Occurrences

Atharvaveda (Śaunaka)
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Kūrmapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 3, 7, 6.2 vedāhaṃ tasya bheṣajaṃ kṣetriyaṃ nāśayāmi tvat //
Ṛgvedakhilāni
ṚVKh, 2, 6, 8.1 kṣutpipāsāmalā jyeṣṭhām alakṣmīṃ nāśayāmy aham /
Mahābhārata
MBh, 3, 17, 31.2 dhanurbhujavinirmuktair nāśayāmyadya yādavāḥ //
MBh, 3, 133, 18.2 kvāsau bandī yāvad enaṃ sametya nakṣatrāṇīva savitā nāśayāmi //
MBh, 3, 187, 32.3 trailokyaṃ nāśayāmyekaḥ kṛtsnaṃ sthāvarajaṅgamam //
MBh, 6, BhaGī 10, 11.2 nāśayāmyātmabhāvastho jñānadīpena bhāsvatā //
MBh, 12, 142, 34.1 na me 'sti vibhavo yena nāśayāmi tava kṣudhām /
Rāmāyaṇa
Rām, Bā, 53, 16.2 tasya darpaṃ balaṃ yat tan nāśayāmi durātmanaḥ //
Rām, Bā, 54, 25.2 nāśayāmy adya gādheyaṃ nīhāram iva bhāskaraḥ //
Rām, Bā, 55, 3.1 nāśayāmy eṣa te darpaṃ śastrasya tava gādhija /
Rām, Su, 20, 29.2 nāśayāmyaham adya tvāṃ sūryaḥ saṃdhyām ivaujasā //
Rām, Utt, 29, 7.2 nānāśastrair mahāsārair nāśayāmi nabhastalāt //
Bodhicaryāvatāra
BoCA, 1, 21.1 śiraḥśūlāni sattvānāṃ nāśayāmīti cintayan /
Kūrmapurāṇa
KūPur, 1, 11, 262.2 mamopadeśāt saṃsāraṃ nāśayāmi tavānagha //
KūPur, 1, 11, 289.2 nāśayāmi tamaḥ kṛtsnaṃ jñānadīpane mācirāt //
KūPur, 1, 14, 57.2 yasmāt prasahya tasmād vo nāśayāmyadya garvitam //
KūPur, 2, 4, 19.2 nāśayāmi tayā māyāṃ yogināṃ hṛdi saṃsthitaḥ //
KūPur, 2, 11, 87.2 nāśayāmi tamaḥ kṛtsnaṃ jñānadīpena bhāsvatā //
KūPur, 2, 36, 54.2 teṣāṃ ca sarvapāpāni nāśayāmi dvijottamāḥ //
KūPur, 2, 37, 139.2 nāśayāmyacirāt teṣāṃ ghoraṃ saṃsārasāgaram //