Occurrences

Mahābhārata
Rāmāyaṇa
Viṣṇupurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 1, 3, 58.3 tau tvāṃ cakṣuṣmantaṃ kariṣyato devabhiṣajāv iti //
MBh, 1, 133, 8.3 kuta eva mahāprājñau mādrīputrau kariṣyataḥ //
MBh, 1, 217, 1.26 tau prārthaya mahāśūrau sāhāyyaṃ te kariṣyataḥ //
MBh, 3, 45, 21.2 bhūmer bhārāvataraṇaṃ mahāvīryau kariṣyataḥ //
MBh, 3, 173, 14.2 na hi vyathāṃ jātu kariṣyatas tau sametya devair api dharmarāja //
MBh, 5, 139, 36.2 śāmitraṃ tau mahāvīryau samyak tatra kariṣyataḥ //
MBh, 5, 163, 16.2 kṣatradharmaratau vīrau mahat karma kariṣyataḥ //
MBh, 5, 166, 11.2 ubhāvapi bhavantau me mahat karma kariṣyataḥ //
MBh, 5, 167, 13.2 saṃbandhibhāvaṃ rakṣantau mahat karma kariṣyataḥ //
MBh, 5, 167, 14.2 pratyayaṃ parirakṣantau mahat karma kariṣyataḥ //
MBh, 7, 154, 49.1 kariṣyataḥ kiṃ ca no bhīmapārthau tapantam enaṃ jahi rakṣo niśīthe /
Rāmāyaṇa
Rām, Bā, 19, 18.3 mārīcaś ca subāhuś ca yajñavighnaṃ kariṣyataḥ //
Rām, Ay, 20, 34.1 anurūpāv imau bāhū rāma karma kariṣyataḥ /
Viṣṇupurāṇa
ViPur, 5, 1, 61.2 avatīrya bhuvo bhārakleśahāniṃ kariṣyataḥ //
Bhāratamañjarī
BhāMañj, 5, 204.2 kariṣyataste senāsu yamavikrīḍitaṃ yamau //
BhāMañj, 7, 399.2 ato bahuguṇaṃ vīrau bhīmapārthau kariṣyataḥ //