Occurrences

Daśakumāracarita
Nāradasmṛti
Viṣṇusmṛti
Śatakatraya
Garuḍapurāṇa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Abhinavacintāmaṇi
Haṃsadūta
Rasaratnasamuccayaṭīkā

Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 1, 1, 31.1 parasparabaddhavairayoretayoḥ śūrayostadā tadālokanakutūhalāgatagaganacarāścaryakāraṇe raṇe vartamāne jayākāṅkṣī mālavadeśarakṣī vividhāyudhasthairyacaryāñcitasamaratulitāmareśvarasya magadheśvarasya tasyopari purā purārātidattāṃ gadāṃ prāhiṇot //
DKCar, 1, 1, 51.2 brahmavarcasena tulitavedhasaṃ purodhasaṃ puraskṛtya kṛtyavinmahīpatiḥ kumāraṃ sukumāraṃ jātasaṃskāreṇa bālālaṅkāreṇa ca virājamānaṃ rājavāhananāmānaṃ vyadhatta //
Nāradasmṛti
NāSmṛ, 2, 20, 12.1 tulito yadi vardheta śuddhaḥ syān nātre saṃśayaḥ /
Viṣṇusmṛti
ViSmṛ, 10, 12.2 tulito yadi vardheta tataḥ śuddhaḥ sa dharmataḥ //
Śatakatraya
ŚTr, 3, 17.1 stanau māṃsagranthī kanakakalaśāv ity upamitī mukhaṃ śleṣmāgāraṃ tad api ca śaśāṅkena tulitam /
Garuḍapurāṇa
GarPur, 1, 72, 19.2 tadindranīlasya mahāguṇasya suvarṇasaṃkhyātulitasya mūlyam //
GarPur, 1, 75, 7.2 tasyottamasya maṇiśāstravidāṃ mahimnā tulyaṃ tu mūlyamuditaṃ tulitasya kāryam //
Rasaprakāśasudhākara
RPSudh, 8, 4.2 marditaiśca daśaniṃbukadravai raktikārdhatulitā vaṭī kṛtā /
RPSudh, 8, 10.1 tālatāmrarasagaṃdhatutthakān śāṇamātratulitān samastakān /
Rasaratnasamuccaya
RRS, 2, 71.2 mṛtābhrasattvamubhayostulitaṃ parimarditam //
RRS, 15, 36.1 so'yaṃ mūlakuṭhārako rasavaro dīpyāgnivellottamāsaṃyuktaḥ saghṛtaśca vallatulitaḥ saṃsevito nāśayet /
Rasendracūḍāmaṇi
RCūM, 10, 68.2 mṛtābhrasattvamubhayostulitaṃ parimarditam //
RCūM, 16, 89.2 sevito'yaṃ raso māsaṃ guñjayā tulito'nvaham /
Rājanighaṇṭu
RājNigh, 12, 53.1 yā gandhaṃ ketakīnām apaharati madaṃ sindhurāṇāṃ ca varṇe svāde tiktā kaṭur vā laghur atha tulitā marditā cikkaṇā syāt /
RājNigh, Miśrakādivarga, 70.1 dvātriṃśatpalasammitaṃ dadhi palānyaṣṭau ca khaṇḍaṃ palasyārdhaṃ cenmaricasya tena tulitaṃ yuktaṃ tvagelāhvayam /
Abhinavacintāmaṇi
ACint, 1, 115.2 svāde tiktā kaṭvī laghur atha tulitā marditā cikkaṇā syāt //
Haṃsadūta
Haṃsadūta, 1, 26.2 parāvartiṣyante tulitamurajinnūpuraravāt tava dhvānāttāsāṃ bahirapi gatāḥ kṣipramasavaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 63.2, 5.0 tanmātrais tadvanyacchagaṇatulitair ityarthaḥ //