Occurrences

Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Kathāsaritsāgara
Mahācīnatantra
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 96, 49.2 etad vijñāya dharmajña tatastvaṃ dharmam ācara //
MBh, 1, 96, 53.122 taṃ tadācara bhadraṃ te sa te śreyo vidhāsyati /
MBh, 1, 172, 12.3 śama eva paro dharmastam ācara parāśara /
MBh, 2, 61, 8.1 na sakāmāḥ pare kāryā dharmam evācarottamam /
MBh, 3, 267, 39.2 śṛṇu cedaṃ vaco rāma śrutvā kartavyam ācara //
MBh, 5, 39, 70.1 rājan bhūyo bravīmi tvāṃ putreṣu samam ācara /
MBh, 8, 49, 68.1 evam ācara kaunteya dharmarāje yudhiṣṭhire /
MBh, 8, 64, 28.2 tvayi prasanne yadi mitratām iyur dhruvaṃ narendrendra tathā tvam ācara //
MBh, 11, 8, 33.2 na bhaviṣyanti kaunteya yat te kṛtyaṃ tad ācara //
MBh, 12, 15, 52.2 taistair nyāyair mahārāja purāṇaṃ dharmam ācara //
MBh, 12, 28, 53.2 āgamastu satāṃ cakṣur nṛpate tam ihācara //
MBh, 12, 34, 12.2 tadartham iṣyate rājan prāyaścittaṃ tad ācara //
MBh, 12, 56, 21.2 tīkṣṇāccodvijate lokastasmād ubhayam ācara //
MBh, 13, 2, 52.2 tvayā mamārthaḥ kalyāṇi nirviśaṅke tad ācara //
MBh, 13, 101, 65.2 tvam apyetad viditveha sarvam ācara putraka //
MBh, 13, 147, 21.2 andho jaḍa ivāśaṅko yad bravīmi tad ācara //
MBh, 14, 50, 41.2 samyag ācara śuddhātmaṃstataḥ siddhim avāpsyasi //
MBh, 14, 50, 46.2 adhyātmam etacchrutvā tvaṃ samyag ācara suvrata //
Rāmāyaṇa
Rām, Ay, 25, 2.2 ihācara svadharmaṃ tvaṃ mā yathā manasaḥ sukham //
Rām, Ki, 2, 17.1 buddhivijñānasampanna iṅgitaiḥ sarvam ācara /
Rām, Su, 1, 131.2 hanūmānnāma tasya tvaṃ muhūrtaṃ vighnam ācara //
Bodhicaryāvatāra
BoCA, 8, 53.1 svameva bahvamedhyaṃ te tenaiva dhṛtimācara /
BoCA, 8, 139.2 tat tad evāpahṛtyāsmāt parebhyo hitamācara //
BoCA, 8, 159.2 tattadevāpahṛtyarthaṃ parebhyo hitamācara //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 155.2 vegavatyāḥ sahāyatvam ācareti tam ādiśam //
Daśakumāracarita
DKCar, 1, 5, 21.9 madudantamevamākhyāya śirīṣakusumasukumārāyā yathā śarīrabādhā na jāyeta tathāvidhamupāyamācara iti //
DKCar, 2, 3, 135.1 yadi madanugrahaniścalas tavābhisaṃdhir ācarāvicāraṃ madupadiṣṭam //
Matsyapurāṇa
MPur, 7, 48.1 tasmāttvamanayā vṛttyā garbhe'sminyatnamācara /
Kathāsaritsāgara
KSS, 6, 1, 52.1 tat tenaivāvadhānena parānudhyānam ācara /
Mahācīnatantra
Mahācīnatantra, 7, 29.3 śrutvā gopaya yatnena tad evācara nityaśaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 4.1 uvāca padmabhūr devīṃ gokarṇe tapa ācara /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 57, 23.2 nityamācara dharmaṃ tvaṃ dhyāyannityaṃ maheśvaram //