Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā

Carakasaṃhitā
Ca, Śār., 4, 39.1 nirākariṣṇumamedhasaṃ jugupsitācārāhāraṃ maithunaparaṃ svapnaśīlaṃ pāśavaṃ vidyāt /
Ca, Śār., 8, 52.2 atha brūyāt dhātrīmānaya samānavarṇāṃ yauvanasthāṃ nibhṛtāmanāturām avyaṅgām avyasanām avirūpām ajugupsitāṃ deśajātīyām akṣudrām akṣudrakarmiṇīṃ kule jātāṃ vatsalāmarogāṃ jīvadvatsāṃ puṃvatsāṃ dogdhrīm apramattām anuccāraśāyinīm anantyāvasāyinīṃ kuśalopacārāṃ śucim aśucidveṣiṇīṃ stanastanyasaṃpadupetāmiti //
Mahābhārata
MBh, 1, 99, 11.1 matsyagandho mahān āsīt purā mama jugupsitaḥ /
MBh, 1, 215, 11.31 āśu tyājyo 'smi yuṣmābhir brāhmaṇaiśca jugupsitaḥ /
MBh, 12, 173, 34.2 jugupsitāṃ sukṛpaṇāṃ pāpāṃ vṛttim upāsate //
MBh, 12, 281, 18.2 na tu vṛddhim ihānvicchet karma kṛtvā jugupsitam //
MBh, 13, 119, 18.3 adya te kīṭatāṃ prāpya smṛtir jātājugupsitā //
Manusmṛti
ManuS, 2, 31.2 vaiśyasya dhanasaṃyuktaṃ śūdrasya tu jugupsitam //
ManuS, 3, 209.1 upaveśya tu tān viprān āsaneṣv ajugupsitān /
ManuS, 4, 209.2 gaṇānnaṃ gaṇikānnaṃ ca viduṣā ca jugupsitam //
Rāmāyaṇa
Rām, Ay, 98, 48.2 jānan dharmam adharmiṣṭhaṃ kuryāṃ karma jugupsitam //
Rām, Ay, 103, 29.1 upadhir na mayā kāryo vanavāse jugupsitaḥ /
Rām, Ki, 17, 31.2 kiṃ vakṣyasi satāṃ madhye karma kṛtvā jugupsitam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 5, 7.2 jñātaṃ jugupsitaṃ taddhi chardiṣe na balaujase //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 138.1 evaṃprāyaprapañcābhir janatābhir jugupsitaḥ /
Divyāvadāna
Divyāv, 17, 466.1 yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitas tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritā ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Harivaṃśa
HV, 14, 6.2 smṛtir utpatsyate prāpya tāṃ tāṃ jātiṃ jugupsitām //
Kāmasūtra
KāSū, 6, 2, 1.9 vyādhiṃ caikam animittam ajugupsitam acakṣurgrāhyam anityaṃ ca khyāpayet /
Kūrmapurāṇa
KūPur, 1, 29, 42.1 nānāvarṇā vivarṇāśca caṇḍālādyā jugupsitāḥ /
Matsyapurāṇa
MPur, 154, 332.2 tatkathaṃ te mahādevādbhayabhājo jugupsitāt //
Suśrutasaṃhitā
Su, Sū., 46, 489.1 śabdarūparasāḥ sparśā gandhāścāpi jugupsitāḥ /
Viṣṇupurāṇa
ViPur, 1, 15, 43.2 tvayā dhik tvāṃ mahāmohamañjūṣāṃ sujugupsitām //
ViPur, 5, 13, 3.1 bālakrīḍeyamatulā gopālatvaṃ jugupsitam /
Viṣṇusmṛti
ViSmṛ, 27, 9.1 jugupsitaṃ śūdrasya //
Śatakatraya
ŚTr, 1, 9.1 kṛmikulacitaṃ lālāklinnaṃ vigandhi jugupsitaṃ nirupamarasaṃ prītyā khādan narāsthi nirāmiṣam /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 43.2 jugupsitaṃ karma kiṃcit kṛtavān na yadakṣamam //
BhāgPur, 4, 4, 18.2 jagdhasya mohāddhi viśuddhim andhaso jugupsitasyoddharaṇaṃ pracakṣate //
BhāgPur, 4, 15, 23.2 satyuttamaślokaguṇānuvāde jugupsitaṃ na stavayanti sabhyāḥ //
BhāgPur, 11, 17, 39.1 gṛhārthī sadṛśīṃ bhāryām udvahed ajugupsitām /
Kathāsaritsāgara
KSS, 1, 2, 56.2 saguḍaṃ piṣṭaracitaṃ guhyarūpaṃ jugupsitam //
KSS, 6, 2, 22.2 jugupsitam asṛṅmāṃsaṃ gṛhyatāṃ yadi rocate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 121.3 vaiśyasya dhanasaṃyuktaṃ śūdrasya tu jugupsitam //