Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Tantrāloka
Śyainikaśāstra
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 14, 2.0 yad ubhayor vimuktayor upāvahareyuḥ pitṛdevatyaṃ rājānaṃ kuryuḥ //
AB, 3, 31, 4.0 mūlaṃ vā etad yajñasya yad dhāyyāś ca yājyāś ca tad yad anyā anyā dhāyyāś ca yājyāś ca kuryur unmūlam eva tad yajñaṃ kuryus tasmāt tāḥ samānya eva syuḥ //
AB, 3, 31, 4.0 mūlaṃ vā etad yajñasya yad dhāyyāś ca yājyāś ca tad yad anyā anyā dhāyyāś ca yājyāś ca kuryur unmūlam eva tad yajñaṃ kuryus tasmāt tāḥ samānya eva syuḥ //
AB, 4, 2, 4.0 tad yadi nānadaṃ kuryur avihṛtaḥ ṣoᄆaśī śaṃstavyo 'vihṛtāsu hi tāsu stuvate yadi gaurivītaṃ vihṛtaḥ ṣoᄆaśī śaṃstavyo vihṛtāsu hi tāsu stuvate //
AB, 6, 5, 2.0 atha tathā na madhyaṃdine śrīr vai pṛṣṭhāni tāni tasmai na tasthānāni yat stotriyaṃ stotriyasyānurūpaṃ kuryuḥ //
AB, 6, 21, 8.0 kṣatraṃ vai hotā viśo hotrāśaṃsinaḥ kṣatrāyaiva tad viśam pratyudyāminīṃ kuryuḥ pāpavasyasam //
AB, 6, 23, 7.0 tad yac caturviṃśe 'hann aikāhikābhiḥ paridadhyur atrāhaiva yajñaṃ saṃsthāpayeyur nāhīnakarma kuryur atha yad ahīnaparidhānīyābhiḥ paridadhyur yathā śrānto 'vimucyamāna utkṛtyetaivaṃ yajamānā utkṛtyerann ubhayībhiḥ paridadhyuḥ //
AB, 7, 2, 7.0 yadi śarīrāṇi na vidyeran parṇaśaraḥ ṣaṣṭiṃ trīṇi ca śatāny āhṛtya teṣām puruṣarūpakam iva kṛtvā tasmiṃs tām āvṛtaṃ kuryur athaināñcharīrair āhṛtaiḥ saṃsparśyodvāsayeyuḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 37.4 caritanirveśaṃ savanīyaṃ kuryuḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 4, 18.0 prathamaṃ vābhiplavapañcāhaṃ kuryuḥ //
DrāhŚS, 9, 4, 10.0 sarvametasmin stotre manasā kuryuḥ samīkṣaṇena vijñāpayantaḥ //
DrāhŚS, 12, 3, 6.0 bahuvacanāt sarve 'pi karmānvitāḥ kuryuḥ //
DrāhŚS, 15, 3, 22.0 tat satre paryāyeṇa kuryur ahīne tu brahmaiva //
Gautamadharmasūtra
GautDhS, 2, 1, 31.1 śilpino māsi māsy ekaikaṃ karma kuryuḥ //
GautDhS, 3, 2, 2.1 tasya vidyāgurūn yonisaṃbandhāṃś ca saṃnipātya sarvāṇy udakādīni pretakāryāṇi kuryuḥ //
GautDhS, 3, 2, 15.1 sarvāṇy eva tasmin udakādīni pretakarmāṇi kuryuḥ //
Jaiminīyabrāhmaṇa
JB, 1, 161, 1.0 yad yathāpūrvaṃ chandāṃsy upeyur anuṣṭubha uttamāḥ kuryuḥ //
JB, 1, 161, 3.0 tāṃ tvai yajñād bahirdhā kuryuḥ //
JB, 1, 345, 4.0 etad anyat kuryuḥ //
JB, 1, 348, 13.0 sarvebhya etad anyat kuryuḥ //
JB, 1, 351, 13.0 taṃ mārjayitvā yadvidhā itare camasās tadvidhaṃ kuryuḥ //
JB, 1, 352, 1.0 yadi prātassavane kalaśo dīryeta viśvet tā viṣṇur ā bharad iti vaiṣṇavīr bṛhatīr mādhyaṃdine kuryuḥ //
JB, 1, 352, 2.0 yadi mādhyaṃdine savane kalaśo dīryeta pavasva vājasātaya iti vaiṣṇavīr anuṣṭubha ārbhave pavamāne kuryuḥ //
JB, 1, 352, 3.0 yadi tṛtīyasavane kalaśo dīryetokthyaṃ kṛtvā yat somam indra viṣṇava ity etāsu brahmasāma kuryuḥ //
JB, 1, 356, 9.0 yad arvāk stuyus trīḍam agniṣṭomasāma kuryuḥ //
JB, 1, 356, 12.0 yady atiṣṭuyuḥ svāram agniṣṭomasāma kuryuḥ //
Jaiminīyaśrautasūtra
JaimŚS, 26, 17.0 āvartivrataśukriyeṣu catuḥkarmāpannāḥ kuryuḥ //
Kauśikasūtra
KauśS, 2, 8, 27.0 kuryur gām iti gārgyapārthaśravasau neti bhāgaliḥ //
KauśS, 12, 3, 20.1 āgneyīṃ vapāṃ kuryuḥ //
Kauṣītakibrāhmaṇa
KauṣB, 6, 5, 24.0 tasmād yāvad ṛcā yajuṣā sāmnā kuryuḥ //
KauṣB, 9, 3, 22.0 yadaine nabhyasthe kuryuḥ //
Khādiragṛhyasūtra
KhādGS, 3, 2, 21.0 anuvākyāḥ kuryurṛgādibhiḥ prastāvaiśca //
KhādGS, 3, 3, 25.0 svastyayanāni kuryuḥ //
Kāṭhakasaṃhitā
KS, 10, 11, 54.0 taṃ paścā śṛtaṃ kuryur yasmāt kṣatriyād viḍ abhyardhaś caret //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 8, 39.0 tasminn agnau yat paceyuḥ kravyādaṃ kuryuḥ //
MS, 2, 1, 8, 2.0 samānyā mṛdaś caruṃ ca kuryuḥ kumbhaṃ ca //
Pañcaviṃśabrāhmaṇa
PB, 5, 6, 3.0 tad yady evaṃ kuryur ekaikayā stotrīyayāstutayodgātāram abhisameyuḥ //
PB, 9, 7, 11.0 etad anyat kuryur ukthāni praṇayeyur ukthāni vā eṣa nikāmayamāno 'bhyatiricyate yo 'gniṣṭomād atiricyate ya ukthyebhyo 'tiricyetātirātraḥ kāryo rātriṃ vā eṣa nikāmayamāno 'bhyatiricyate ya ukthyebhyo 'tiricyate yadi rātrer atiricyeta viṣṇoḥ śipiviṣṭavatīṣu bṛhatā stuyur eṣa tu vā atiricyata ity āhur yo rātrer atiricyata iti //
PB, 9, 8, 2.0 etad anyat kuryur abhiṣutyānyat somam agṛhītvā grahān yāsau dakṣiṇā sraktis tad vā stuyur mārjālīye vā //
PB, 13, 9, 16.0 āpo vai revatyas tā yat pṛṣṭhaṃ kuryur apaśur yajamānaḥ syāt paśūn asya nirdaheyur yatra vā āpo vivartante tad oṣadhayo jāyante 'tha yatrāvatiṣṭhante nirmṛtukās tatra bhavanti tasmāt pavamāne kurvanti parācā hi pavamānena stuvate //
PB, 15, 9, 3.0 ā jāgṛvir vipra ṛtaṃ matīnām iti yad āpte pravatīḥ kuryur atipadyeran yad āvatyo bhavanty anatipādāya //
PB, 15, 9, 15.0 atho parokṣam anuṣṭubhaṃ sampadyate 'har eṣā vai pratyakṣam anuṣṭup yad yajñāyajñīyaṃ tad yat tṛtīyasavane kuryuḥ pratyakṣam anuṣṭubham ṛccheyus tasmān mādhyandine kurvanti tena parokṣam anuṣṭubham upayanti //
Pāraskaragṛhyasūtra
PārGS, 1, 8, 11.1 grāmavacanaṃ ca kuryuḥ //
PārGS, 3, 10, 34.0 anya etāni kuryuḥ //
Vārāhaśrautasūtra
VārŚS, 3, 2, 4, 1.0 yady utsargiṇām ayanaṃ kuryur dvitīyasya māsasya prathamam ahar utsṛjerann api cottareṣāṃ māsānāṃ prathamāny ābhiplavikāny ardhamāsebhyas trayo 'bhiplavās teṣāṃ madhyamasya prathamam ekasaṃbhārye dvayor abhiplavayoḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 14, 8.1 brāhmaṇyaśca vṛddhā jīvapatyo jīvaprajā yad yad upadiśeyus tat tat kuryuḥ //
ĀśvGS, 4, 1, 3.0 āśaṃsanta enaṃ grāmam ājigamiṣanto 'gadaṃ kuryur iti ha vijñāyate //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 2, 20.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti ned aśṛtayā samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇataḥ parītya pratiprasthātā śrapayati //
ŚBM, 3, 8, 3, 10.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti śṛtaṃ santaṃ nedaṅgaśo vikṛttena krūrīkṛtena samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā ha yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇato nidhāya pratiprasthātāvadyati plakṣaśākhā uttarabarhir bhavanti tā adhyavadyati tad yat plakṣaśākhā uttarabarhir bhavanti //
ŚBM, 13, 5, 1, 2.0 tasya haike agniṣṭomasāma catuḥsāma kurvanti nāgniṣṭomo nokthya iti vadantas tad yadi tathā kuryuḥ sārdhaṃ stotriyaṃ śastvā sārdham anurūpaṃ śaṃsed rathantaram pṛṣṭhaṃ rāthantaraṃ śastram agniṣṭomo yajñas tenemaṃ lokamṛdhnoti //
ŚBM, 13, 5, 3, 9.0 tad u hovāca sātyayajñir itarathaiva kuryuḥ patha eva nāpodityamiti pūrvā tveva sthitir ukthyo yajñas tenāntarikṣalokam ṛdhnoti sarvastomo 'tirātra uttamamaharbhavati sarvam vai sarvastomo 'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 11, 5.1 catasro 'ṣṭau vāvidhavāḥ śākapiṇḍībhiḥ surayānnena ca tarpayitvā catur ānartanaṃ kuryuḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 5, 10.0 ākāśaṃ śālāyai kuryur iti haika āhuḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 6.1 yāvad ṛcā yajuṣā sāmnā kuryus tāvad brahmā vācaṃyamo bubhūṣet //
Arthaśāstra
ArthaŚ, 1, 8, 13.1 saṃkhyātārtheṣu karmasu niyuktā ye yathādiṣṭam arthaṃ saviśeṣaṃ vā kuryustān amātyān kurvīta dṛṣṭaguṇatvāt iti //
ArthaŚ, 1, 12, 11.1 saṃsthānām antevāsinaḥ saṃjñālipibhiścārasaṃcāraṃ kuryuḥ //
ArthaŚ, 1, 13, 2.1 sattriṇo dvaṃdvinas tīrthasabhāpūgajanasamavāyeṣu vivādaṃ kuryuḥ //
ArthaŚ, 1, 15, 51.1 akṛtārambham ārabdhānuṣṭhānam anuṣṭhitaviśeṣaṃ niyogasampadaṃ ca karmaṇāṃ kuryuḥ //
ArthaŚ, 1, 21, 13.1 snāpakasaṃvāhakāstarakarajakamālākārakarma dāsyaḥ prasiddhaśaucāḥ kuryuḥ tābhir adhiṣṭhitā vā śilpinaḥ //
ArthaŚ, 2, 1, 22.1 sambhūya setubandhād apakrāmataḥ karmakarabalīvardāḥ karma kuryuḥ //
ArthaŚ, 2, 1, 34.1 naṭanartakagāyanavādakavāgjīvanakuśīlavā na karmavighnaṃ kuryuḥ //
ArthaŚ, 2, 4, 25.1 teṣu puṣpaphalavāṭān dhānyapaṇyanicayāṃścānujñātāḥ kuryuḥ //
ArthaŚ, 2, 9, 5.1 te yathāsaṃdeśam asaṃhatā avigṛhītāḥ karmāṇi kuryuḥ //
ArthaŚ, 2, 9, 7.1 na cānivedya bhartuḥ kaṃcid ārambhaṃ kuryuḥ anyatrāpatpratīkārebhyaḥ //
ArthaŚ, 2, 9, 28.1 tasmād asyādhyakṣāḥ saṃkhyāyakalekhakarūpadarśakanīvīgrāhakottarādhyakṣasakhāḥ karmaṇi kuryuḥ //
ArthaŚ, 2, 14, 2.1 nirdiṣṭakālakāryaṃ ca karma kuryur anirdiṣṭakālaṃ kāryāpadeśam //
ArthaŚ, 2, 25, 38.1 surākiṇvavicayaṃ striyo bālāśca kuryuḥ //
ArthaŚ, 4, 1, 1.1 pradeṣṭārastrayastrayo 'mātyāḥ kaṇṭakaśodhanaṃ kuryuḥ //
ArthaŚ, 4, 1, 4.1 nirdiṣṭadeśakālakāryaṃ ca karma kuryuḥ anirdiṣṭadeśakālaṃ kāryāpadeśam //
ArthaŚ, 4, 2, 25.1 tena dhānyapaṇyanicayāṃścānujñātāḥ kuryuḥ //
ArthaŚ, 4, 3, 3.1 grīṣme bahiradhiśrayaṇaṃ grāmāḥ kuryuḥ daśamūlīsaṃgraheṇādhiṣṭhitā vā //
ArthaŚ, 4, 3, 25.1 śāntiṃ vā siddhatāpasāḥ kuryuḥ //
ArthaŚ, 4, 3, 40.1 rakṣobhaye rakṣoghnānyatharvavedavido māyāyogavido vā karmāṇi kuryuḥ //
ArthaŚ, 4, 4, 12.1 te cet tathā kuryuḥ kūṭasākṣiṇa iti pravāsyeran //
ArthaŚ, 4, 6, 7.1 na cānivedya saṃsthādhyakṣasya purāṇabhāṇḍānām ādhānaṃ vikrayaṃ vā kuryuḥ //
ArthaŚ, 4, 9, 1.1 samāhartṛpradeṣṭāraḥ pūrvam adhyakṣāṇām adhyakṣapuruṣāṇāṃ ca niyamanaṃ kuryuḥ //
ArthaŚ, 14, 1, 3.1 rājakrīḍābhāṇḍanidhānadravyopabhogeṣu gūḍhāḥ śastranidhānaṃ kuryuḥ sattrājīvinaśca rātricāriṇo 'gnijīvinaścāgninidhānam //
Aṣṭasāhasrikā
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
Carakasaṃhitā
Ca, Śār., 2, 30.2 yathaiva kuryurvikṛtiṃ tathaiva garbhasya kukṣau niyatasya doṣāḥ //
Ca, Śār., 8, 40.5 tasyāṃ ca pravāhamāṇāyāṃ striyaḥ śabdaṃ kuryuḥ prajātā prajātā dhanyaṃ dhanyaṃ putram iti /
Mahābhārata
MBh, 1, 74, 7.1 yat kumārāḥ kumāryaśca vairaṃ kuryur acetasaḥ /
MBh, 1, 134, 18.20 athavāsmāsu te kuryuḥ kim aśaktāḥ parākramaiḥ /
MBh, 1, 134, 18.22 kiṃ na kuryuḥ purā mahyaṃ kiṃ na dattaṃ purā viṣam /
MBh, 1, 134, 19.7 itaḥ paraṃ te kiṃ kuryur jijñāsadbhir abhītavat //
MBh, 1, 145, 13.2 priyaṃ kuryām iti gṛhe yat kuryur uṣitāḥ sukham //
MBh, 1, 197, 13.2 antarasthaṃ vivṛṇvānāḥ śreyaḥ kuryur na te dhruvam //
MBh, 3, 33, 10.1 utsīderan prajāḥ sarvā na kuryuḥ karma ced yadi /
MBh, 3, 46, 15.2 na tu kuryuḥ śarāḥ śeṣam astās tāta kirīṭinā //
MBh, 3, 225, 26.1 kriyeta kasmān na pare ca kuryur vittaṃ na dadyuḥ puruṣāḥ kathaṃcit /
MBh, 3, 299, 5.2 jānanto viṣamaṃ kuryur asmāsvatyantavairiṇaḥ /
MBh, 4, 1, 2.22 jānanto viṣamaṃ kuryur asmāsvatyantavairiṇaḥ /
MBh, 4, 42, 12.2 asmān vāpyatisaṃdhāya kuryur matsyena saṃgatam //
MBh, 4, 45, 25.2 kuryur ete kvaciccheṣaṃ na tu kruddho dhanaṃjayaḥ //
MBh, 5, 21, 14.2 adhārmikām imāṃ buddhiṃ kuryur maurkhyāddhi kevalam //
MBh, 5, 25, 13.1 kathaṃ hi nīcā iva dauṣkuleyā nirdharmārthaṃ karma kuryuśca pārthāḥ /
MBh, 5, 51, 13.2 na tu śeṣaṃ śarāḥ kuryur astāstāta kirīṭinā //
MBh, 5, 54, 50.2 śakrasyāpi vyathāṃ kuryuḥ saṃyuge bharatarṣabha //
MBh, 5, 71, 7.1 na paryāyo 'sti yat sāmyaṃ tvayi kuryur viśāṃ pate /
MBh, 5, 122, 8.2 ta etad īdṛśaṃ kuryur yathā tvaṃ tāta manyase //
MBh, 5, 139, 19.2 sarvaṃ ca pāṇḍavāḥ kuryustvadvaśitvānna saṃśayaḥ //
MBh, 6, 114, 61.1 sarve hyapi na me duḥkhaṃ kuryur anye narādhipāḥ /
MBh, 9, 3, 47.2 arjunaṃ bhīmasenaṃ ca sarvaṃ kuryur asaṃśayam //
MBh, 10, 7, 38.2 sārkendugrahanakṣatrāṃ dyāṃ kuryur ye mahītale //
MBh, 12, 15, 42.1 na preṣyā vacanaṃ kuryur na bālo jātu karhicit /
MBh, 12, 67, 32.2 kuryū rājānam evāgre prajānugrahakāraṇāt //
MBh, 12, 89, 16.1 sarve tathā na jīveyur na kuryuḥ karma ced iha /
MBh, 12, 97, 13.1 amitropagrahaṃ cāsya te kuryuḥ kṣipram āpadi /
MBh, 12, 98, 16.2 pratirūpaṃ janāḥ kuryur na ca tad vartate tathā //
MBh, 12, 98, 17.2 yuktaṃ nyāyyaṃ ca kuryuste na ca tad vartate tathā //
MBh, 12, 103, 38.1 hantṝṇāṃ cāhatānāṃ ca yat kuryur aparādhinaḥ /
MBh, 12, 112, 59.2 kuryur doṣam adoṣasya bṛhaspatimater api //
MBh, 12, 251, 11.3 te cenmitho 'dhṛtiṃ kuryur vinaśyeyur asaṃśayam //
MBh, 13, 33, 7.2 niḥśeṣaṃ kupitāḥ kuryur ugrāḥ satyaparākramāḥ //
MBh, 13, 33, 16.1 adaivaṃ daivataṃ kuryur daivataṃ cāpyadaivatam /
MBh, 13, 33, 17.1 parivādaṃ ca ye kuryur brāhmaṇānām acetasaḥ /
MBh, 13, 47, 24.2 nāpahāraṃ striyaḥ kuryuḥ pativittāt kathaṃcana //
MBh, 13, 61, 13.3 ye cānye bhūmim iccheyuḥ kuryur evam asaṃśayam //
MBh, 13, 116, 18.1 sarve vedā na tat kuryuḥ sarvayajñāśca bhārata /
MBh, 13, 136, 16.1 adaivaṃ daivataṃ kuryur daivataṃ cāpyadaivatam /
MBh, 13, 144, 10.2 bhasma kuryur jagad idaṃ kruddhāḥ pratyakṣadarśinaḥ //
MBh, 15, 10, 5.1 prātar eva hi paśyethā ye kuryur vyayakarma te /
MBh, 15, 10, 13.2 paurogavāśca sabhyāśca kuryur ye vyavahāriṇaḥ //
Manusmṛti
ManuS, 5, 70.2 jātadantasya vā kuryur nāmni vāpi kṛte sati //
ManuS, 7, 78.2 te 'sya gṛhyāṇi karmāṇi kuryur vaitānikāni ca //
ManuS, 8, 68.1 strīṇāṃ sākṣyaṃ striyaḥ kuryur dvijānāṃ sadṛśā dvijāḥ /
ManuS, 8, 258.2 sīmāvinirṇayaṃ kuryuḥ prayatā rājasaṃnidhau //
ManuS, 8, 360.2 sambhāṣanaṃ saha strībhiḥ kuryur aprativāritāḥ //
ManuS, 8, 398.2 kuryur arghaṃ yathāpaṇyaṃ tato viṃśaṃ nṛpo haret //
ManuS, 9, 195.1 na nirhāraṃ striyaḥ kuryuḥ kuṭumbād bahumadhyagāt /
ManuS, 9, 230.1 amātyāḥ prāḍvivāko vā yat kuryuḥ kāryam anyathā /
ManuS, 9, 264.2 śauryakarmāpadeśaiś ca kuryus teṣāṃ samāgamam //
ManuS, 9, 312.2 devān kuryur adevāṃś ca kaḥ kṣiṇvaṃs tān samṛdhnuyāt //
ManuS, 11, 118.1 etad eva vrataṃ kuryur upapātakino dvijāḥ /
ManuS, 11, 197.2 gobhiḥ pravartite tīrthe kuryus tasya parigraham //
Rāmāyaṇa
Rām, Ay, 46, 35.2 rathasthaṃ māṃ niśāmyaiva kuryuḥ śataguṇaṃ tataḥ //
Rām, Ay, 82, 26.2 api me devatāḥ kuryur imaṃ satyaṃ manoratham //
Rām, Ār, 20, 3.2 ghnanto 'pi na nihantavyā na na kuryur vaco mama //
Rām, Ki, 28, 23.2 na ca yakṣā bhayaṃ tasya kuryuḥ kim uta rākṣasāḥ //
Rām, Su, 1, 186.2 mayi kautūhalaṃ kuryur iti mene mahākapiḥ //
Rām, Su, 28, 23.2 vadhe ca grahaṇe caiva kuryur yatnaṃ yathābalam //
Rām, Su, 28, 26.1 tataḥ kuryuḥ samāhvānaṃ rākṣasyo rakṣasām api /
Rām, Yu, 101, 33.2 hate tasminna kuryur hi tarjanaṃ vānarottama //
Agnipurāṇa
AgniPur, 248, 29.1 lalāṭanāsāvaktrāṃsāḥ kuryur aśvasamambhavet /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 59.2 saṃtataṃ niṣpratidvandvā jvaraṃ kuryuḥ suduḥsaham //
AHS, Nidānasthāna, 7, 59.2 tānyāśu hi gudaṃ baddhvā kuryur baddhagudodaram //
AHS, Nidānasthāna, 12, 2.2 prāṇāgnyapānān saṃdūṣya kuryus tvaṅmāṃsasaṃdhigāḥ //
AHS, Nidānasthāna, 12, 21.2 kuryus triliṅgam udaraṃ śīghrapākaṃ sudāruṇam //
AHS, Cikitsitasthāna, 21, 82.2 duṣṭān vātān āśu śāntiṃ nayeyur vandhyā nārīḥ putrabhājaśca kuryuḥ //
AHS, Utt., 8, 3.1 rogān kuryuścalas tatra prāpya vartmāśrayāḥ sirāḥ /
AHS, Utt., 12, 30.1 dhūmāvilāṃ dhūmadṛśaṃ dṛśaṃ kuryuḥ sa dhūmaraḥ /
AHS, Utt., 17, 14.1 khādanto jantavaḥ kuryustīvrāṃ sa kṛmikarṇakaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 64.2 yuṣmaddāsāḥ kathaṃ kuryuḥ pāpasaṃkalpam anyathā //
Kumārasaṃbhava
KumSaṃ, 1, 48.2 taṃ keśapāśaṃ prasamīkṣya kuryur vālapriyatvaṃ śithilaṃ camaryaḥ //
Kāmasūtra
KāSū, 5, 6, 14.2 ekakāryāstataḥ kuryuḥ śeṣāṇām api bhedanam //
Kātyāyanasmṛti
KātySmṛ, 1, 351.1 strīṇāṃ sākṣyaṃ striyaḥ kuryur dvijānāṃ sadṛśā dvijāḥ /
KātySmṛ, 1, 625.2 kuryus te 'vyabhicāreṇa samayena vyavasthitāḥ //
KātySmṛ, 1, 720.2 prāyo dāsīsutāḥ kuryur gavādigrahaṇaṃ ca yat //
KātySmṛ, 1, 750.2 kuryur bhayād vā lobhād vā dāpyās tūttamasāhasam //
KātySmṛ, 1, 826.2 kuryuḥ karmāṇi nṛpater ā mṛtyor iti kauśikaḥ //
Kūrmapurāṇa
KūPur, 2, 20, 23.2 tasmād bhogāpavargārthaṃ śrāddhaṃ kuryurdvijātayaḥ //
KūPur, 2, 23, 41.1 sarve tūttaravarṇānāmaśaucaṃ kuryurādṛtāḥ /
Matsyapurāṇa
MPur, 28, 7.1 ye kumārāḥ kumāryaśca vairaṃ kuryuracetasaḥ /
MPur, 93, 32.1 udaṅmukhāḥ prāṅmukhā vā kuryurbrāhmaṇapuṃgavāḥ /
MPur, 93, 150.1 homaṃ kuryustato viprā raktamālyānulepanāḥ /
Nāradasmṛti
NāSmṛ, 2, 3, 4.2 kuryus te 'vyabhicāreṇa samaye sve vyavasthitāḥ //
NāSmṛ, 2, 13, 39.2 vibhaktā bhrātaraḥ kuryur nāvibhaktā parasparam //
NāSmṛ, 2, 13, 42.2 kuryur yatheṣṭaṃ tat sarvam īśante svadhanasya te //
NāSmṛ, 2, 14, 21.2 padenānveṣaṇaṃ kuryur ā mūlāt tadvido janāḥ //
NāSmṛ, 2, 14, 25.1 grāmeṣv anveṣaṇaṃ kuryuś caṇḍālavadhakādayaḥ /
NāSmṛ, 2, 14, 25.2 rātrisaṃcāriṇo ye ca bahiḥ kuryur bahiścarāḥ //
NāSmṛ, 2, 19, 10.2 tathā cauryāpadeśaiś ca kuryus teṣāṃ samāgamam //
Suśrutasaṃhitā
Su, Sū., 19, 27.1 ṛgyajuḥsāmātharvavedābhihitair aparaiścāśīrvidhānair upādhyāyā bhiṣajaśca saṃdhyayo rakṣāṃ kuryuḥ //
Su, Sū., 25, 19.2 rujaś ca vividhāḥ kuryustasmād etān viśodhayet //
Su, Sū., 30, 12.1 yasya doṣāgnisāmyaṃ ca kuryurmithyopayojitāḥ /
Su, Sū., 46, 79.1 varcomūtraṃ saṃhataṃ kuryurete vīrye coṣṇāḥ pūrvavat svādupākāḥ /
Su, Sū., 46, 79.2 vātaṃ hanyuḥ śleṣmapitte ca kuryuḥ snigdhāḥ kāsaśvāsakārśyāpahāśca //
Su, Sū., 46, 212.1 pittaghnānyanilaṃ kuryustathā mandakaphāni ca /
Su, Sū., 46, 250.2 kaphaghnānyanilaṃ kuryuḥ saṃgrāhīṇi laghūni ca //
Su, Cik., 23, 7.1 kṛtsnaṃ dehamanuprāptāḥ kuryuḥ sarvasaraṃ tathā /
Su, Cik., 25, 10.1 kaphāsṛkkṛmayaḥ kuryuḥ sarṣapābhā vikāriṇīḥ /
Su, Cik., 28, 26.2 kuryurnāgabalaṃ cāpi manuṣyam amaropamam //
Su, Cik., 30, 6.3 kuryuretāḥ krameṇa iva dvisahasrāyuṣaṃ naram //
Su, Utt., 2, 5.1 gatvā sandhīnaśrumārgeṇa doṣāḥ kuryuḥ srāvān rugvihīnān kanīnāt /
Su, Utt., 2, 9.1 krimigranthirvartmanaḥ pakṣmaṇaś ca kaṇḍūṃ kuryuḥ krimayaḥ sandhijātāḥ /
Viṣṇupurāṇa
ViPur, 3, 13, 10.2 kaṭadharmāṃstataḥ kuryurbhūmau prastaraśāyinaḥ //
Viṣṇusmṛti
ViSmṛ, 3, 32.1 śilpinaḥ karmajīvinaś ca māsenaikaṃ rājñaḥ karma kuryuḥ //
ViSmṛ, 19, 6.1 nirhṛtya ca bāndhavaṃ pretaṃ saṃṣkṛtyāpradakṣiṇena citām abhigamyāpsu savāsaso nimajjanaṃ kuryuḥ //
ViSmṛ, 19, 10.1 caturthe divase 'sthisaṃcayanaṃ kuryuḥ //
ViSmṛ, 19, 19.1 tatra śāntiṃ kṛtvā brāhmaṇānāṃ ca pūjanaṃ kuryuḥ //
ViSmṛ, 19, 24.1 duḥkhānvitānāṃ mṛtabāndhavānām āśvāsanaṃ kuryur adīnasattvāḥ /
ViSmṛ, 37, 35.1 upapātakinas tvete kuryuś cāndrāyaṇaṃ narāḥ /
ViSmṛ, 37, 35.2 parākaṃ ca tathā kuryur yajeyur gosavena vā //
Yājñavalkyasmṛti
YāSmṛ, 2, 134.1 mṛte pitari kuryus taṃ bhrātaras tv ardhabhāgikam /
YāSmṛ, 3, 5.2 na brahmacāriṇaḥ kuryur udakaṃ patitās tathā //
YāSmṛ, 3, 295.2 patitasya bahiḥ kuryuḥ sarvakāryeṣu caiva tam //
Bhāratamañjarī
BhāMañj, 5, 281.2 muhūrtānna bhaviṣyanti yadi kuryurasāṃpratam //
BhāMañj, 16, 70.1 dhruvaṃ sarvaparityāge na kuryurmunayo matim /
Garuḍapurāṇa
GarPur, 1, 106, 6.1 pāṣaṇḍapatitānāṃ tu na kuryurudakakriyāḥ /
GarPur, 1, 147, 46.1 satataṃ niṣpratidvandvā jvaraṃ kuryuḥ suduḥsaham /
GarPur, 1, 156, 59.3 tānyāśu hi gadandhāyya kuryurbaddhagudodaram //
GarPur, 1, 161, 3.1 prāṇānapānānsaṃdūṣya kuryustānmāṃsasandhigān /
GarPur, 1, 161, 22.1 kuryustriliṅgamudaraṃ śīghrapākaṃ sudāruṇam /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 12.1 paryāptaṃ te pavanacalitair aṅgarāgaṃ parāgaiḥ sthāne kuryuḥ samasamudayād bandhavo bandhujīvāḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 221.3 puṣyayātrāṃ janāḥ kuryuranyonyaṃ kṣetrasannidhau //
KṛṣiPar, 1, 225.2 anyonyaṃ lepanaṃ kuryustailaiḥ pakvaiḥ sugandhibhiḥ //
KṛṣiPar, 1, 227.2 gītairnṛtyaiśca vādyaiśca kuryustatra mahotsavam //
KṛṣiPar, 1, 233.2 na bhojanaṃ punaḥ kuryustasmin ahani te janāḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 155.1 kāmino 'pi hi nityārthaṃ kuryur evopavāsanam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 2.0 asato hi kāryasya vandhyāsutāder ivotpattaye kiṃ kila kārakāṇi kuryuḥ //
Rasaprakāśasudhākara
RPSudh, 1, 26.3 mūrcchāṃ mṛtyuṃ madaṃ caiva sphoṭaṃ kuryuḥ śirobhramam //
Rasaratnasamuccaya
RRS, 15, 4.0 śvayathuṃ śleṣmajāḥ kuryuḥ sarvaṃ kuryustridoṣajāḥ //
RRS, 15, 4.0 śvayathuṃ śleṣmajāḥ kuryuḥ sarvaṃ kuryustridoṣajāḥ //
Tantrāloka
TĀ, 5, 135.1 te 'pyarthabhāvanāṃ kuryurmanorājyavadātmani /
TĀ, 11, 69.1 aviśrāntatayā kuryuranavasthāṃ duruttarām /
Śyainikaśāstra
Śyainikaśāstra, 4, 14.2 yadāhvāne no vilambaṃ kuryus tiryaṅ na vā gatim //
Śyainikaśāstra, 5, 36.1 yadi kālātyayaṃ kuryuḥ pakṣamokṣāya sāmiṣam /
Śyainikaśāstra, 6, 54.2 nābhisāraṃ narāḥ kuryuryadi neṣṭā ca sā bhavet //
Haribhaktivilāsa
HBhVil, 1, 199.2 sarve 'py āgamamārgeṇa kuryur vedānukāriṇā //
HBhVil, 2, 198.3 saṃvatsaraṃ guror bhaktiṃ kuryur viṣṇāv ivācalām //
HBhVil, 3, 238.1 sarve cāpi sakṛt kuryur aśaktau codakaṃ vinā //
HBhVil, 5, 236.1 kuryur bhagavati prādurbhūte kṛṣṇe ca vaiṣṇavāḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 6.1 taptakṛcchreṇa śuddhās te kuryur brāhmaṇabhojanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 29, 37.1 labdhaṃ yair narmadātoyaṃ ye ca kuryuḥ pradakṣiṇam /
SkPur (Rkh), Revākhaṇḍa, 51, 21.1 svaśākhotpannamantraiśca japaṃ kuryur dvijātayaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 40.2 niśi jāgaraṇaṃ kuryur dīpadānaṃ prayatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 51.2 devārcanaṃ ye ca kuryur japaṃ homaṃ viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 10.2 snānaṃ dānaṃ ca ye kuryuḥ pitṝṇāṃ tilatarpaṇam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 3, 3.0 te yadi citravatīṣv agniṣṭomasāma kuryus tvaṃ naś citra ūtyāgne vivasvad iti stotriyānurūpau pragāthau //