Occurrences

Bṛhatkathāślokasaṃgraha
Hitopadeśa
Tantrāloka

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 35.2 kaulīnahetuśrutaye cittaṃ devāvadhīyatām //
BKŚS, 5, 246.2 jāmātraivāhito garbhas tac cedam avadhīyatām //
BKŚS, 7, 77.2 yac coktaṃ dharmaśāstreṇa tat tāvad avadhīyatām //
BKŚS, 11, 45.2 mayopāyaḥ prayukto 'sau katham ity avadhīyatām //
BKŚS, 12, 39.2 prastāve yan mayā pūrvaṃ śrutaṃ tad avadhīyatām //
BKŚS, 14, 83.1 kiṃ vāphalapralāpena sāram evāvadhīyatām /
BKŚS, 18, 3.2 yūyaṃ vijñāpitāḥ pūrvaṃ tad etad avadhīyatām //
BKŚS, 18, 637.2 vyanaśiṣyan mahat kāryaṃ tac cedam avadhīyatām //
BKŚS, 24, 12.2 kimartham iti tenokte tayoktam avadhīyatām //
Hitopadeśa
Hitop, 3, 17.17 tato rājñaḥ puro māṃ pradarśya taiḥ praṇamyoktam deva avadhīyatām /
Tantrāloka
TĀ, 6, 46.1 yena rūpeṇa tadvacmaḥ sadbhistadavadhīyatām /