Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Garuḍapurāṇa
Ānandakanda

Atharvaveda (Paippalāda)
AVP, 12, 12, 2.2 vāśrā iva dhenavaḥ syandamānā añjaḥ samudram ava jagmur āpaḥ //
Atharvaveda (Śaunaka)
AVŚ, 2, 5, 6.2 vāśrā iva dhenavaḥ syandamānā añjaḥ samudram ava jagmur āpaḥ //
AVŚ, 3, 13, 3.1 apakāmaṃ syandamānā avīvarata vo hi kam /
AVŚ, 3, 13, 4.1 ekaḥ vo devo 'py atiṣṭhat syandamānā yathāvaśam /
Jaiminīyabrāhmaṇa
JB, 1, 42, 24.0 lohitakulyāṃ ca ghṛtakulyāṃ ca prabāhuk syandamāne //
JB, 1, 42, 30.0 pañca nadīḥ puṣkariṇīḥ puṇḍarīkiṇīr madhūdakāḥ syandamānāḥ //
JB, 1, 44, 2.0 lohitakulyāṃ ca ghṛtakulyāṃ ca prabāhuk syandamāne //
JB, 1, 44, 13.0 pañca nadīḥ puṣkariṇīḥ puṇḍarīkiṇīr madhūdakāḥ syandamānāḥ //
Kauśikasūtra
KauśS, 4, 6, 13.0 himavata iti syandamānā anvīpam āhārya valīkaiḥ //
Kātyāyanaśrautasūtra
KātyŚS, 10, 8, 19.0 āhṛtam ādāyāvabhṛthaṃ gacchanti syandamānānāṃ sthāvarāḥ //
KātyŚS, 15, 4, 27.0 syandamānāḥ //
KātyŚS, 15, 4, 34.0 syandamānānāṃ sthāvarāḥ pratyātāpe //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 1, 9.1 apakāmaṃ syandamānā avīvarata vo hi kam /
MS, 2, 13, 1, 10.1 eko vo devo apyatiṣṭhat syandamānā yathāvaśam /
Muṇḍakopaniṣad
MuṇḍU, 3, 2, 8.1 yathā nadyaḥ syandamānāḥ samudre 'staṃ gacchanti nāmarūpe vihāya /
Śatapathabrāhmaṇa
ŚBM, 5, 3, 4, 7.1 atha syandamānā gṛhṇāti /
ŚBM, 5, 3, 4, 7.2 artheta stha rāṣṭradā rāṣṭram me datta svāhārtheta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandante tasmādenāḥ syandamānā na kiṃcana pratidhārayate vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 8.1 atha yāḥ syandamānānām pratīpaṃ syandante /
ŚBM, 5, 3, 4, 8.2 tā gṛhṇāty ojasvatī stha rāṣṭradā rāṣṭram me datta svāhaujasvatī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandamānānām pratīpaṃ syandante vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 12.1 atha yaḥ syandamānānāṃ sthāvaro hrado bhavati /
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
Ṛgveda
ṚV, 1, 32, 2.2 vāśrā iva dhenavaḥ syandamānā añjaḥ samudram ava jagmur āpaḥ //
Carakasaṃhitā
Ca, Sū., 10, 4.1 neti maitreyaḥ kiṃ kāraṇaṃ dṛśyante hyāturāḥ kecidupakaraṇavantaśca paricārakasampannāścātmavantaśca kuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktāścāpare mriyamāṇāḥ tasmādbheṣajamakiṃcitkaraṃ bhavati tadyathā śvabhre sarasi ca prasiktamalpamudakaṃ nadyāṃ vā syandamānāyāṃ pāṃsudhāne vā pāṃsumuṣṭiḥ prakīrṇa iti tathāpare dṛśyante 'nupakaraṇāś cāparicārakāś cānātmavantaś cākuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktā mriyamāṇāścāpare /
Ca, Śār., 6, 23.2 nābhyāṃ hyasya nāḍī prasaktā nāḍyāṃ cāparā aparā cāsya mātuḥ prasaktā hṛdaye mātṛhṛdayaṃ hyasya tām aparām abhisaṃplavate sirābhiḥ syandamānābhiḥ sa tasya raso balavarṇakaraḥ sampadyate sa ca sarvarasavān āhāraḥ /
Mahābhārata
MBh, 5, 197, 10.2 gaṅgeva pūrṇā stimitā syandamānā vyadṛśyata //
MBh, 6, 19, 17.2 gaṅgeva pūrṇā stimitā syandamānā vyadṛśyata //
MBh, 14, 21, 18.2 etayor antaraṃ paśya sūkṣmayoḥ syandamānayoḥ //
Rāmāyaṇa
Rām, Su, 52, 12.2 vicitrān bhavanād dhātūn syandamānān dadarśa saḥ //
Rām, Utt, 31, 16.1 nadībhiḥ syandamānābhir agatipratimaṃ jalam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 9, 2.2 pārśvebhyaḥ pūryate sūkṣmaiḥ syandamānairanāratam //
AHS, Utt., 26, 36.2 asṛjā syandamānena pārśve mūtreṇa vastivat //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 150.1 ekadā syandamānāśruḥ sākrandā sā tam abravīt /
Garuḍapurāṇa
GarPur, 1, 158, 3.1 pārśvebhyaḥ pūryate ślakṣṇaiḥ syandamānairanāratam /
Ānandakanda
ĀK, 1, 2, 104.1 syandamānāmṛtenaiva tanumāplāvayecchive /
ĀK, 1, 20, 85.1 nabhastaḥ syandamānā ca sudhā dogdhau patenna ca /