Occurrences

Buddhacarita
Mahābhārata
Pāśupatasūtra
Saundarānanda
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Śatakatraya
Amaraughaśāsana
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Yogaratnākara

Buddhacarita
BCar, 4, 11.2 apsarobhiśca kalitān grahītuṃ vibudhānapi //
Mahābhārata
MBh, 12, 247, 13.1 tat putra cintākalitaṃ yad uktam anāgataṃ vai tava saṃpratīha /
Pāśupatasūtra
PāśupSūtra, 2, 5.0 kalitāsanam //
Saundarānanda
SaundĀ, 8, 38.2 kalitā vanitaiva cañcalā tadihāriṣviva nāvalambyate //
Daśakumāracarita
DKCar, 1, 1, 44.1 virodhidaivadhikkṛtapuruṣakāro dainyavyāptākāro magadhādhipatir adhikādhiramātyasaṃmatyā mṛdubhāṣitayā tayā vasumatyā matyā kalitayā ca samabodhi //
Divyāvadāna
Divyāv, 2, 70.0 tena kalitam ekaikasya suvarṇalakṣāḥ saṃvṛttāḥ //
Divyāv, 2, 76.0 kalitam yāvannyāyopārjitasya suvarṇasya mūlyaṃ varjayitvā sātiriktā lakṣāḥ saṃvṛttāḥ //
Kirātārjunīya
Kir, 10, 48.1 ciram api kalitāny apārayantyā parigadituṃ pariśuṣyatā mukhena /
Kūrmapurāṇa
KūPur, 1, 11, 209.1 kāpālī śākalā mūrtiḥ kalā kalitavigrahā /
Liṅgapurāṇa
LiPur, 1, 20, 5.2 phaṇāsahasrakalitaṃ tamapratimavarcasam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 1.0 atra trividhena kāryeṇa vidyākalāpaśusaṃjñakena tatraiva sthityutpattipralayān prāpnuvatā kalitaṃ śobhitaśabditaṃ nabhastārābhir ivetyarthaḥ //
PABh zu PāśupSūtra, 2, 6, 24.0 tadvidyādikāryaṃ kalitam ityeṣo'rthaḥ //
Śatakatraya
ŚTr, 3, 20.1 tṛṣā śuṣyaty āsye pibati salilaṃ śītamadhuraṃ kṣudhārtaḥ śālyannaṃ kavalayati māṃsādikalitam /
ŚTr, 3, 63.1 pareṣāṃ cetāṃsi pratidivasam ārādhya bahudhā prasādaṃ kiṃ netuṃ viśasi hṛdaya kleśakalitam /
Amaraughaśāsana
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Bhāratamañjarī
BhāMañj, 1, 1051.2 cāpābhimukhamuttasthurhelākalitadhanvinaḥ //
BhāMañj, 13, 108.1 bhūtvā bhūtvā pralīyante kālena kalitāḥ kila /
BhāMañj, 13, 649.2 kaṅkālamālākalitairbhūtavetālamaṇḍalaiḥ //
BhāMañj, 13, 713.1 muhūrtamapi jantūnāṃ kālo 'yaṃ kalitākhilaḥ /
BhāMañj, 13, 1237.1 kālena kalitāste te bhāvāstrailokyavartinaḥ /
BhāMañj, 16, 15.1 gītanṛtyarasāsaktāḥ kalitāḥ kālacakṣuṣā /
Garuḍapurāṇa
GarPur, 1, 73, 11.1 yadindranīlasya mahāguṇasya suvarṇasaṃkhyākalitasya mūlyam /
GarPur, 1, 78, 2.1 tatrendragopakalitaṃ śukavakravarṇaṃ saṃsthānataḥ prakaṭapīlusamānamātram /
Gītagovinda
GītGov, 1, 22.2 kalitalalitavanamāla jaya jayadeva hare //
GītGov, 1, 50.1 karatalatālataralavalayāvalikalitakalasvanavaṃśe /
GītGov, 8, 6.2 marakataśakalakalitakaladhautalipeḥ iva ratijayalekham //
GītGov, 11, 30.1 madhumuditamadhupakulakalitarāve /
Kathāsaritsāgara
KSS, 4, 3, 94.1 taṃ ca krīḍākalitalalitāvyaktanarmābhilāṣaṃ yāntaṃ prītipravaṇamanasām aṅkato 'ṅkaṃ nṛpāṇām /
Rasahṛdayatantra
RHT, 19, 77.2 kalitaḥ pradhānasiddhairyair dṛṣṭaste jayanti narāḥ //
Rasaprakāśasudhākara
RPSudh, 1, 1.1 śaśikalākalitaṃ hi śubhānanaṃ śivanidhānamatho ṛṣipūjitam /
Rasendracūḍāmaṇi
RCūM, 14, 39.1 bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam /
Rasendrasārasaṃgraha
RSS, 1, 276.2 nirguṇḍyambu himaṃ rasendrakalitaṃ dugdhājyagandhena tattulyenātha mṛtaṃ bhavetsupuṭitaṃ pañcāmṛtena tridhā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 5.0 tathā hi yā eva suprabuddhasya khe bodhagagane carantyaḥ khecaryo 'kālakalitatvābhedasarvakartṛtvasarvajñatvapūrṇatvavyāpakatvaprathāhetavas tā evāprabuddhasya śūnyapramātṛpadacāriṇyaḥ kañcukarūpatayā sthitāḥ kālakalitatvakiṃcitkartṛtākiṃcijjhatābhiṣvaṅganiyamahetavaḥ //
Tantrasāra
TantraS, 6, 13.0 tatra dinaṃ kṛṣṇapakṣaḥ rātriḥ śuklaḥ tatra pūrvaṃ tuṭyardham antyaṃ ca tuṭyardhaṃ viśrāntiḥ akālakalitāḥ madhyās tu pañcadaśa tuṭaya eva tithayaḥ tatra prakāśo viśrāntiś ca iti ete eva dinaniśe //
Tantrāloka
TĀ, 1, 268.2 yato hyakālakalitā saṃdhatte sārvakālikam //
TĀ, 6, 235.1 viśrāntāvardhamātrāsya tasmiṃstu kalite sati /
TĀ, 8, 316.2 otaḥ proto vyāptaḥ kalitaḥ pūrṇaḥ parikṣiptaḥ //
TĀ, 8, 345.2 bhagabilaśatakalitaguhāmūrdhāsanago 'ṣṭaśaktiyugdevaḥ //
Ānandakanda
ĀK, 1, 20, 2.2 jaṭākalitabhogīndraphūtkāraklāntacandramaḥ //
Āryāsaptaśatī
Āsapt, 1, 20.2 sasmitaharakarakalitau himagiritanayāstanau jayataḥ //
Āsapt, 1, 25.1 smerānanena hariṇā yat spṛham ākāravedinākalitam /
Āsapt, 2, 121.2 puruṣāyitavaidagdhyaṃ vrīḍāvati kairna kalitaṃ te //
Āsapt, 2, 128.2 akalitamanasorekā dṛṣṭir dūtī nisṛṣṭārthī //
Āsapt, 2, 347.2 viśikha iva kalitakarṇaḥ praviśati hṛdayaṃ na niḥsarati //
Āsapt, 2, 354.1 pūrvamahīdharaśikhare tamaḥ samāsannamihirakarakalitam /
Āsapt, 2, 360.2 radapadavikalitaphūtkṛtiśatadhutadīpāṃ manaḥ smarati //
Āsapt, 2, 395.2 tatkālakalitalajjā piśunayati sakhīṣu saubhāgyam //
Āsapt, 2, 489.1 lagnaṃ jaghane tasyāḥ suviśāle kalitakarikarakrīḍe /
Haṃsadūta
Haṃsadūta, 1, 4.1 tadā niṣpandāṅgī kalitanalinīpallavakulaiḥ parīṇāhāt premnāmakuśalaśatāśaṅkihṛdayaiḥ /
Haṃsadūta, 1, 27.2 tato haṃsā bibhrannikhilanabhasaś cikramiṣayā sa vardhiṣṇuṃ viṣṇuṃ kalitadaracakraṃ tulayitā //
Haṃsadūta, 1, 42.2 suhṛdbuddhyā haṃsāḥ kalitamadhurasyāmbujabhuvaḥ samaryādā yeṣāṃ sapadi paricaryāṃ vidadhati //
Haṃsadūta, 1, 52.2 chadadvaṃdve yasya dhvanati mathurāvāsivaṭavo vyudasyante sāmasvarakalitam anyonyakalaham //
Haṃsadūta, 1, 57.1 sakhe yasyābhīrīnayanaśapharījīvanavidhau nidānaṃ gāmbhīryaprasarakalitā nābhisarasī /
Haṃsadūta, 1, 72.2 kuhūkaṇṭhairaṇḍāvadhisahanivāsāt paricitā visṛjyante sadyaḥ kalitanavapakṣair balibhujaḥ //
Kokilasaṃdeśa
KokSam, 1, 48.2 kiṃciccañcūkalitakalikāśīthubhāreṇa siñceś cañcaccillīcalanasubhagān lapsyase 'syāḥ kaṭākṣān //
Mugdhāvabodhinī
MuA zu RHT, 19, 77.2, 5.0 kiṃbhūtaḥ pradhānasiddhaiḥ nityanāthādibhiḥ kalitaḥ racitaḥ //
Yogaratnākara
YRā, Dh., 256.1 sūtaḥ pañcapalaḥ svadoṣarahitastattulyabhāgo balir dvau caitau navasārapādakalitau saṃmardya kūpyāṃ nyaset /