Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Tantrākhyāyikā
Hitopadeśa

Mahābhārata
MBh, 14, 81, 21.2 prasādya śirasā vidvān ulūpī pṛcchyatām iti //
Rāmāyaṇa
Rām, Yu, 11, 39.2 pṛcchyatāṃ madhureṇāyaṃ śanair naravareśvara //
Rām, Yu, 11, 50.1 ajñātarūpaiḥ puruṣaiḥ sa rājan pṛcchyatām iti /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 116.2 dattvā na dattavān yo 'smai nanv asau pṛcchyatām iti //
BKŚS, 10, 27.2 pṛcchyatāṃ sthiragarvo 'yaṃ prasādaḥ kriyatām iti //
BKŚS, 18, 147.2 āste mitravatī yatra tad ayaṃ pṛcchyatām iti //
BKŚS, 20, 196.2 anyasmin dattavān yatra nāgaraṃ pṛcchyatām iti //
BKŚS, 23, 38.1 tayor ekatareṇoktaṃ madhyasthaḥ pṛcchyatām iti /
BKŚS, 23, 40.2 dīrghatvād eṣa nirbuddhir ato 'nyaḥ pṛcchyatām iti //
Tantrākhyāyikā
TAkhy, 1, 262.1 idam apūrvaṃ sattvam iha vane pṛcchyatām //
Hitopadeśa
Hitop, 4, 18.11 tad ayam eva yathākartavyaṃ pṛcchyatām /
Hitop, 4, 27.7 tatas tasyā rūpalāvaṇyalubdhābhyāṃ jagadghātibhyāṃ masasotsukābhyāṃ pāpatimirābhyām mamety anyonyaṃ kalahāyamānābhyāṃ pramāṇapuruṣaḥ kaścit pṛcchyatām iti matau kṛtāyāṃ sa eva bhaṭṭārako vṛddhadvijarūpaḥ samāgatya tatropasthitaḥ /