Occurrences

Aṣṭasāhasrikā
Mahābhārata
Sāṃkhyakārikā
Tantrākhyāyikā

Aṣṭasāhasrikā
ASāh, 5, 12.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan anāgate 'dhvani prajñāpāramitāprativarṇikā veditavyā iyaṃ sā prajñāpāramitāprativarṇikopadiśyata iti evamukte bhagavān śakraṃ devānāmindrametadavocat bhaviṣyanti kauśika anāgate 'dhvani eke bhikṣavaḥ abhāvitakāyā abhāvitaśīlā abhāvitacittā abhāvitaprajñā eḍamūkajātīyāḥ prajñāparihīṇāḥ /
Mahābhārata
MBh, 1, 3, 86.2 bho uttaṅka yat kiṃcid asmadgṛhe parihīyate tad icchāmyaham aparihīṇaṃ bhavatā kriyamāṇam iti //
MBh, 1, 70, 38.2 kāmārthaḥ parihīṇo me tapye 'haṃ tena putrakāḥ //
MBh, 13, 103, 11.1 tataḥ sa parihīṇo 'bhūt surendro balikarmataḥ /
Sāṃkhyakārikā
SāṃKār, 1, 73.1 tasmāt samāsadṛṣṭaṃ śāstram idaṃ nārthataśca parihīṇam /
Tantrākhyāyikā
TAkhy, 2, 158.1 arthena parihīṇaṃ tu naram aspṛśyatāṃ gatam /