Occurrences

Aitareyabrāhmaṇa
Kāṭhakasaṃhitā
Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Mṛgendraṭīkā
Nibandhasaṃgraha
Sarvadarśanasaṃgraha
Tantrāloka

Aitareyabrāhmaṇa
AB, 3, 35, 4.0 tasmād āgnimārute na vyucyam eṣṭavyo vivaktā //
Kāṭhakasaṃhitā
KS, 13, 12, 22.0 pratiṣṭhā vā etasmā eṣṭavyā yaḥ kṛṣim avasyati //
Aṣṭasāhasrikā
ASāh, 2, 9.1 atha khalu punar api teṣāṃ devaputrāṇāmetadabhavat kiṃrūpā asya āryasubhūter dhārmaśravaṇikā eṣṭavyāḥ atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma māyānirmitasadṛśā hi devaputrā mama dhārmaśravaṇikā eṣṭavyāḥ /
ASāh, 2, 9.1 atha khalu punar api teṣāṃ devaputrāṇāmetadabhavat kiṃrūpā asya āryasubhūter dhārmaśravaṇikā eṣṭavyāḥ atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma māyānirmitasadṛśā hi devaputrā mama dhārmaśravaṇikā eṣṭavyāḥ /
Mahābhārata
MBh, 3, 82, 85.1 eṣṭavyā bahavaḥ putrā yadyeko 'pi gayāṃ vrajet /
MBh, 3, 85, 7.2 eṣṭavyā bahavaḥ putrā yadyeko 'pi gayāṃ vrajet //
MBh, 5, 114, 8.2 eṣṭavyāḥ śataśastvanye caranti mama vājinaḥ //
MBh, 8, 24, 104.1 tatra sārathir eṣṭavyaḥ sarvair etair viśeṣavān /
MBh, 12, 118, 16.2 eṣṭavyo dharmaparamaḥ prajāpālanatatparaḥ //
MBh, 12, 118, 23.1 rājā guṇaśatākīrṇa eṣṭavyastādṛśo bhavet /
MBh, 13, 34, 3.2 mahārathaśca rājanya eṣṭavyaḥ śatrutāpanaḥ //
MBh, 13, 88, 14.1 eṣṭavyā bahavaḥ putrā yadyeko 'pi gayāṃ vrajet /
MBh, 14, 54, 13.3 eṣṭavye sati cintyo 'ham ityuktvā dvārakāṃ yayau //
Rāmāyaṇa
Rām, Ay, 99, 13.1 eṣṭavyā bahavaḥ putrā guṇavanto bahuśrutāḥ /
Kūrmapurāṇa
KūPur, 2, 20, 30.1 eṣṭavyā bahavaḥ putrāḥ śīlavanto guṇānvitāḥ /
KūPur, 2, 34, 13.1 eṣṭavyā bahavaḥ putrāḥ śīlavanto guṇānvitāḥ /
Matsyapurāṇa
MPur, 22, 6.1 eṣṭavyā bahavaḥ putrā yadyeko'pi gayāṃ vrajate /
Viṣṇusmṛti
ViSmṛ, 85, 71.1 eṣṭavyā bahavaḥ putrā yadyeko 'pi gayāṃ vrajet /
Garuḍapurāṇa
GarPur, 1, 84, 33.2 eṣṭavyā bahavaḥ puttrā yadyeko 'pi gayāṃ vrajet //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 2.1 sarvair evātmavādibhiḥ pratyakṣavirodhabhīrubhir dṛśyamānaṃ bhogavaicitryam avaśyābhyupeyam ātmanāṃ ca muktir eṣṭavyā niḥśreyasahetutayaiva śāstrāṇāṃ pravṛtteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.1, 3.0 na ca tad ātmano 'nādikālīnatayājñānakriyāśaktivan nityam eṣṭavyam aniṣṭaprasaṅgāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 1.0 ekasyāpyasyānekāḥ pratyātmasthāś citkriyāsaṃnirodhikā nityāḥ śaktaya eṣṭavyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.2, 2.0 taddhetorapi karmaiṣṭavyam //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 9.2, 4.0 jñātumeṣṭavyamityarthaḥ evaiṣāṃ madyaviṣavad ceti vastrādilagnaṃ ṛtuvyāpatpraśamanaṃ ātmaviṣaye vikārajanakatvābhāvāt jñātumeṣṭavyamityarthaḥ madyaviṣavad vastrādilagnaṃ ṛtuvyāpatpraśamanaṃ vikārajanakatvābhāvāt jñātumeṣṭavyamityarthaḥ vikārajanakatvābhāvāt anye sambhave viśiṣṭābhiprāyāya kṛtavān sādhyāsādhyaparipāṭyā //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 37.0 tasmād adiṣṭadehanityatvam atyantādṛṣṭaṃ na bhavatīti puruṣārthakāmukaiḥ puruṣaireṣṭavyam //
Tantrāloka
TĀ, 3, 162.2 icchā yā karmaṇā hīnā yā caiṣṭavyena rūṣitā //
TĀ, 8, 285.1 śeṣakāryātmataiṣṭavyānyathā satkāryahānitaḥ /