Occurrences

Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Nirukta
Taittirīyabrāhmaṇa
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kṛṣiparāśara
Mātṛkābhedatantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnākara
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Agastīyaratnaparīkṣā
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 30.2 eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no kanīyān /
BaudhDhS, 2, 17, 7.1 eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no kanīyān /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 22.2 eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no kanīyān /
Gautamadharmasūtra
GautDhS, 2, 3, 30.1 bhuktādhir na vardhate //
Gopathabrāhmaṇa
GB, 1, 2, 4, 15.0 yas tāntavaṃ vaste kṣatraṃ vardhate na brahma //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 8, 2.2 tasmād yad agnāv abhyādadhāti bhūyān eva sa tena bhavati vardhate /
JUB, 4, 8, 2.3 evam evaivaṃ vidvān brāhmaṇaḥ pratigṛhṇan bhūyān eva bhavati vardhata u eveti //
Jaiminīyabrāhmaṇa
JB, 1, 166, 7.0 nāmāni yahvo adhi yeṣu vardhata iti //
Kāṭhakasaṃhitā
KS, 12, 3, 57.0 vardhate prajayā pra paśubhir bhavati ya evaṃ vidvān etena yajate //
KS, 20, 5, 14.0 vardhate hy eṣa yo bhavati //
Nirukta
N, 1, 2, 7.0 jāyate asti vipariṇamate vardhate apakṣīyate vinaśyatīti //
N, 1, 2, 11.0 vardhata iti svāṅgābhyuccayaṃ sāṃyaugikānāṃ vārthānām //
N, 1, 2, 12.0 vardhate vijayena iti vā vardhate śarīreṇa iti vā //
N, 1, 2, 12.0 vardhate vijayena iti vā vardhate śarīreṇa iti vā //
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 7.5 saṃvatsaraṃ hi reto hitaṃ vardhate /
Vasiṣṭhadharmasūtra
VasDhS, 2, 49.2 punā rājābhiṣekeṇa dravyamūlaṃ ca vardhate //
Āpastambadharmasūtra
ĀpDhS, 1, 13, 18.0 brahma vardhata ity upadiśanti //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 4.2 sa hi jyeṣṭhaṃ vardhate 'thetithīṃ samāṃ tadaugha āgantā tanmā nāvamupakalpyopāsāsai sa augha utthite nāvam āpadyāsai tatastvā pārayitāsmīti //
ŚBM, 1, 8, 1, 28.2 ete vai yajñamavanti ye brāhmaṇāḥ śuśruvāṃso 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute vatsā u vai yajñapatiṃ vardhanti yasya hyete bhūyiṣṭhā bhavanti sa hi yajñapatirvardhate tasmādāha ye ca yajñapatiṃ vardhāniti //
ŚBM, 2, 2, 1, 12.2 yadā vā annena vardhate 'tha vīryam /
ŚBM, 10, 2, 3, 6.4 yāvad vāva yonāv antar garbho bhavati tāvad eva yonir vardhate /
ŚBM, 13, 2, 7, 4.0 śalmalirvṛddhyeti śalmalau vṛddhiṃ dadhāti tasmācchalmalirvanaspatīnāṃ varṣiṣṭhaṃ vardhate //
Ṛgveda
ṚV, 1, 95, 5.1 āviṣṭyo vardhate cārur āsu jihmānām ūrdhvaḥ svayaśā upasthe /
ṚV, 2, 13, 1.1 ṛtur janitrī tasyā apas pari makṣū jāta āviśad yāsu vardhate /
ṚV, 2, 25, 2.2 tokaṃ ca tasya tanayaṃ ca vardhate yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 35, 11.1 tad asyānīkam uta cāru nāmāpīcyaṃ vardhate naptur apām /
ṚV, 7, 101, 3.2 pituḥ payaḥ prati gṛbhṇāti mātā tena pitā vardhate tena putraḥ //
ṚV, 9, 17, 4.2 ukthair yajñeṣu vardhate //
ṚV, 9, 75, 1.1 abhi priyāṇi pavate canohito nāmāni yahvo adhi yeṣu vardhate /
ṚV, 10, 94, 9.2 tebhir dugdham papivān somyam madhv indro vardhate prathate vṛṣāyate //
Arthaśāstra
ArthaŚ, 2, 2, 16.2 sarveṣāṃ karmaṇā vīryaṃ javastejaśca vardhate //
Avadānaśataka
AvŚat, 3, 4.2 āśu vardhate hradastham iva paṅkajam /
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 3.4 āśu vardhate hradastham iva paṅkajam /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 7, 4.5 tena saṃśayajātena sa tīrthikābhiprasannaḥ puruṣaḥ pṛṣṭaḥ kasyārthe bhavān evaṃ vardhata iti /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 21, 2.14 tad divase divase vardhate na tu phullati /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
Aṣṭasāhasrikā
ASāh, 8, 14.3 deśyamānāpi na vardhate /
ASāh, 8, 14.4 adeśyamānāpi na vardhate /
Carakasaṃhitā
Ca, Sū., 6, 3.1 tasyāśitādyād āhārād balaṃ varṇaśca vardhate /
Ca, Sū., 23, 24.2 narāṇāṃ dīpyate cāgniḥ smṛtirbuddhiśca vardhate //
Ca, Indr., 5, 7.1 balaṃ ca hīyate yasya pratiśyāyaśca vardhate /
Ca, Cik., 3, 176.1 labhante sukhamaṅgāni balaṃ varṇaśca vardhate /
Ca, Cik., 4, 7.2 tadyonitvāt prapannaṃ ca vardhate tat pradūṣayat //
Ca, Cik., 5, 112.1 mande 'gnau vardhate gulmo dīpte cāgnau praśāmyati /
Mahābhārata
MBh, 1, 38, 5.2 vardhate ca prabhavatāṃ kopo 'tīva mahātmanām /
MBh, 1, 103, 4.1 vardhate tad idaṃ putra kulaṃ sāgaravad yathā /
MBh, 1, 194, 14.4 yāvan na vardhate mitrai rocatāṃ tatra vikramaḥ //
MBh, 2, 59, 12.2 vācaḥ kāvyāḥ suhṛdāṃ pathyarūpā na śrūyante vardhate lobha eva //
MBh, 3, 4, 6.2 akṣayyaṃ vardhate cānnaṃ tena bhojayate dvijān //
MBh, 3, 6, 21.2 ātmā caiṣām agrato nātivarted evaṃvṛttir vardhate bhūmipālaḥ //
MBh, 3, 28, 20.2 sukhārhaṃ duḥkhitaṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 21.2 taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 25.2 dhyāyantam arjunaṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 26.2 na ca te vardhate manyus tena muhyāmi bhārata //
MBh, 3, 28, 27.2 taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 29.2 taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 30.2 nakulaṃ te vane dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 31.2 sahadevaṃ vane dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 32.2 māṃ te vanagatāṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 80, 52.2 phalaṃ tatrākṣayaṃ tasya vardhate bharatarṣabha //
MBh, 3, 83, 90.2 vraja tīrthāni niyataḥ puṇyaṃ puṇyena vardhate //
MBh, 3, 101, 15.2 vacas tavānatikrāman vindhyaḥ śailo na vardhate //
MBh, 3, 102, 14.1 etat te sarvam ākhyātaṃ yathā vindhyo na vardhate /
MBh, 3, 111, 8.1 kaccit tapo vardhate tāpasānāṃ pitā ca te kaccid ahīnatejāḥ /
MBh, 3, 133, 25.3 kasya sviddhṛdayaṃ nāsti kiṃ svid vegena vardhate //
MBh, 3, 133, 26.3 aśmano hṛdayaṃ nāsti nadī vegena vardhate //
MBh, 3, 141, 9.1 tava cāpyaratis tīvrā vardhate tam apaśyataḥ /
MBh, 3, 149, 9.2 bhīma śatruṣu cātyarthaṃ vardhate mūrtir ojasā //
MBh, 3, 186, 47.1 dharmiṣṭhāḥ parihīyante pāpīyān vardhate janaḥ /
MBh, 3, 198, 34.2 adharmo vardhate cāpi saṃkīryante tathā prajāḥ //
MBh, 3, 201, 8.1 adharmas trividhas tasya vardhate rāgadoṣataḥ /
MBh, 3, 289, 4.2 divase divase tasya vardhate na tu hīyate //
MBh, 3, 297, 43.3 kasya sviddhṛdayaṃ nāsti kiṃ svid vegena vardhate //
MBh, 3, 297, 44.3 aśmano hṛdayaṃ nāsti nadī vegena vardhate //
MBh, 5, 17, 2.1 so 'bravīd arcya devendraṃ diṣṭyā vai vardhate bhavān /
MBh, 5, 26, 5.1 yathedhyamānasya samiddhatejaso bhūyo balaṃ vardhate pāvakasya /
MBh, 5, 29, 49.2 na latā vardhate jātu anāśritya mahādrumam //
MBh, 5, 34, 26.2 vasudhā vasusampūrṇā vardhate bhūtivardhanī //
MBh, 5, 36, 44.1 punar naro mriyate jāyate ca punar naro hīyate vardhate punaḥ /
MBh, 5, 37, 59.2 na latā vardhate jātu mahādrumam anāśritā //
MBh, 5, 45, 2.1 śukrād brahma prabhavati brahma śukreṇa vardhate /
MBh, 5, 122, 36.2 lipsamāno hi tenāśu kakṣe 'gnir iva vardhate //
MBh, 5, 127, 25.2 indriyair niyatair buddhir vardhate 'gnir ivendhanaiḥ //
MBh, 6, 13, 48.3 āyur balaṃ ca vīryaṃ ca tasya tejaśca vardhate //
MBh, 7, 102, 38.1 vardhate haviṣevāgnir idhyamānaḥ punaḥ punaḥ /
MBh, 7, 156, 32.1 vardhate tumulastveṣa śabdaḥ paracamūṃ prati /
MBh, 7, 171, 14.2 vardhate caiva tad ghoraṃ drauṇer astraṃ sudurjayam //
MBh, 8, 5, 32.2 cintā me vardhate tīvrā mumūrṣā cāpi jāyate //
MBh, 9, 42, 16.2 pakṣo 'yaṃ vardhate 'smākaṃ yataḥ sma brahmarākṣasāḥ //
MBh, 9, 42, 18.3 yoṣitāṃ caiva pāpānāṃ yonidoṣeṇa vardhate //
MBh, 12, 26, 12.2 nākālato vardhate hīyate ca candraḥ samudraśca mahormimālī //
MBh, 12, 60, 3.1 kena svid vardhate rāṣṭraṃ rājā kena vivardhate /
MBh, 12, 74, 9.1 naiṣām ukṣā vardhate nota usrā na gargaro mathyate no yajante /
MBh, 12, 74, 10.1 naiṣām ukṣā vardhate jātu gehe nādhīyate saprajā no yajante /
MBh, 12, 74, 32.2 brahma vardhayati kṣatraṃ kṣatrato brahma vardhate //
MBh, 12, 83, 47.2 tatastaṃ saṃvṛṇotyeva tam atītya ca vardhate //
MBh, 12, 92, 25.1 mahāvṛkṣo jāyate vardhate ca taṃ caiva bhūtāni samāśrayanti /
MBh, 12, 92, 27.2 yadā rājā śāsti narān na śiṣyān na tad rājyaṃ vardhate bhūmipāla //
MBh, 12, 93, 11.2 vardhate matimān rājā srotobhir iva sāgaraḥ //
MBh, 12, 94, 24.2 mantracintyaṃ sukhaṃ kāle pañcabhir vardhate mahī //
MBh, 12, 95, 7.2 vardhate tvaramāṇasya viṣayo rakṣitātmanaḥ //
MBh, 12, 120, 36.1 agnistoko vardhate hyājyasikto bījaṃ caikaṃ bahusāhasram eti /
MBh, 12, 120, 40.1 buddhir dīptā balavantaṃ hinasti balaṃ buddhyā vardhate pālyamānam /
MBh, 12, 171, 17.2 śarīre jīvite caiva tṛṣṇā mandasya vardhate //
MBh, 12, 175, 33.1 yadā tu divyaṃ tadrūpaṃ hrasate vardhate punaḥ /
MBh, 12, 192, 69.1 yato dharmastataḥ satyaṃ sarvaṃ satyena vardhate /
MBh, 12, 206, 19.1 duḥkhaṃ vidyād upādānād abhimānācca vardhate /
MBh, 12, 226, 9.2 ijyayā vā pradānair vā viprāṇāṃ vardhate yaśaḥ //
MBh, 12, 228, 29.1 proktaṃ tad vyaktam ityeva jāyate vardhate ca yat /
MBh, 12, 233, 12.2 na jīryate yatra gatvā yatra gatvā na vardhate //
MBh, 12, 265, 9.2 adharmastrividhastasya vardhate rāgamohajaḥ //
MBh, 12, 265, 14.1 tasya sādhusamācārād abhyāsāccaiva vardhate /
MBh, 12, 268, 7.1 yathaiva śṛṅgaṃ goḥ kāle vardhamānasya vardhate /
MBh, 12, 268, 7.2 tathaiva tṛṣṇā vittena vardhamānena vardhate //
MBh, 12, 288, 25.1 ākrośanāvamānābhyām abudhād vardhate budhaḥ /
MBh, 12, 329, 12.1 naiṣām ukṣā vardhate nota vāhā na gargaro mathyate saṃpradāne /
MBh, 12, 329, 24.4 asurapakṣo vardhate vayaṃ kṣīyāmaḥ /
MBh, 13, 11, 20.2 yasmiṃstu bhāvena vasāmi puṃsi sa vardhate dharmayaśo'rthakāmaiḥ //
MBh, 13, 62, 35.2 kīrtiśca vardhate śaśvat triṣu lokeṣu pārthiva //
MBh, 13, 66, 6.1 annād balaṃ ca tejaśca prāṇināṃ vardhate sadā /
MBh, 13, 94, 28.2 utpannasya ruroḥ śṛṅgaṃ vardhamānasya vardhate /
MBh, 13, 96, 10.1 śṛṇomi kālo hiṃsate dharmavīryaṃ seyaṃ prāptā vardhate dharmapīḍā /
MBh, 13, 96, 10.2 purādharmo vardhate neha yāvat tāvad gacchāmi paralokaṃ cirāya //
MBh, 13, 107, 146.2 ācārād vardhate hyāyur ācāro hantyalakṣaṇam //
MBh, 14, 9, 7.1 ato 'smi devendra vivarṇarūpaḥ sapatno me vardhate tanniśamya /
MBh, 14, 19, 38.2 vardhante vardhamānasya vardhate ca kathaṃ balam /
MBh, 15, 33, 11.1 kaccit te vardhate rājaṃstapo mandaśramasya te /
MBh, 15, 35, 2.1 dhṛtarāṣṭra mahābāho kaccit te vardhate tapaḥ /
Manusmṛti
ManuS, 3, 57.2 na śocanti tu yatraitā vardhate taddhi sarvadā //
ManuS, 6, 34.2 bhikṣābalipariśrāntaḥ pravrajan pretya vardhate //
ManuS, 7, 136.2 tenāyur vardhate rājño draviṇaṃ rāṣṭram eva ca //
ManuS, 8, 83.1 satyena pūyate sākṣī dharmaḥ satyena vardhate /
ManuS, 8, 172.2 balaṃ saṃjāyate rājñaḥ sa pretyeha ca vardhate //
ManuS, 8, 302.2 stenānāṃ nigrahād asya yaśo rāṣṭraṃ ca vardhate //
ManuS, 8, 303.2 sattraṃ hi vardhate tasya sadaivābhayadakṣiṇam //
ManuS, 9, 251.2 tasya tad vardhate nityaṃ sicyamāna iva drumaḥ //
ManuS, 9, 319.1 nābrahma kṣatram ṛdhnoti nākṣatraṃ brahma vardhate /
ManuS, 9, 319.2 brahma kṣatraṃ ca saṃpṛktam iha cāmutra vardhate //
Rāmāyaṇa
Rām, Ay, 2, 23.1 tenāsyehātulā kīrtir yaśas tejaś ca vardhate /
Rām, Ay, 56, 15.1 taṃ hi cintayamānāyāḥ śoko 'yaṃ hṛdi vardhate /
Rām, Ār, 10, 83.2 saṃdeśaṃ pālayaṃs tasya vindhyaḥ śailo na vardhate //
Rām, Ār, 52, 22.1 tataḥ krodho mamāpūrvo dhairyasyopari vardhate /
Rām, Ār, 70, 7.2 kaccit te nirjitā vighnāḥ kaccit te vardhate tapaḥ //
Rām, Ki, 8, 42.2 vardhate hṛdayotkampī prāvṛḍvega ivāmbhasaḥ //
Rām, Su, 56, 40.1 tasyāścāsyaṃ mahad bhīmaṃ vardhate mama bhakṣaṇe /
Rām, Yu, 5, 4.2 mama cāpaśyataḥ kāntām ahanyahani vardhate //
Rām, Yu, 29, 6.1 yasminme vardhate roṣaḥ kīrtite rākṣasādhame /
Rām, Yu, 66, 25.1 viddham anyonyagātreṣu dviguṇaṃ vardhate balam /
Rām, Yu, 89, 5.3 cintā me vardhate tīvrā mumūrṣā copajāyate //
Saundarānanda
SaundĀ, 9, 43.2 yathā yathā kāmasukheṣu vartate tathā tathecchā viṣayeṣu vardhate //
SaundĀ, 12, 41.2 tadvṛddhau vardhate dharmo mūlavṛddhau yathā drumaḥ //
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 27.1 pratyahaṃ kṣīyate śleṣmā tena vāyuś ca vardhate /
AHS, Śār., 2, 15.1 upaviṣṭakam āhus taṃ vardhate tena nodaram /
AHS, Nidānasthāna, 2, 45.2 sadāhamūrchair grastasya pratyahaṃ vardhate jvaraḥ //
AHS, Nidānasthāna, 11, 55.2 na cāsyā vardhate kukṣir gulma eva tu vardhate //
AHS, Nidānasthāna, 11, 55.2 na cāsyā vardhate kukṣir gulma eva tu vardhate //
AHS, Cikitsitasthāna, 10, 78.2 samyakprayuktair dehasya balam agneśca vardhate //
AHS, Utt., 8, 13.2 raktaṃ raktena tatsrāvi chinnaṃ chinnaṃ ca vardhate //
AHS, Utt., 25, 48.1 māṃsaṃ māṃsādamāṃsena vardhate śuddhacetasaḥ /
AHS, Utt., 35, 63.1 purovātotpalāmodamadanair vardhate viṣam /
AHS, Utt., 36, 15.1 raktam aṇvapi tu prāptaṃ vardhate tailam ambuvat /
Bodhicaryāvatāra
BoCA, 2, 40.1 rātriṃdivam aviśrāmamāyuṣo vardhate vyayaḥ /
BoCA, 6, 16.2 saukumāryaṃ na kartavyamanyathā vardhate vyathā //
BoCA, 7, 48.1 janmāntare'pi so 'bhyāsaḥ pāpād duḥkhaṃ ca vardhate /
BoCA, 9, 78.1 duḥkhaheturahaṃkāra ātmamohāttu vardhate /
BoCA, 10, 58.2 kalyāṇamitraṃ vande'haṃ yat prasādāc ca vardhata iti //
Daśakumāracarita
DKCar, 1, 5, 17.6 yadasminnantaḥpraviśati śuṣyati pārāvāraḥ sati nirgate tadaiva vardhate /
Divyāvadāna
Divyāv, 1, 51.0 āśu vardhate hradasthamiva paṅkajam //
Divyāv, 2, 47.0 pūrṇo dārako 'ṣṭābhyo dhātrībhyo dvābhyāmaṃsadhātrībhyāṃ datto vistareṇa yāvadāśu vardhate hradasthamiva paṅkajam //
Divyāv, 3, 56.0 āśu vardhate hradasthamiva paṅkajam //
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 8, 122.0 āśu vardhate hradasthamiva paṅkajam //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 13, 13.1 āśu vardhate hradasthamiva paṅkajam //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 19, 153.1 so 'ṣṭābhirdhātrībhir unnīyate vardhate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṣaiḥ //
Divyāv, 19, 154.1 āśu vardhate hradasthamiva paṅkajam //
Kātyāyanasmṛti
KātySmṛ, 1, 18.2 tasya putrāḥ prajāyante rāṣṭraṃ kośaś ca vardhate //
KātySmṛ, 1, 505.2 yācyamānam adattaṃ ced vardhate pañcakaṃ śatam //
KātySmṛ, 1, 506.2 yācyamānam adattaṃ ced vardhate pañcakaṃ śatam //
Kūrmapurāṇa
KūPur, 1, 2, 10.3 yeneyaṃ vipulā sṛṣṭirvardhate mama mādhava //
KūPur, 1, 15, 216.1 na jāyate na hīyate na vardhate ca tāmumām /
KūPur, 2, 15, 22.2 anasūyī mṛdurdānto gṛhasthaḥ pretya vardhate //
KūPur, 2, 37, 78.1 na jāyate na mriyate vardhate na ca viśvasṛk /
Matsyapurāṇa
MPur, 23, 14.2 kṣīyate vardhate caiva śukle kṛṣṇe ca sarvadā //
MPur, 106, 10.2 tena tīrthaphalaṃ caiva vardhate nātra saṃśayaḥ /
MPur, 108, 21.3 kīrtanādvardhate puṇyaṃ śrutātpāpapraṇāśanam //
MPur, 123, 32.2 tathā sa tu samudro'pi vardhate śaśinodaye //
MPur, 142, 58.2 yadā dharmasya hrasate śākhādharmasya vardhate //
Nāradasmṛti
NāSmṛ, 2, 11, 38.1 vṛddhe janapade rājño dharmaḥ kośaś ca vardhate /
Suśrutasaṃhitā
Su, Sū., 12, 19.1 sphoṭāḥ śīghraṃ prajāyante jvarastṛṣṇā ca vardhate /
Su, Sū., 35, 31.3 bhūyiṣṭhaṃ vardhate vāyurvṛddhe tadvīkṣya yojayet //
Su, Sū., 46, 484.1 jīrṇe 'nne vardhate vāyurvidagdhe pittam eva tu /
Su, Nid., 7, 8.2 saṃgṛhya pārśvodarapṛṣṭhanābhīryadvardhate kṛṣṇasirāvanaddham //
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 4, 58.3 tadādhamati vātastu dehastenāsya vardhate //
Su, Cik., 1, 83.1 viśuddhamanasastasya māṃsaṃ māṃsena vardhate /
Su, Utt., 4, 5.1 śuklākhyaṃ mṛdu kathayanti śuklabhāge saśvetaṃ samamiha vardhate cireṇa /
Su, Utt., 39, 108.1 sevyamānena toyena jvaraḥ śītena vardhate /
Su, Utt., 42, 138.1 sarvatra vardhate kṣipraṃ bhramannatha saghoṣavān /
Su, Utt., 42, 138.2 pipāsā vardhate tīvrā bhramo mūrcchā ca jāyate //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 12.1, 1.0 stryādiviṣayajanitāt sukhādeva rāgo vardhate //
Viṣṇupurāṇa
ViPur, 2, 8, 30.1 tato rātriḥ kṣayaṃ yāti vardhate 'nudinaṃ dinam //
ViPur, 2, 8, 66.1 vardhate 'ho hrasati ca ayane dakṣiṇottare /
ViPur, 6, 8, 57.2 yaṃ samprāpya na jāyate na mriyate no vardhate hīyate naivāsan na ca sad bhavaty ati tataḥ kiṃ vā hareḥ śrūyatām //
Viṣṇusmṛti
ViSmṛ, 6, 10.1 dīyamānaṃ prayuktam artham uttamarṇasyāgṛhṇatas tataḥ paraṃ na vardhate //
Yājñavalkyasmṛti
YāSmṛ, 1, 74.2 yatrānukūlyaṃ daṃpatyos trivargas tatra vardhate //
YāSmṛ, 2, 44.2 madhyasthasthāpitaṃ cet syād vardhate na tataḥ param //
Śatakatraya
ŚTr, 3, 77.1 gātraṃ saṃkucitaṃ gatir vigalitā bhraṣṭā ca dantāvalirdṛṣṭir nakṣyati vardhate badhiratā vaktraṃ ca lālāyate /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 30.2 gambhīrarayo 'niruddho vardhate bhagavān uta //
BhāgPur, 3, 15, 10.2 diśas timirayan sarvā vardhate 'gnir ivaidhasi //
BhāgPur, 11, 3, 10.2 dahann ūrdhvaśikho viṣvag vardhate vāyuneritaḥ //
BhāgPur, 11, 8, 20.2 varjayitvā tu rasanaṃ tan nirannasya vardhate //
Bhāratamañjarī
BhāMañj, 1, 593.2 vardhate jagataḥ pāpaṃ vṛddhasyeva kṣayajvaraḥ //
BhāMañj, 1, 1303.2 prema praṇayakopānte māninīnāṃ hi vardhate //
BhāMañj, 13, 998.2 śoko vivṛddhatṛṣṇāyā goḥ śṛṅgamiva vardhate //
BhāMañj, 13, 1240.1 jāyate vardhate bhuṅkte prasūte modate punaḥ /
BhāMañj, 13, 1598.2 śarīraṃ pīvaramidaṃ cintāśūnyasya vardhate //
BhāMañj, 14, 64.1 jātasya jāyate tasya vardhamānasya vardhate /
Garuḍapurāṇa
GarPur, 1, 95, 22.1 yatrāvirodho dampatyos trivargas tatra vardhate /
GarPur, 1, 111, 5.2 evaṃ rāṣṭraṃ prayogeṇa pīḍyamānaṃ na vardhate //
GarPur, 1, 111, 15.2 sa rājā vardhate yogādvyādhibhiśca na badhyate //
GarPur, 1, 112, 24.2 tena sma vardhate rājā sūkṣmato bhṛtyakāryataḥ //
GarPur, 1, 113, 34.1 nālpā bhavati sadvidyā dīyamānāpi vardhate /
GarPur, 1, 147, 32.1 sadāhamūrchāgrastasya pratyahaṃ vardhate jvaraḥ /
GarPur, 1, 161, 22.2 vardhate tacca sutarāṃ śītavātapradarśane //
GarPur, 1, 161, 35.2 vardhate tadadho nābherāśu caiti jalātmatām //
GarPur, 1, 161, 38.2 vardhate tu tadevāmbu tanmātrād bindurāśitaḥ //
Gītagovinda
GītGov, 3, 22.2 sā bimbādharamādhurī iti viṣayāsaṅge api cen mānasam tasyām lagnasamādhi hanta virahavyādhiḥ katham vardhate //
Hitopadeśa
Hitop, 1, 70.8 tat kathaṃ bhavatā saha etasya snehānuvṛttir uttarottaraṃ vardhate athavā /
Kṛṣiparāśara
KṛṣiPar, 1, 111.2 vinā sāreṇa yaddhānyaṃ vardhate phalavarjitam //
Mātṛkābhedatantra
MBhT, 2, 15.2 madhye tacchukrasaṃyoge vardhate tad dine dine /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 1.0 gataḥ samāptaḥ kriyādṛkpratirodhakatvarūpo 'dhikāro yasya tadgatādhikāraṃ nīhārasya tamaso malasya sambandhi vīryaṃ sāmarthyaṃ yasya tasya tathāvidhasya sataḥ paśor baddhātmano 'nugraha edhate vardhate bahulībhavati nivṛttādhikārāyāṃ malaśaktāv iti yāvat //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 32.2, 7.2 bhāgena vardhate //
NiSaṃ zu Su, Sū., 14, 10.2, 8.1 ṣaṭsu vardhate rasādiṣu /
Rasahṛdayatantra
RHT, 19, 62.1 buddhirbalaṃ prabhāvaḥ saha cāyuṣā vardhate rasāyaninaḥ /
Rasaprakāśasudhākara
RPSudh, 11, 31.0 dvau varṇau vardhate samyak nātra kāryā vicāraṇā //
Rasaratnākara
RRĀ, Ras.kh., 6, 11.2 anantaṃ vardhate vīryaṃ raso'yaṃ madanodayaḥ //
RRĀ, Ras.kh., 7, 58.1 vardhate hastamātraṃ tatsthaulyena musalopamam /
RRĀ, Ras.kh., 7, 63.1 tena pralepayelliṅgaṃ vardhate māsamātrataḥ /
RRĀ, Ras.kh., 7, 69.4 māsaikādvardhate liṅgaṃ stanau karṇau ca mardanāt //
RRĀ, Ras.kh., 7, 72.1 tilatailena tattailamardanādvardhate khalu /
RRĀ, V.kh., 5, 55.2 evaṃ vāradvaye kṣipte vardhate varṇakadvayam //
RRĀ, V.kh., 19, 139.1 taddhānyaṃ vardhate nityaṃ bhakṣyamāṇaṃ sahasraśaḥ /
Rājanighaṇṭu
RājNigh, 2, 37.1 yatkāṭhinye sā kṣitiryodbhavo 'mbhastejastūṣmā vardhate yat sa vātaḥ /
Ānandakanda
ĀK, 1, 23, 418.1 nirgacchati mahīṃ bhittvā candravṛddhyā tu vardhate /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 22.4, 4.0 tathā raktaśālyāderlaghor apyagnisaṃyogādinā lāghavaṃ vardhate //
ĀVDīp zu Ca, Cik., 1, 4, 7, 4.0 soma iva vardhate hīyata iti yathāsomavṛddhikṣayau tathā tatkālameva tasya vṛddhikṣayau bhavataḥ //
Śyainikaśāstra
Śyainikaśāstra, 2, 15.2 yatrānukūlyaṃ dampatyostrivargastatra vardhate //
Agastīyaratnaparīkṣā
AgRPar, 1, 23.2 sarvatra vardhate maulyaṃ guṇadoṣasvabhāvataḥ //
AgRPar, 1, 39.1 yathā ca vardhate muktā tathā maulyaṃ ca vardhate /
AgRPar, 1, 39.1 yathā ca vardhate muktā tathā maulyaṃ ca vardhate /
Gheraṇḍasaṃhitā
GherS, 2, 43.1 dehāgnir vardhate nityaṃ sarvarogavināśanam /
Haribhaktivilāsa
HBhVil, 3, 18.3 ācārād vardhate hy āyur ācāro hanty alakṣaṇam //
Kokilasaṃdeśa
KokSam, 2, 59.2 kālāt kṣīṇe punaravayave vardhate kevalaṃ no tāpastīvrasmarahutabhujā tasya varṇodgamo 'pi //
Mugdhāvabodhinī
MuA zu RHT, 7, 9.2, 2.0 ādau prathamaṃ sūtasya rasasyāṣṭamāṃśena pūrvanirmitaṃ viḍaṃ adharottaraṃ adha uparibhāgaṃ ca dattvā evaṃ amunā prakāreṇa jāraṇaṃ kuryāt punaḥ kramyate aneneti kramo biḍarūpaḥ tatkramaḥ paraṃparā tasmāt agniṃ vivardhayet karmakṛt ityadhyāhāraḥ vāraṃvāraṃ biḍasaṃprayogādagnirvardhate //
MuA zu RHT, 19, 64.2, 4.0 rasāyaninaḥ rasāyanaṃ prāptasya hi puṃsaḥ buddhirvardhate balaṃ ca vardhate kena saha āyuṣā jīvitakālena saha punar divyabuddhiṃ prāptasya rasāyaninaḥ divyāḥ prakaraṇādguṇā medhādayaḥ pravardhante prakāśanta ityarthaḥ //
MuA zu RHT, 19, 64.2, 4.0 rasāyaninaḥ rasāyanaṃ prāptasya hi puṃsaḥ buddhirvardhate balaṃ ca vardhate kena saha āyuṣā jīvitakālena saha punar divyabuddhiṃ prāptasya rasāyaninaḥ divyāḥ prakaraṇādguṇā medhādayaḥ pravardhante prakāśanta ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 13.2 tāṃ dadasva mahābhāga vardhate tava mandire //
SkPur (Rkh), Revākhaṇḍa, 59, 4.2 puṣkariṇyāṃ tathā dānaṃ vardhate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 84.1 śvetayā vardhate vaṃśo raktā saubhāgyavardhinī /
SkPur (Rkh), Revākhaṇḍa, 103, 161.1 kīrtanān naśyate dharmo vardhate 'sau nigūhanāt /
SkPur (Rkh), Revākhaṇḍa, 146, 49.1 āyurdharmo yaśastejaḥ santatiścaiva vardhate /
SkPur (Rkh), Revākhaṇḍa, 156, 39.1 vardhate tadguṇaṃ tāvaddināni daśa pañca ca /
SkPur (Rkh), Revākhaṇḍa, 169, 8.1 parasparaṃ tayoḥ prītir vardhate 'nudinaṃ nṛpa /