Occurrences

Aṣṭasāhasrikā
Laṅkāvatārasūtra

Aṣṭasāhasrikā
ASāh, 1, 23.7 yad api tadbhagavan bodhicittaṃ sarvajñatācittamanāsravaṃ cittamasamaṃ cittaṃ asamasamaṃ cittamasādhāraṇaṃ sarvaśrāvakapratyekabuddhaiḥ tatrāpi citte asakto 'paryāpannaḥ /
ASāh, 1, 23.8 tatkasya hetoḥ tathā hi tatsarvajñatācittam anāsravam aparyāpannaṃ tat yad api tatsarvajñatācittam anāsravam aparyāpannam /
ASāh, 1, 23.8 tatkasya hetoḥ tathā hi tatsarvajñatācittam anāsravam aparyāpannaṃ tat yad api tatsarvajñatācittam anāsravam aparyāpannam /
ASāh, 1, 23.9 tatrāpi citte asakto 'paryāpannaḥ /
ASāh, 1, 24.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kena kāraṇena āyuṣman subhūte tatrāpi citte asakto 'paryāpannaḥ subhūtirāha acittatvādāyuṣman śāriputra tatrāpi citte asakto 'paryāpannaḥ //
ASāh, 1, 24.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kena kāraṇena āyuṣman subhūte tatrāpi citte asakto 'paryāpannaḥ subhūtirāha acittatvādāyuṣman śāriputra tatrāpi citte asakto 'paryāpannaḥ //
ASāh, 6, 11.1 punaraparaṃ bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā evaṃ pariṇāmayitavyam yacchīlaṃ yaḥ samādhiryā prajñā yā vimuktiryadvimuktijñānadarśanaṃ tadyathā aparyāpannaṃ kāmadhātau aparyāpannaṃ rūpadhātau aparyāpannam ārūpyadhātau nāpyatītaṃ na anāgataṃ na pratyutpannam /
ASāh, 6, 11.1 punaraparaṃ bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā evaṃ pariṇāmayitavyam yacchīlaṃ yaḥ samādhiryā prajñā yā vimuktiryadvimuktijñānadarśanaṃ tadyathā aparyāpannaṃ kāmadhātau aparyāpannaṃ rūpadhātau aparyāpannam ārūpyadhātau nāpyatītaṃ na anāgataṃ na pratyutpannam /
ASāh, 6, 11.1 punaraparaṃ bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā evaṃ pariṇāmayitavyam yacchīlaṃ yaḥ samādhiryā prajñā yā vimuktiryadvimuktijñānadarśanaṃ tadyathā aparyāpannaṃ kāmadhātau aparyāpannaṃ rūpadhātau aparyāpannam ārūpyadhātau nāpyatītaṃ na anāgataṃ na pratyutpannam /
ASāh, 6, 11.2 tatkasya hetoḥ tryadhvatraidhātukāparyāpannatvāt /
ASāh, 6, 11.3 tathaiva pariṇāmo 'pyaparyāpannaḥ /
ASāh, 6, 11.4 yatrāpi dharme sa pariṇāmaḥ pariṇāmyate so 'pi dharmo 'paryāpannaḥ /
ASāh, 6, 11.5 sacedevamadhimuñcati evaṃ pariṇāmayatastasya bodhisattvasya mahāsattvasya avinaṣṭaḥ pariṇāmo bhavatyaparyāpanno nirviṣaḥ pariṇāmo mahāpariṇāmo dharmadhātupariṇāmaḥ paripūrṇaḥ suparipūrṇo bhavati /
ASāh, 11, 14.3 yathā punarmama sūtrāgataṃ sūtraparyāpannam iyaṃ sā prajñāpāramitā /
Laṅkāvatārasūtra
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /