Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Jaiminigṛhyasūtra
Jaiminīyaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Ṛgveda
Mahābhārata

Atharvaveda (Śaunaka)
AVŚ, 2, 6, 3.2 sapatnahāgne abhimātijid bhava sve gaye jāgṛhy aprayucchan //
AVŚ, 3, 15, 7.2 sa naḥ prajāsv ātmasu goṣu prāṇeṣu jāgṛhi //
AVŚ, 12, 2, 10.2 mā devayānaiḥ punar āgā atraivaidhi pitṛṣu jāgṛhi tvam //
AVŚ, 13, 1, 9.2 tāsāṃ brahmaṇā payasā vavṛdhāno viśi rāṣṭre jāgṛhi rohitasya //
AVŚ, 14, 1, 21.1 iha priyaṃ prajāyai te samṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi /
Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 15.1 agne tvaṃ su jāgṛhīti saṃviśañ japati //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 7, 6.2 mahān mahitve tastabhānaḥ kṣatre rāṣṭre ca jāgṛhi /
Jaiminigṛhyasūtra
JaimGS, 1, 22, 3.1 svaṃ kulaṃ prāptāṃ kalyāṇaśīlāḥ kalyāṇaprajāḥ samavajīrṇāḥ pratyavaropayantīha priyaṃ prajayā te samṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi /
Jaiminīyaśrautasūtra
JaimŚS, 21, 9.0 tūṣṇīṃ punaḥ savyaṃ bāhum anuparyāvṛtya śam adbhyaḥ śam oṣadhībhyaḥ prāṇa somapīthe me jāgṛhīti dvitīyam //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 5.1 kāmo haviṣāṃ mandiṣṭho 'gne tvaṃ su jāgṛhi vayaṃ su mandiṣīmahi /
MS, 2, 12, 5, 3.2 sapatnahāgne abhimātijid bhava sve gaye jāgṛhy aprayucchan //
Pañcaviṃśabrāhmaṇa
PB, 1, 6, 16.0 prāṇa somapīthe me jāgṛhi //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 23.8 triṣu lokeṣu jāgṛhi /
Taittirīyasaṃhitā
TS, 6, 1, 4, 52.0 agne tvaṃ su jāgṛhi vayaṃ su mandiṣīmahīty āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 14.1 agne tvaṃ su jāgṛhi vayaṃ su mandiṣīmahi /
Āpastambaśrautasūtra
ĀpŚS, 6, 1, 3.1 athainaṃ bodhayaty udbudhyasvāgne prati jāgṛhy enam iṣṭāpūrte saṃsṛjethām ayaṃ ca /
Ṛgveda
ṚV, 9, 61, 24.2 soma vrateṣu jāgṛhi //
ṚV, 9, 82, 4.2 antar vāṇīṣu pra carā su jīvase 'nindyo vṛjane soma jāgṛhi //
ṚV, 10, 25, 8.1 tvaṃ naḥ soma sukratur vayodheyāya jāgṛhi /
ṚV, 10, 85, 27.1 iha priyam prajayā te sam ṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi /
ṚV, 10, 87, 24.2 saṃ tvā śiśāmi jāgṛhy adabdhaṃ vipra manmabhiḥ //
Mahābhārata
MBh, 12, 335, 42.1 te me vedā hṛtāścakṣur andho jāto 'smi jāgṛhi /