Occurrences

Pañcaviṃśabrāhmaṇa
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Narmamālā
Rasaratnākara
Rasādhyāya
Āryāsaptaśatī
Āyurvedadīpikā

Pañcaviṃśabrāhmaṇa
PB, 7, 9, 21.0 anavarttiḥ paśuto bhavati prajā svasya mīliteva bhavati //
Rāmāyaṇa
Rām, Su, 7, 33.1 tāsāṃ saṃvṛtadantāni mīlitākṣāṇi mārutiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 15, 19.1 kṛcchrād ucchvasiti stabdhasrastamīlitadṛk tataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 568.2 paśyante ca diśaḥ pītās tṛṣṇātimiramīlitāḥ //
Harṣacarita
Harṣacarita, 1, 2.1 harakaṇṭhagrahānandamīlitākṣīṃ namāmyumām /
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 16, 43.1 pratighnatībhiḥ kṛtamīlitāni dyulokabhājām api locanāni /
Viṣṇupurāṇa
ViPur, 5, 13, 20.2 tanmayatvena govindaṃ dadhyau mīlitalocanā //
ViPur, 5, 33, 37.1 tāmagrato harirdṛṣṭvā mīlitākṣaḥ sudarśanam /
Abhidhānacintāmaṇi
AbhCint, 1, 64.2 ekonaviṃśatidaivyāścatustriṃśacca mīlitāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 25.2 dadarśa munim āsīnaṃ śāntaṃ mīlitalocanam //
BhāgPur, 1, 18, 31.1 eṣa kiṃ nibhṛtāśeṣakaraṇo mīlitekṣaṇaḥ /
BhāgPur, 2, 7, 36.1 kālena mīlitadhiyām avamṛśya nṝṇāṃ stokāyuṣāṃ svanigamo bata dūrapāraḥ /
Bhāratamañjarī
BhāMañj, 1, 578.1 tataḥ sparśasukhāsvādamīlitārdhavilocanaḥ /
BhāMañj, 5, 419.2 udvegamūrchitaḥ prāyādardhamīlitalocanaḥ //
BhāMañj, 8, 167.2 trastā mahārathāḥ sarve mīlitākṣāścakampire //
Garuḍapurāṇa
GarPur, 1, 65, 77.2 akampaṃ hasitaṃ śreṣṭhaṃ mīlitākṣamaghāvaham //
Gītagovinda
GītGov, 12, 14.2 mīlitalajjitam iva nayanam tava virama visṛja ratikhedam //
GītGov, 12, 18.2 niṣpandā jaghanasthalī śithilā dorvalliḥ utkampitam vakṣaḥ mīlitam akṣi pauruṣarasaḥ strīṇām kutaḥ sidhyati //
Narmamālā
KṣNarm, 3, 11.1 athātmārāmatādambhamīlitāghūrṇitekṣaṇaḥ /
Rasaratnākara
RRĀ, V.kh., 18, 12.3 milanti drutayaḥ sarvā mīlitā jārayettataḥ //
RRĀ, V.kh., 18, 57.1 drutayo mīlitā yena mūṣāṃ tenaiva lepayet /
Rasādhyāya
RAdhy, 1, 466.2 tasyaikonacatvāriṃśaddvipañcāśacca mīlitāḥ //
Āryāsaptaśatī
Āsapt, 2, 131.1 unmukulitādharapuṭe bhūtikaṇatrāsamīlitārdhākṣi /
Āsapt, 2, 216.1 gehinyā cikuragrahasamayasaśītkāramīlitadṛśāpi /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 15.1, 3.0 eṣu ca madhye kecid yāyāvarāḥ kecicchālīnāḥ kecidayonijāḥ evaṃprakārāśca sarve mīlitā boddhavyāḥ //