoṣṇāmbhobhiḥ prayojitam //
AHS, Cikitsitasthāna, 16, 21.2 śarkarāṣṭapalonmiśrāścūrṇitā madhunā drutāḥ //
AHS, Cikitsitasthāna, 19, 34.2 lihyād dantītrivṛdbrāhmīś cūrṇitā madhusarpiṣā //
AHS, Kalpasiddhisthāna, 2, 11.1 cūrṇitaṃ madhusarpirbhyāṃ līḍhvā sādhu viricyate /
AHS, Kalpasiddhisthāna, 2, 18.1 dīpyakaṃ pañcalavaṇaṃ cūrṇitaṃ kārṣikaṃ pṛthak /
AHS, Utt., 2, 47.2 aśokarohiṇīyuktaṃ pañcakolaṃ ca cūrṇitam //
AHS, Utt., 2, 73.2 lepayed amlapiṣṭair vā cūrṇitair vāvacūrṇayet //
AHS, Utt., 3, 58.1 mṛdbhāṇḍe bastamūtreṇa bhāvitaṃ ślakṣṇacūrṇitam /
AHS, Utt., 9, 12.2 svinnaṃ prakṣālitaṃ śuṣkaṃ cūrṇitaṃ poṭalīkṛtam //
AHS, Utt., 11, 5.2 saindhavārdrakakāsīsalohatāmraiḥ sucūrṇitaiḥ //
AHS, Utt., 13, 24.1 candre 'śvinīsanāthe sucūrṇitairañjayed yugalaṃ akṣṇoḥ /
AHS, Utt., 13, 25.2 sauvīrabhāganavakaṃ citrāyāṃ cūrṇitaṃ kaphāmayajit //
AHS, Utt., 13, 27.1 taccūrṇitaṃ sthitaṃ śaṅkhe dṛkprasādanam añjanam /
AHS, Utt., 13, 30.1 yuktaṃ palena yaṣṭyāśca mūṣāntardhmātacūrṇitam /
AHS, Utt., 13, 38.2 cūrṇitaṃ naladapattravimiśraṃ bhinnatāram api rakṣati cakṣuḥ //
AHS, Utt., 13, 77.2 dadyād uśīraniryūhe cūrṇitaṃ kaṇasaindhavam //
AHS, Utt., 13, 81.1 cūrṇitānyañjanaṃ śreṣṭhaṃ timire sāṃnipātike /
AHS, Utt., 16, 16.1 śvetalodhraṃ samadhukaṃ ghṛtabhṛṣṭaṃ sucūrṇitam /
AHS, Utt., 16, 32.2 śvetalodhraṃ ghṛte bhṛṣṭaṃ cūrṇitaṃ tāntavasthitam //
AHS, Utt., 22, 80.2 dhāvanaṃ vadanasyāntaścūrṇitairavacūrṇitam //
AHS, Utt., 24, 23.1 kapālabhṛṣṭaṃ kuṣṭhaṃ vā cūrṇitaṃ tailasaṃyutam /
AHS, Utt., 25, 58.2 cūrṇitaṃ tailamadanair yuktaṃ ropaṇam uttamam //
AHS, Utt., 25, 60.1 tvacamāśu nigṛhṇanti tvakcūrṇaiścūrṇitā vraṇāḥ /
AHS, Utt., 27, 8.1 asaṃśliṣṭakapālaṃ ca lalāṭaṃ cūrṇitaṃ tathā /
AHS, Utt., 27, 24.2 samaṅgādhātakīyuktaiścūrṇitairavacūrṇayet //
AHS, Utt., 27, 37.2 vigatatuṣān arajaskān saṃcūrṇya sucūrṇitair yuñjyāt //
AHS, Utt., 39, 18.2 yaṣṭyāhvayaṃ viḍaṅgaṃ ca cūrṇitaṃ tulayādhikam //
AHS, Utt., 39, 25.1 upayukte ca kṣāre chāyāsaṃśuṣkacūrṇitaṃ yojyam /
AHS, Utt., 39, 54.2 akṣamātraṃ tato mūlāc cūrṇitāt payasā pibet //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 11.1 unmūlitamahāvṛkṣaś cūrṇitaprāṃśumandiraḥ /
BKŚS, 20, 59.1 śūrādhiṣṭhitapṛṣṭhānāṃ cūrṇitapratidantinām /
Kumārasaṃbhava
KumSaṃ, 5, 24.1 sthitāḥ kṣaṇaṃ pakṣmasu tāḍitādharāḥ payodharotsedhanipātacūrṇitāḥ /
Kāmasūtra
KāSū, 7, 1, 3.6 etair eva cūrṇitair vānarapurīṣamiśritair yāṃ kanyām avakiret sānyasmai na dīyate /
Matsyapurāṇa
MPur, 140, 39.1 śūlanirdāritoraskā gadācūrṇitamastakāḥ /
Suśrutasaṃhitā
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 18, 30.1 cūrṇitaṃ mathitaṃ bhagnaṃ viśliṣṭamatipātitam /
Su, Sū., 28, 19.2 cūrṇāvakīrṇā iva ye bhānti vā na ca cūrṇitāḥ //
Su, Sū., 44, 13.1 pākaprāpte phāṇite cūrṇitaṃ tat kṣiptaṃ pakvaṃ cāvatārya prayatnāt /
Su, Sū., 44, 56.1 sarvāṇi cūrṇitānīha gālitāni vimiśrayet /
Su, Sū., 44, 87.2 viḍaṅgapippalīkṣāraśāṇāstisraśca cūrṇitāḥ //
Su, Nid., 15, 10.1 viśeṣastu saṃmūḍhamubhayato 'sthi madhye bhagnaṃ granthirivonnataṃ karkaṭakam aśvakarṇavadudgatam aśvakarṇakaṃ spṛśyamānaṃ śabdavaccūrṇitamavagacchet piccitaṃ pṛthutāṃ gatamanalpaśophaṃ pārśvayor asthi hīnodgatamasthicchalitaṃ vellate prakampamānaṃ kāṇḍabhagnam asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti majjānugatam asthi niḥśeṣataśchinnamatipātitam ābhugnamavimuktāsthi vakram anyatarapārśvāvaśiṣṭaṃ chinnaṃ pāṭitamaṇubahuvidāritaṃ vedanāvacca śūkapūrṇamivādhmātaṃ vipulaṃ visphuṭitaṃ sphuṭitam iti //
Su, Nid., 15, 13.1 asaṃśliṣṭaṃ kapālaṃ tu lalāṭe cūrṇitaṃ ca yat /
Su, Śār., 10, 69.1 arkapuṣpī madhughṛtaṃ cūrṇitaṃ kanakaṃ vacā /
Su, Cik., 1, 84.1 kuryāddravyair yathoddiṣṭaiścūrṇitair madhunā saha /
Su, Cik., 1, 102.2 tailāktā cūrṇitā bhūmirbhavedromavatī punaḥ //
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 7, 17.2 cūrṇitaiḥ saguḍaṃ toyaṃ śarkarāśamanaṃ pibet //
Su, Utt., 21, 44.2 lākṣā rasāñjanaṃ sarjaścūrṇitaṃ karṇapūraṇam //
Su, Utt., 39, 306.1 cūrṇitaistriphalāśyāmātrivṛtpippalisaṃyutaiḥ /
Su, Utt., 43, 12.2 sauvarcalamatho śuṇṭhīmajamodāṃ ca cūrṇitam //
Su, Utt., 45, 19.1 madhūkaśobhāñjanakovidārajaiḥ priyaṅgukāyāḥ kusumaiśca cūrṇitaiḥ /
Su, Utt., 51, 32.2 timirasya ca bījāni karkaṭākhyā ca cūrṇitā //
Su, Utt., 51, 34.2 nṛttakauṇḍakabījāni cūrṇitāni tu kevalam //
Su, Utt., 60, 52.2 vidadhīta parīṣeke kvathitaṃ cūrṇitaṃ tathā //
Viṣṇupurāṇa
ViPur, 5, 37, 12.1 musalasyātha lohasya cūrṇitasyāndhakairdvija /
Viṣṇusmṛti
ViSmṛ, 90, 1.1 mārgaśīrṣaśuklapañcadaśyāṃ mṛgaśirasā yuktāyāṃ cūrṇitalavaṇasya suvarṇanābhaṃ prastham ekaṃ candrodaye brāhmaṇāya pradāpayet //
Bhāratamañjarī
BhāMañj, 1, 1059.2 menire tadviniṣpeṣacūrṇitāṅgadakuṇḍalāḥ //
Hitopadeśa
Hitop, 2, 31.8 ākṛṣṭe ca kīlake cūrṇitāṇḍadvayaḥ pañcatvaṃ gataḥ /
Hitop, 3, 15.6 tato dineṣu gacchatsu tattīrāvasthitāḥ kṣudraśaśakā gajapādāhatibhiś cūrṇitāḥ /
Hitop, 4, 22.9 tena saktuśarāvaś cūrṇito bhāṇḍāni ca bahūni bhagnāni /
Indu (ad AHS)
Indu (ad AHS) zu AHS, Utt., 13, 20.2, 3.0 samāvṛttaṃ śilāyāṃ cūrṇitam //
Mahācīnatantra
Mahācīnatantra, 7, 36.1 bharjitāni ghṛtenaiva cūrṇitāni śilātale /
Rasahṛdayatantra
RHT, 10, 15.1 cūrṇitasatvasambhāraṃ triṃśatpalamādareṇa saṃgṛhya /
RHT, 18, 38.2 uddhṛtya tato yatnāt piṣṭvā sucūrṇitāṃ kṛtvā //
Rasamañjarī
RMañj, 2, 33.2 tulyaṃ sucūrṇitaṃ kṛtvā kākamācīdravaṃ punaḥ //
RMañj, 3, 58.1 bhāvitaṃ cūrṇitaṃ tvabhraṃ dinaikaṃ kāñjikena ca /
RMañj, 5, 45.1 apāmārgacaturthāṃśaṃ cūrṇitaṃ melayettataḥ /
RMañj, 6, 41.2 parpaṭīrasavatpācyaṃ cūrṇitaṃ bhāvayetpṛthak //
RMañj, 6, 170.2 cūrṇitaṃ karṣamātraṃ tu tridoṣasyātisārajit //
RMañj, 6, 258.2 cūrṇitaṃ tatpañcapalaṃ maricānāṃ paladvayam //
RMañj, 9, 21.1 cūrṇite madhusaṃyukte mahāriṣṭaphalachadaiḥ /
RMañj, 9, 54.1 sarvāṇi samabhāgāni kṛtvā ca varacūrṇitān /
Rasaprakāśasudhākara
RPSudh, 4, 85.1 ajāśakṛt varā tulyā cūrṇitā ca niśā tathā /
RPSudh, 5, 56.1 cūrṇitaḥ śukapicchena bhṛṃgarājarasena vai /
RPSudh, 6, 17.2 cūrṇitā yāti raktāṅgī guruḥ snigdhā ca khaṇḍikā //
Rasaratnasamuccaya
RRS, 3, 25.2 gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛti //
RRS, 3, 29.1 kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam /
RRS, 10, 58.1 goṣṭhāntargokṣurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /
RRS, 11, 114.1 kharamañjari bījānvitapuṣkarabījaiḥ sucūrṇitaiḥ kalkam /
RRS, 13, 43.1 bhṛṅgarājasya pattrāṇi madhunā cūrṇitāni hi /
RRS, 13, 51.1 sūtaḥ ṣoḍaśa tatsamo dinakarastasyārdhabhāgo baliḥ sindhustasya samaḥ susūkṣmamṛditaḥ ṣaṭ pippalī cūrṇitaḥ /
RRS, 14, 60.1 cāṅgeryamlena yāmāṃstrīnmarditaṃ cūrṇitaṃ pṛthak /
RRS, 14, 82.2 tāpyaṃ nīlāñjanaṃ tālaṃ śilāgandhaṃ ca cūrṇitam //
RRS, 15, 10.2 cūrṇitaṃ sitayā māṣaṃ khādetpittārśasāṃ jayet //
RRS, 15, 82.1 devadālyāśca bījāni saindhavena sucūrṇitaḥ /
RRS, 16, 9.1 cūrṇitaṃ karṣamātraṃ tu tridoṣotthātisārajit /
RRS, 16, 60.1 tattulyaṃ cūrṇite tasminkṣipennāgaṃ nirutthakam /
Rasaratnākara
RRĀ, R.kh., 4, 40.2 palaikaṃ cūrṇitaṃ gandhaṃ mūṣāmadhye vinikṣipet //
RRĀ, R.kh., 5, 5.2 tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā srāveṇa rodhayet //
RRĀ, R.kh., 7, 34.0 ātape tridinaṃ bhāvyaṃ cūrṇitaṃ mṛtyum āpnuyāt //
RRĀ, R.kh., 8, 21.2 ṣaḍvāraṃ cūrṇitaṃ dattvā ruddhvā mūṣāṃ dhameddṛḍham //
RRĀ, R.kh., 8, 58.2 tatpṛṣṭhe tāmratulyaṃ tu gandhakaṃ cūrṇitaṃ kṣipet //
RRĀ, R.kh., 10, 53.1 lihedvā madhusarpirbhyāṃ cūrṇitām arjunatvacam /
RRĀ, Ras.kh., 2, 17.2 sarvatulyā sitā yojyā cūrṇitaṃ bhakṣayet palam //
RRĀ, Ras.kh., 2, 71.1 tac chuṣkaṃ cūrṇitaṃ karṣaṃ madhvājyābhyāṃ lihed anu /
RRĀ, Ras.kh., 3, 114.1 tatkhoṭaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa dināvadhi /
RRĀ, Ras.kh., 3, 139.2 hemnā yaddvaṃdvitaṃ vajraṃ kuryāttatsūkṣmacūrṇitam //
RRĀ, Ras.kh., 3, 178.2 tatkhoṭaṃ cūrṇitaṃ kṛtvā cābhiṣiktaṃ tu pūrvavat //
RRĀ, Ras.kh., 4, 9.1 cūrṇitaṃ nikṣipettasmiṃstridinānte samuddharet /
RRĀ, Ras.kh., 4, 49.1 brahmavṛkṣasya bījāni cūrṇitāni ghṛtaiḥ saha /
RRĀ, Ras.kh., 4, 60.1 śvetapālāśapañcāṅgaṃ cūrṇitaṃ madhunā saha /
RRĀ, Ras.kh., 4, 70.1 cūrṇitaṃ karṣamātraṃ tu nityaṃ peyaṃ śivāmbunā /
RRĀ, Ras.kh., 5, 33.2 niśā nīlī mṛṇālāni nāgaṃ lohaṃ ca cūrṇitam //
RRĀ, V.kh., 3, 46.1 gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā /
RRĀ, V.kh., 4, 53.2 lohapātre drute nāge cūrṇitaṃ rasakaṃ samam //
RRĀ, V.kh., 4, 54.2 yāmānte hiṅgulaṃ kṣepyaṃ cūrṇitaṃ nāgatulyakam //
RRĀ, V.kh., 4, 63.4 cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam //
RRĀ, V.kh., 4, 64.1 vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam /
RRĀ, V.kh., 4, 127.2 aṃdhamūṣāgataṃ dhmātaṃ tat khoṭaṃ sūkṣmacūrṇitam //
RRĀ, V.kh., 4, 131.2 cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam //
RRĀ, V.kh., 4, 132.1 vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam /
RRĀ, V.kh., 5, 19.1 bhāvayetsaptavārāṇi rājāvartaṃ sucūrṇitam /
RRĀ, V.kh., 7, 51.2 tatkhoṭaṃ cūrṇitaṃ mardyaṃ mātuluṅgāmlagandhakaiḥ //
RRĀ, V.kh., 8, 100.2 cūrṇitaṃ mṛṇmaye yantre lavaṇārdhamatho kṣipet //
RRĀ, V.kh., 8, 105.1 tāmrāyaskāṃtanāgaṃ ca cūrṇitaṃ pūrvavaddhamet /
RRĀ, V.kh., 10, 7.1 cūrṇitaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /
RRĀ, V.kh., 10, 33.2 dvaṃdvamūṣāgataṃ dhāmyaṃ tritayaṃ cūrṇitaṃ samam //
RRĀ, V.kh., 12, 7.1 saptāhaṃ cūrṇitaṃ gaṃdhaṃ taṃ gaṃdhaṃ jārayetpunaḥ /
RRĀ, V.kh., 12, 78.2 vacā nimbaṃ dhūmasāraṃ kāsīsaṃ ca sucūrṇitam //
RRĀ, V.kh., 13, 22.2 cūrṇitaṃ madhusarpirbhyāṃ lohapātre dinaṃ pacet //
RRĀ, V.kh., 13, 73.1 sasyakaṃ cūrṇitaṃ bhāvyaṃ dinaṃ śaśakaraktakaiḥ /
RRĀ, V.kh., 13, 96.1 baṃgaṃ śvetābhrasattvaṃ ca cūrṇitaṃ tatra nikṣipet /
RRĀ, V.kh., 14, 43.1 rasakasya tu yatsattvaṃ cūrṇitaṃ vābhiṣekitam /
RRĀ, V.kh., 15, 39.2 gaṃdhakaṃ cūrṇitaṃ śuddhaṃ patrāṇāṃ tu caturguṇam //
RRĀ, V.kh., 15, 41.1 tatpṛṣṭhe cūrṇitaṃ gaṃdhaṃ tato nāgadalāni ca /
RRĀ, V.kh., 15, 50.2 asya sūtasya pādāṃśaṃ pakvabījaṃ sucūrṇitam /
RRĀ, V.kh., 15, 101.2 rasabījamidaṃ khyātaṃ cūrṇitaṃ cābhiṣecayet //
RRĀ, V.kh., 16, 107.2 tasminsvarṇaṃ palaikaṃ tu cūrṇitaṃ cābhiṣekitam //
RRĀ, V.kh., 16, 116.1 bhāvitaṃ pūrvayogena viṃśatyaṃśena cūrṇitam /
RRĀ, V.kh., 17, 4.1 kṣāraṃ kṣāratrayaṃ caitadaṣṭakaṃ cūrṇitaṃ samam /
RRĀ, V.kh., 17, 51.2 cūrṇitaṃ bhāvayed drāvairdevadālyudbhavairdinam //
RRĀ, V.kh., 17, 58.1 pītamaṇḍūkagarbhe tu cūrṇitaṃ ṭaṃkaṇaṃ kṣipet /
RRĀ, V.kh., 19, 23.1 mauktikāni susūkṣmāṇi cūrṇitāni vinikṣipet /
RRĀ, V.kh., 19, 121.1 candanaṃ ca daśaitāni cūrṇitāni vimiśrayet /
RRĀ, V.kh., 19, 129.1 jātīpuṣpapalaikaṃ tu niṣkaṃ cūrṇitaṭaṃkaṇam /
RRĀ, V.kh., 20, 113.2 cūrṇitaṃ ṭaṃkaṇaṃ kṣiptvā tadbhāṇḍasthaṃ khanedbhuvi //
Rasendracintāmaṇi
RCint, 8, 68.1 lohakhalve tathā piṃṣyād dṛṣadi ślakṣṇacūrṇitam /
RCint, 8, 202.1 etatsiddhaṃ tritayaṃ cūrṇitatāmrārdhikaiḥ pṛthagyuktam /
Rasendracūḍāmaṇi
RCūM, 5, 70.2 koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam //
RCūM, 5, 156.1 goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /
RCūM, 11, 13.1 gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛtim /
RCūM, 11, 16.1 kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam /
Rasendrasārasaṃgraha
RSS, 1, 217.1 cūrṇitaṃ kāntapāṣāṇaṃ mahiṣīkṣīrasaṃyutam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 458.2, 12.0 tatastasya mukhaṃ jāyate sa ca sūto rākṣasanāma jāyate sarvabhakṣaka ityarthaḥ tataḥ pūrvaṃ yo hemavajrabhūnāgasatvaṣoṭo vartayitvā cūrṇito'sti tanmadhyāccatuḥṣaṣṭitamaṃ bhāgaṃ gṛhītvā kharale rākṣasasūtamadhye kṣiptvā piṣṭvā piṣṭvā jāraṇīyaḥ tataḥ punaścatuḥṣaṣṭitamo bhāgastatra piṣṭvā jāraṇīyaḥ //
Rasārṇava
RArṇ, 6, 130.1 vaikrāntaṃ cūrṇitaṃ sūkṣmaṃ surāsuranamaskṛtam /
RArṇ, 7, 8.1 mākṣikaṃ cūrṇitaṃ stanyasnuhyarkakṣīrabhāvitam /
RArṇ, 7, 87.1 taccūrṇitaṃ sureśāni kunaṭīghṛtamiśritam /
RArṇ, 7, 132.1 cūrṇitaṃ devi kūrmāsthi meṣaśṛṅgaṃ śilājatu /
RArṇ, 8, 58.3 rasakaṃ vāpitaṃ śaśvaccūrṇitaṃ hemni vāhayet //
RArṇ, 8, 62.2 āvartitaṃ cūrṇitaṃ ca māritaṃ saptabhiḥ puṭaiḥ //
RArṇ, 11, 159.2 jagadutpāṭitaṃ tena kailāso'pi ca cūrṇitaḥ //
RArṇ, 11, 182.3 karṣvanalena vipacet yāvattat cūrṇitaṃ bhavet //
RArṇ, 14, 5.1 vyomavallīrasaṃ kāntaṃ ṭaṅkaṇaṃ ca sucūrṇitam /
RArṇ, 14, 49.2 rañjayet saptavārāṇi taṃ khoṭaṃ sūkṣmacūrṇitam //
RArṇ, 15, 84.1 cūrṇitaṃ gandhakaṃ devi markaṭīrasabhāvitam /
RArṇ, 17, 28.1 pītakṛṣṇāruṇagaṇaṃ yathālābhaṃ sucūrṇitam /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 2.0 tathā pañcānāṃ pañcamūlānāṃ palaśatadvayaṃ sārdhaṃ salile daśaguṇe paktvā daśāṃśasthite rasa āpothya mṛditvā harītakyāmalakāni vyasthīni kṛtvā tasmin kvāthe prakṣipya kuḍavapramāṇaṃ tvagelādikaṃ cūrṇitaṃ yojayet //
SarvSund zu AHS, Utt., 39, 27.2, 2.0 kṣāre copayukte sati chāyāyāṃ śuṣkaṃ cūrṇitaṃ ca śarkarāyāścaturthāṃśena caturguṇābhyāṃ ghṛtamākṣikābhyāṃ yojyam //
SarvSund zu AHS, Utt., 39, 55.2, 2.0 tasmānmūlāc cūrṇitād akṣamātraṃ karṣamātraṃ dugdhena pibet mākṣikājyābhyāṃ vā lihyāt kṣīravartano 'nannāśī //
SarvSund zu AHS, Utt., 39, 57.2, 1.0 gokṣurakaḥ phalābhimukho mūlayutaś chāyāviśuṣkaḥ ślakṣṇacūrṇitaḥ svarasena subhāvitaḥ //
Ānandakanda
ĀK, 1, 4, 190.1 milanti sarvasatvāni mūṣāyāṃ cūrṇitāni ca /
ĀK, 1, 4, 292.1 rasakaṃ cāpi śataśaścūrṇitaṃ hemni vāhayet /
ĀK, 1, 4, 308.1 cūrṇitān liptamūṣāyāṃ kṣiptvā tīvrāgninā dhamet /
ĀK, 1, 4, 393.2 cūrṇitaṃ vāhayetsvarṇe triguṇaṃ drāvite dhaman //
ĀK, 1, 13, 18.1 eteṣāṃ ca rasair bhāvyaṃ cūrṇitaṃ gandhakaṃ dinam /
ĀK, 1, 15, 24.1 ātape śoṣayettīvre cūrṇitaṃ vastragālitam /
ĀK, 1, 15, 43.2 chāyāśuṣkaṃ prakurvīta cūrṇitaṃ paṭaśodhitam //
ĀK, 1, 15, 225.1 lodhrasarṣaparājyaśca cūrṇitāśca samāhṛtāḥ /
ĀK, 1, 15, 250.1 samāṃśaṃ cūrṇitānkṛtvā madhunā karṣam ālihet /
ĀK, 1, 15, 265.2 cūrṇitaṃ madhusarpirbhyāṃ karṣaṃ prātarlihecchuciḥ //
ĀK, 1, 15, 272.1 tvagvarjyāni nidhāyādau cūrṇitāni viśeṣataḥ /
ĀK, 1, 15, 366.1 yojanīyāścūrṇitāśca tatsarvasadṛśā jayāḥ /
ĀK, 1, 15, 507.1 cūrṇitaṃ kañcukīkandaṃ tatkṣīreṇa vibhāvitam /
ĀK, 1, 15, 598.1 cūrṇitāṃ koṣṇasalilaiḥ pibetprātarviśuddhaye /
ĀK, 1, 15, 601.2 tulonmitaṃ ca tanmūlaṃ cūrṇitaṃ sarṣapāyutam //
ĀK, 1, 16, 80.1 nīlī niśā lohanāgau cūrṇitā niṃbatailakaiḥ /
ĀK, 1, 23, 142.2 tatra gandhaṃ sārdhaniṣkaṃ bhāvitaṃ cūrṇitaṃ kṣipet //
ĀK, 1, 23, 156.1 tadūrdhvaṃ piṣṭitulyaṃ ca gandhakaṃ cūrṇitaṃ kṣipet /
ĀK, 1, 23, 171.2 vaikrāntabaddhanāmā syāccūrṇito yogavāhakaḥ //
ĀK, 1, 23, 208.1 cūrṇito bhakṣitaḥ prātaḥ sarvarogavināśakaḥ /
ĀK, 1, 23, 602.1 somavallīrasaṃ kāntaṃ ṭaṅkaṇālaṃ sucūrṇitam /
ĀK, 1, 23, 640.1 rañjayetsaptavārāṇi taṃ khoṭaṃ sūkṣmacūrṇitam /
ĀK, 1, 24, 73.2 cūrṇitaṃ gandhakaṃ devi markaṭīrasabhāvitam //
ĀK, 1, 26, 69.1 koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam /
ĀK, 1, 26, 231.1 goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /
ĀK, 2, 1, 14.2 tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā śrāveṇa rodhayet //
ĀK, 2, 1, 113.1 cūrṇitaṃ madhusarpirbhyāṃ lohapātre paceddinam /
ĀK, 2, 2, 36.1 sarvaṃ ca cūrṇitaṃ dadyād ruddhvā mūṣāṃ dhameddṛḍham /
ĀK, 2, 4, 28.1 tatpṛṣṭhe tāmratulyaṃ ca gandhakaṃ cūrṇitaṃ kṣipet /
ĀK, 2, 8, 110.2 gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 6.0 eṣāṃ jīvanīyaprabhṛtīnāṃ phalānāṃ cūrṇitānāṃ militvā kuḍavo grāhyaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 22.1 rasono navasāraśca śigruścaikatra cūrṇitaiḥ /
ŚdhSaṃh, 2, 12, 119.2 cūrṇitaṃ karṣamātraṃ tu tridoṣotthātisārajit //
ŚdhSaṃh, 2, 12, 163.2 amṛtā padmakaṃ kṣaudraṃ viśvaṃ tulyāṃśacūrṇitam //
ŚdhSaṃh, 2, 12, 181.2 ityetaccūrṇitaṃ kuryātpratyekaṃ śāṇaṣoḍaśa //
Abhinavacintāmaṇi
ACint, 1, 72.1 vastraniṣpīḍitaṃ yat tu cūrṇitaṃ dviguṇe jale /
Bhāvaprakāśa
BhPr, 7, 3, 30.1 goṣṭhāntar gokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 229.2, 1.0 tālaṃ haritālaṃ kaṭukī etatsamaṃ mṛtasūtādyam aṣṭauṣadhaṃ cūrṇitam ebhiḥ punarnavādibhirbhāvayet //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 35.1 tataḥ saindhavapathyābhyāṃ cūrṇitābhyāṃ pragharṣayet /
Mugdhāvabodhinī
MuA zu RHT, 5, 12.2, 3.0 punar brāhmīrasaplutaṃ lavaṇaṃ ca ahipatraṃ tāmbūlidalaṃ tacca dvayaṃ śilayā vitatagrāveṇa cūrṇitaṃ peṣitaṃ kuryāt //
MuA zu RHT, 5, 58.2, 12.0 māṣacūrṇitajātaṃ krāmaṇapiṇḍaṃ tāvat supakvaṃ kartavyaṃ yāvaddagdhaṃ na bhavet //
MuA zu RHT, 10, 17.2, 1.0 vidhyantaramāha cūrṇitetyādi //
MuA zu RHT, 10, 17.2, 2.0 cūrṇitasatvasamānaṃ cūrṇitaṃ piṣṭaṃ yat satvaṃ sāraṃ tatsamānaṃ viśuddhatvāt satvasamānaṃ dhāturasoparasacūrṇaṃ iti śeṣaḥ //
MuA zu RHT, 10, 17.2, 2.0 cūrṇitasatvasamānaṃ cūrṇitaṃ piṣṭaṃ yat satvaṃ sāraṃ tatsamānaṃ viśuddhatvāt satvasamānaṃ dhāturasoparasacūrṇaṃ iti śeṣaḥ //
Rasakāmadhenu
RKDh, 1, 5, 59.1 rasakaṃ cāpi śataśaścūrṇitaṃ hemni vāhayet /
RKDh, 1, 5, 64.1 āvartitaṃ cūrṇitaṃ ca māritaṃ saptabhiḥ puṭaiḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 21.2, 4.0 abhraṃ cūrṇitaṃ kṛtvā pādāṃśaśālidhānyena saha sthūlavastre baddhvā kāñjike tāvanmardanīyaṃ yāvad vastracchidrāt ślakṣṇaṃ vālukārahitaṃ sat niryāti taddhānyābhraṃ smṛtam //
Rasasaṃketakalikā
RSK, 3, 6.2 lihedvā madhusarpirbhyāṃ cūrṇitām arjunatvacam //
RSK, 4, 68.1 cūrṇitaṃ vastrapūtaṃ ca lohapātre punaḥ pacet /
Rasataraṅgiṇī
RTar, 2, 49.1 yaccūrṇitasya dhātvāderdravaiḥ saṃpeṣya śoṣaṇam /
RTar, 2, 50.1 draveṇa yāvatā dravyaṃ cūrṇitaṃ tvārdratāṃ vrajet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 57.1 tasyā daṃṣṭrābhisampātaiścūrṇitā vanaparvatāḥ /
Yogaratnākara
YRā, Dh., 398.1 bhāvayeccūrṇitaṃ tvabhraṃ dinaikaṃ kāñjikena ca /