Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Divyāvadāna
Nāradasmṛti
Garuḍapurāṇa
Haṃsasaṃdeśa
Kathāsaritsāgara
Śukasaptati

Mahābhārata
MBh, 1, 212, 1.343 sarvān rathavare kuryāḥ sotsedhāśca mahāgadāḥ /
MBh, 3, 136, 15.2 taṃ yathā putra nābhyeṣi tathā kuryās tvatandritaḥ //
MBh, 3, 223, 7.1 saṃpreṣitāyām atha caiva dāsyām utthāya sarvaṃ svayam eva kuryāḥ /
MBh, 3, 287, 18.2 tvaṃ sadā niyatā kuryā brāhmaṇasyābhirādhanam //
MBh, 4, 3, 19.5 kuryāstathā tva kalyāṇi lakṣayeyur na te yathā /
MBh, 4, 7, 9.2 dadāmi te hanta varaṃ mahānase tathā ca kuryāḥ kuśalaṃ hi bhāṣase /
MBh, 4, 21, 5.2 kuryāstathā tvaṃ kalyāṇi yathā saṃnihito bhavet //
MBh, 5, 24, 9.1 tvam evaitat prajñayājātaśatro śamaṃ kuryā yena śarmāpnuyuste /
MBh, 5, 78, 4.2 yat prāptakālaṃ manyethāstat kuryāḥ puruṣottama //
MBh, 5, 88, 100.2 yathā yathā tvaṃ manyethāḥ kuryāḥ kṛṣṇa tathā tathā //
MBh, 5, 139, 20.1 mantrasya niyamaṃ kuryāstvam atra puruṣottama /
MBh, 7, 126, 35.2 dharmapradhānaḥ kāryāṇi kuryāśceti punaḥ punaḥ //
MBh, 8, 28, 3.2 śrutvā yatheṣṭaṃ kuryās tvaṃ vihīna kulapāṃsana //
MBh, 13, 70, 44.2 dānena tāta prayato 'bhūḥ sadaiva viśeṣato gopradānaṃ ca kuryāḥ //
MBh, 15, 9, 10.2 śṛṇuyāste ca yad brūyuḥ kuryāścaivāvicārayan //
MBh, 15, 11, 11.3 tasya pramokṣe yatnaṃ ca kuryāḥ sopāyamantravit //
Rāmāyaṇa
Rām, Ār, 8, 11.2 dṛṣṭvā vanacarān sarvān kaccit kuryāḥ śaravyayam //
Rām, Utt, 39, 10.1 mā ca buddhim adharme tvaṃ kuryā rājan kathaṃcana /
Saundarānanda
SaundĀ, 13, 16.2 kuryā duḥkhapratīkāraṃ yāvadeva vimuktaye //
Divyāvadāna
Divyāv, 18, 435.1 praṇidhim yatra kuryāstvaṃ buddhamāsādya nāyakam /
Divyāv, 18, 475.1 praṇidhānam yatra kuryāstvaṃ buddhamāsādya nāyakam /
Nāradasmṛti
NāSmṛ, 2, 1, 205.2 vṛthā tadantaraṃ te syāt kuryāś cet satyam anyathā //
Garuḍapurāṇa
GarPur, 1, 124, 21.2 iti kṣamāpya ca vratī kuryādvādaśavārṣikam //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 22.2 sādhāraṇyāt phalapariṇateḥ saṃghaśo badhyamānāṃ śaktyā kāmaṃ madhuvijayinas tvaṃ ca kuryāḥ saparyām //
Kathāsaritsāgara
KSS, 2, 4, 66.2 tadā vakṣyāmi yadahaṃ tatkuryāstiṣṭha sāṃpratam //
KSS, 3, 1, 146.1 yathaitanme kṛtaṃ vākyaṃ kuryāstvaṃ mantriṇāṃ tathā /
KSS, 3, 3, 54.2 kuryāḥ śokamayo yena jīvaloko bhavenna naḥ //
KSS, 3, 6, 200.1 tanmāṃsaiś ca rahaḥ kuryāḥ prātar nau svādu bhojanam /
Śukasaptati
Śusa, 23, 35.3 kṛte pratikṛtaṃ kuryā hiṃsite pratihiṃsitam /