Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 14, 1, 45.1 yā akṛntann avayan yāś ca tatnire yā devīr antāṁ abhito 'dadanta /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 11.1 athainaṃ tiṣye vāsaḥ sadyaḥ kṛttotaṃ paridhāpayan vācayati yā akṛntannavayan yā atanvata yāśca devīrantānabhito'dadanta /
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 2.2 yā akṛntannavayanyā atanvata yāśca devīr antān abhito 'dadanta /
BhārGS, 1, 13, 2.2 yā akṛntannavayanyā atanvata yāśca devīr antān abhito 'dadanta /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
Jaiminigṛhyasūtra
JaimGS, 1, 20, 11.1 athāsyai vāsasī prokṣyānumantrya dadāti yā akṛntann avayan yā atanvata yāśca devīr antām abhito 'dadanta /
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 4.2 śaṃ naḥ samudriyā āpaḥ śam u naḥ santu yā imā ity akevalābhir adbhiḥ snātāṃ yā akṛntan yā avayan yā atanvata yāś ca devīr antāṁ abhito 'dadanta /
KāṭhGS, 41, 5.2 sahasram antāṁ abhito 'dadantāśītīr madhyam avayan nu nārīr ity ahataṃ vāso 'bhimantrayate //
Ṛgveda
ṚV, 7, 33, 11.2 drapsaṃ skannam brahmaṇā daivyena viśve devāḥ puṣkare tvādadanta //