Occurrences

Buddhacarita
Mahābhārata
Agnipurāṇa
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 1, 31.2 mukhaiḥ praphullaiścakitaiśca dīptaiḥ bhītaprasannaṃ nṛpametya procuḥ //
Mahābhārata
MBh, 1, 55, 3.18 tadā sabhāsado viprāḥ procuśca janamejayam /
MBh, 12, 112, 51.1 chidraṃ tu tasya tad dṛṣṭvā procuste pūrvamantriṇaḥ /
Agnipurāṇa
AgniPur, 3, 13.1 tāṃ dṛṣṭvā rūpasampannāṃ daityāḥ procurvimohitāḥ /
Divyāvadāna
Divyāv, 1, 204.0 sa teṣāṃ sakāśamupasaṃkramya kathayati ke yūyam kena ca karmaṇā ihopapannāḥ te procuḥ śroṇa duṣkuhakā jāmbudvīpakā manuṣyāḥ //
Kūrmapurāṇa
KūPur, 1, 15, 96.2 maharṣiṃ gautamaṃ procurgacchāma iti vegataḥ //
KūPur, 1, 21, 29.2 procuḥ saṃhārakṛd rudraḥ pūjanīyo mumukṣubhiḥ //
KūPur, 1, 24, 15.2 procuranyonyamavyaktamādidevaṃ mahāmunim //
KūPur, 1, 25, 24.2 procurnārāyaṇo nāthaḥ kutrāste bhagavān hariḥ //
KūPur, 1, 32, 10.2 procuḥ pailādayaḥ śiṣyāstānṛṣīn brahmabhāvitān //
KūPur, 1, 32, 14.2 nemuravyagramanasaḥ procuḥ satyavatīsutam //
KūPur, 2, 31, 3.2 procuḥ praṇamya lokādiṃ kimekaṃ tattvamavyayam //
KūPur, 2, 31, 12.2 procuḥ saṃvignahṛdayā yāthātmyaṃ parameṣṭhinaḥ //
KūPur, 2, 37, 22.1 atīva paruṣaṃ vākyaṃ procurdevaṃ kapardinam /
KūPur, 2, 37, 39.2 procuretad bhavāṃlliṅgamutpāṭayatu durmate //
Liṅgapurāṇa
LiPur, 1, 29, 36.2 atyugravacanaṃ procuścogro 'pyantaradhīyata //
LiPur, 1, 29, 66.2 brahmāṇamabhivandyārtāḥ procurākulitekṣaṇāḥ //
LiPur, 1, 71, 141.2 procurnamaḥ śivāyeti pūjya cālpataraṃ hṛdi //
LiPur, 1, 87, 1.3 procuḥ praṇamya vai bhītāḥ prasannaṃ parameśvaram //
LiPur, 2, 1, 28.1 śravakāste tathā procuḥ pārthivaṃ viṣṇutatparāḥ /
LiPur, 2, 55, 44.1 ṛṣayaḥ procuḥ /
Matsyapurāṇa
MPur, 153, 36.2 rudrāḥ parasparaṃ procur ahaṃkārotthitārciṣaḥ //
MPur, 154, 328.2 jñātumasyā vacaḥ procuḥ prakramātprakṛtārthakam //
MPur, 154, 422.1 procustāṃ munayaḥ snigdhaṃ saṃmānya pathamāgatam /
MPur, 154, 446.1 procurvyagrākṛte tvaṃ gāṃ samāvedaya śūline /
MPur, 159, 20.1 ityuktāstu surāstena procuḥ praṇatamaulayaḥ /
Viṣṇupurāṇa
ViPur, 1, 11, 36.3 tan niśamya tataḥ procur munayas te parasparam //
ViPur, 1, 17, 48.2 atha daityeśvaraṃ procur bhārgavasyātmajā dvijāḥ /
ViPur, 2, 13, 56.2 śibikodvāhakāḥ procur ayaṃ yātītyasatvaram //
ViPur, 4, 2, 32.1 jāto nāmaiṣa kaṃ dhāsyatīti munayaḥ procuḥ //
ViPur, 5, 6, 4.2 tatraiva bālakāḥ procurbālenānena pātitam //
ViPur, 5, 7, 25.2 procuśca keśavaṃ prītyā bhayakātaryagadgadam //
ViPur, 5, 24, 11.2 gopyaśca premakupitāḥ procuḥ serṣyamathāparāḥ //
ViPur, 5, 37, 9.3 munayaḥ kupitāḥ procurmusalaṃ janayiṣyati /
ViPur, 6, 2, 31.2 tatas te munayaḥ procur yat praṣṭavyaṃ mahāmune /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 5.1 prītyutphullamukhāḥ procurharṣagadgadayā girā /
BhāgPur, 3, 5, 37.2 nānātvāt svakriyānīśāḥ procuḥ prāñjalayo vibhum //
BhāgPur, 3, 16, 15.2 procuḥ prāñjalayo viprāḥ prahṛṣṭāḥ kṣubhitatvacaḥ //
BhāgPur, 3, 23, 27.1 tāṃ dṛṣṭvā sahasotthāya procuḥ prāñjalayaḥ striyaḥ /
Garuḍapurāṇa
GarPur, 1, 88, 3.2 nimuktasaṅgaṃ taṃ dṛṣṭvā procuḥ svapitaro munim //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 7.2 āhūya taṃ piśācās te procuḥ prītiyutaṃ vacaḥ //
GokPurS, 12, 3.1 namaskṛtya haraṃ procus tatkṣetrasya ca darśanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 171, 4.2 procurnārāyaṇaṃ vipraṃ kiṃ kurmastava cepsitam //
SkPur (Rkh), Revākhaṇḍa, 176, 22.1 procuste sahitāḥ sarve virūpākṣapurogamāḥ /