Occurrences

Baudhāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Abhinavacintāmaṇi
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gorakṣaśataka
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 1.1 brāhmaṇena brāhmaṇyām utpannaḥ prāgupanayanājjāta ityabhidhīyate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 2, 5.2 mantreṣu brāhmaṇe caiva śrutam ity abhidhīyate //
Buddhacarita
BCar, 12, 64.2 kṣetrajño niḥsṛto dehānmukta ityabhidhīyate //
BCar, 12, 77.2 tasmādasati nairguṇye nāsya mokṣo 'bhidhīyate //
Carakasaṃhitā
Ca, Sū., 9, 5.2 pravṛttirdhātusāmyārthā cikitsetyabhidhīyate //
Ca, Sū., 17, 12.2 yaduttamāṅgamaṅgānāṃ śirastadabhidhīyate //
Ca, Sū., 17, 95.2 tataḥ śīghravidāhitvādvidradhītyabhidhīyate //
Ca, Nid., 1, 35.2 sa sarvarogādhipatiḥ nānātiryagyoniṣu ca bahuvidhaiḥ śabdairabhidhīyate /
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Vim., 8, 54.3 athādhikamadhikaṃ nāma yannyūnaviparītaṃ yadvāyurvede bhāṣyamāṇe bārhaspatyamauśanasamanyadvā yatkiṃcid apratisaṃbaddhārthamucyate yadvā sambaddhārthamapi dvirabhidhīyate tat punaruktadoṣatvādadhikaṃ tacca punaruktaṃ dvividham arthapunaruktaṃ śabdapunaruktaṃ ca tatrārthapunaruktaṃ yathā bheṣajamauṣadhaṃ sādhanamiti śabdapunaruktaṃ punarbheṣajaṃ bheṣajamiti /
Ca, Vim., 8, 122.1 vayastaśceti kālapramāṇaviśeṣāpekṣiṇī hi śarīrāvasthā vayo 'bhidhīyate /
Ca, Śār., 3, 13.1 asti khalu sattvamaupapādukaṃ yajjīvaṃ spṛkśarīreṇābhisaṃbadhnāti yasminnapagamanapuraskṛte śīlamasya vyāvartate bhaktir viparyasyate sarvendriyāṇyupatapyante balaṃ hīyate vyādhaya āpyāyyante yasmāddhīnaḥ prāṇāñjahāti yad indriyāṇām abhigrāhakaṃ ca mana ityabhidhīyate tattrividham ākhyāyate śuddhaṃ rājasaṃ tāmasamiti /
Ca, Śār., 5, 22.2 sa sarvakaraṇāyogānmukta ityabhidhīyate //
Ca, Cik., 3, 11.2 eko 'rtho nāmaparyāyairvividhairabhidhīyate //
Lalitavistara
LalVis, 12, 45.2 yatra ca pradeśe sa hastī patitastasmin pradeśe mahadbilaṃ saṃvṛttaṃ yatsāṃprataṃ hastigartetyabhidhīyate //
LalVis, 12, 84.2 yatra ca pradeśe sa iṣurbhūmitalaṃ bhittvā praviṣṭastasmin pradeśe kūpaḥ saṃvṛttaḥ yadadyatve 'pi śarakūpa ityabhidhīyate /
Mahābhārata
MBh, 1, 2, 15.3 trayaśca turagāstajjñaiḥ pattir ityabhidhīyate //
MBh, 1, 2, 16.2 trīṇi senāmukhānyeko gulma ityabhidhīyate //
MBh, 3, 30, 22.1 krodhas tvapaṇḍitaiḥ śaśvat teja ity abhidhīyate /
MBh, 3, 183, 24.2 svarṇetā sahajid babhrur iti rājābhidhīyate //
MBh, 3, 201, 18.1 ṣaṣṭhastu cetanā nāma mana ityabhidhīyate /
MBh, 3, 278, 27.1 manasā niścayaṃ kṛtvā tato vācābhidhīyate /
MBh, 6, BhaGī 13, 1.2 idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate /
MBh, 6, BhaGī 17, 27.2 karma caiva tadarthīyaṃ sadityevābhidhīyate //
MBh, 6, BhaGī 18, 11.2 yastu karmaphalatyāgī sa tyāgītyabhidhīyate //
MBh, 8, 49, 109.3 gurūṇām avamāno hi vadha ity abhidhīyate //
MBh, 12, 180, 30.1 mānaso 'gniḥ śarīreṣu jīva ityabhidhīyate /
MBh, 12, 244, 8.1 indriyaṃ ghrāṇasaṃjñānaṃ nāsiketyabhidhīyate /
MBh, 12, 293, 36.2 naiva pumān pumāṃścaiva sa liṅgītyabhidhīyate //
MBh, 12, 302, 11.2 sa eṣa prakṛtiṣṭho hi tasthur ityabhidhīyate //
MBh, 12, 315, 35.2 prāṇanāccaiva bhūtānāṃ prāṇa ityabhidhīyate //
MBh, 12, 316, 47.1 etaiḥ sarvaiḥ samāyuktaḥ pumān ityabhidhīyate /
MBh, 13, 84, 11.1 sanātano hi saṃkalpaḥ kāma ityabhidhīyate /
MBh, 13, 111, 9.1 nodakaklinnagātrastu snāta ityabhidhīyate /
Manusmṛti
ManuS, 7, 82.2 nṛpāṇām akṣayo hy eṣa nidhir brāhmo 'bhidhīyate //
Rāmāyaṇa
Rām, Ay, 25, 4.2 bahudoṣaṃ hi kāntāraṃ vanam ity abhidhīyate //
Rām, Ay, 25, 5.1 hitabuddhyā khalu vaco mayaitad abhidhīyate /
Rām, Utt, 12, 26.2 sa eṣa indrajinnāma yuṣmābhir abhidhīyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 1, 5.1 tad eva vyaktatāṃ yātaṃ rūpam ityabhidhīyate /
AHS, Nidānasthāna, 11, 57.2 ataḥ śīghravidāhitvād vidradhiḥ so 'bhidhīyate //
AHS, Cikitsitasthāna, 13, 27.1 api cāśu vidāhitvād vidradhiḥ so 'bhidhīyate /
AHS, Utt., 31, 33.1 utkoṭhaḥ so 'nubaddhastu koṭha ityabhidhīyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 109.1 aprāpteṣṭārthasaṃpattivāñchāśīr abhidhīyate /
BKŚS, 19, 53.1 āsīc ca mama yal loke prasiddham abhidhīyate /
Kāmasūtra
KāSū, 2, 1, 15.2 tacca abhimānasaṃsṛṣṭaṃ sukham ityabhidhīyate //
Kāvyādarśa
KāvĀ, 1, 31.2 gadyapadyamayī kācit campūr ity abhidhīyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 189.2 pratīyamānasādṛśyo 'py asti so 'py abhidhīyate //
Kāvyālaṃkāra
KāvyAl, 2, 33.1 vatināpi kriyāsāmyaṃ tadvadevābhidhīyate /
KāvyAl, 2, 37.2 nindāpraśaṃsācikhyāsābhedādatrābhidhīyate //
KāvyAl, 2, 42.2 vāsaḥśaṅkhānupādānāddhīnam ityabhidhīyate //
KāvyAl, 2, 65.2 upamāder alaṃkārād viśeṣo 'nyo 'bhidhīyate //
KāvyAl, 3, 8.1 paryāyoktaṃ yadanyena prakāreṇābhidhīyate /
KāvyAl, 3, 14.2 guṇakriyābhyāṃ nāmnā ca śliṣṭaṃ tadabhidhīyate //
KāvyAl, 5, 12.2 pakṣastasya ca nirdeśaḥ pratijñetyabhidhīyate //
KāvyAl, 6, 8.2 arthapratītaye gītaḥ śabda ityabhidhīyate //
Kūrmapurāṇa
KūPur, 1, 7, 48.2 jyotsnā sā cābhavadviprāḥ prāksandhyā yābhidhīyate //
KūPur, 2, 3, 13.1 eka eva mahānātmā so 'haṅkāro 'bhidhīyate /
KūPur, 2, 11, 42.2 dhyānaṃ dvādaśakaṃ yāvat samādhirabhidhīyate //
KūPur, 2, 22, 87.1 na jīvatpitṛko dadyāddhomāntaṃ cābhidhīyate /
Liṅgapurāṇa
LiPur, 1, 8, 10.1 tapasyuparamaścaiva yama ityabhidhīyate /
LiPur, 1, 8, 114.1 dhyānaṃ dvādaśakaṃ yāvatsamādhir abhidhīyate /
LiPur, 1, 10, 19.1 ahiṃsā sarvataḥ śāntistapa ityabhidhīyate /
LiPur, 1, 52, 3.1 ākāśāṃbhonidhir yo'sau soma ityabhidhīyate /
LiPur, 1, 70, 20.2 tasmācca mahataḥ saṃjñā khyātirityabhidhīyate //
LiPur, 1, 70, 24.2 tasmād vinder videścaiva saṃvidityabhidhīyate //
LiPur, 1, 75, 3.1 śabdādiviṣayaṃ jñānaṃ jñānamityabhidhīyate /
LiPur, 1, 86, 13.2 saṃtyajetsarvayatnena viraktaḥ so'bhidhīyate //
LiPur, 1, 86, 69.1 vartamānastadā tasya jāgradityabhidhīyate /
LiPur, 1, 86, 70.1 yadā vyavasthitastvetaiḥ svapna ityabhidhīyate /
LiPur, 1, 86, 139.2 vyāpya tiṣṭhadyato viśvaṃ sthāṇurityabhidhīyate //
LiPur, 2, 15, 22.2 vikalparahitaṃ tattvaṃ paramityabhidhīyate //
LiPur, 2, 18, 17.2 yastārayati saṃsārāttāra ityabhidhīyate //
Matsyapurāṇa
MPur, 7, 20.2 hṛdaye sarvabhūtānāṃ ya ānando'bhidhīyate //
MPur, 60, 10.2 duhitā sābhavattasya yā satītyabhidhīyate //
MPur, 67, 1.1 candrādityoparāge tu yatsnānamabhidhīyate /
MPur, 141, 37.2 sa caiva satkriyākālaḥ ṣaṣṭhaḥ kālo 'bhidhīyate //
MPur, 142, 18.1 pūrvaṃ kṛtayugaṃ nāma tatastretābhidhīyate /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 5.1 tad idaṃ dṛṣṭāntasya sādhyasamatvam abhidhīyata iti //
Nāradasmṛti
NāSmṛ, 2, 18, 25.2 prajā dahati bhūpālas tadāgnir abhidhīyate //
Nāṭyaśāstra
NāṭŚ, 1, 119.2 so 'ṅgādyabhinayopeto nāṭyamityabhidhīyate //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 246.0 yadiha bhūyo'pi aprasiddhaṃ bhasmanā gātraśaucamityabhidhīyate //
PABh zu PāśupSūtra, 1, 40, 7.0 nityaṃ dhruvam avināśi patyuḥ patitvaṃ nānyeṣām ity ato'bhidhīyate sad iti //
PABh zu PāśupSūtra, 2, 17, 8.0 tasmāt tapasaḥ phalaṃ viśeṣārthamabhidhīyate yogo'tigatimiti //
PABh zu PāśupSūtra, 2, 20, 13.2 tasmāt saṃvartako dhātā śaṃkarastvabhidhīyate //
PABh zu PāśupSūtra, 2, 23, 5.2 kalanāt kālanāc cāpi kāla ityabhidhīyate //
PABh zu PāśupSūtra, 5, 4, 1.0 atra aja ityarthāntaraprādurbhāvapratiṣedho 'bhidhīyate //
PABh zu PāśupSūtra, 5, 38, 1.0 atra dharmādharmayor vṛttyoruparame avasitaprayojanatvāt pakvaphalavat sarpakañcukavad gataprāyeṣu kāryakaraṇeṣu rudre sthitacitto niṣkala eka ityabhidhīyate //
PABh zu PāśupSūtra, 5, 38, 2.0 tathā yogavyāsaṅgakare 'dharme nivṛtte doṣādiviśliṣṭo nistīrṇakāntāravad avasthito rudre sthitacittaḥ kṣemī ityabhidhīyate //
PABh zu PāśupSūtra, 5, 38, 3.0 tathā sūkṣmasthūlasabāhyābhyantarasalakṣaṇavilakṣaṇāsu kriyāsu vinivṛttāsu rudre sthitacitto niṣkriyaḥ san ityabhidhīyate //
PABh zu PāśupSūtra, 5, 38, 13.0 evaṃ japayantraṇadhāraṇādīṃśca kariṣyāmi na kariṣyāmītyevam anekavidhāyāmapi cintāyāṃ vinivṛttāyāṃ vyapagataśoko vītaśoka ityabhidhīyate //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 9.1 sarvatrāpy abhidhīyata ity abhidhānam //
Suśrutasaṃhitā
Su, Sū., 14, 5.3 avyāpannāḥ prasannena raktamityabhidhīyate //
Su, Sū., 15, 41.2 prasannātmendriyamanāḥ svastha ityabhidhīyate //
Su, Sū., 46, 57.2 yo na kṛṣṇo na tāmraśca kuraṅgaḥ so 'bhidhīyate //
Su, Nid., 1, 86.2 bhindatīva gudopasthaṃ sā tūnītyabhidhīyate //
Su, Nid., 3, 14.2 sā bhinnamūrtirvātena śarkaretyabhidhīyate //
Su, Nid., 10, 18.2 kṛtsnadehāt stanau prāptaḥ stanyamityabhidhīyate //
Su, Nid., 13, 45.2 sahajaṃ nīrujaṃ gātre nyacchamityabhidhīyate //
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Su, Śār., 4, 24.1 gṛhītagarbhāṇāmārtavavahānāṃ srotasāṃ vartmānyavarudhyante garbheṇa tasmād gṛhītagarbhāṇāmārtavaṃ na dṛśyate tatastadadhaḥ pratihatam ūrdhvamāgatamaparaṃ copacīyamānam aparetyabhidhīyate śeṣaṃ cordhvataram āgataṃ payodharāvabhipratipadyate tasmād garbhiṇyaḥ pīnonnatapayodharā bhavanti //
Su, Cik., 2, 13.1 hṛduṇḍukaḥ phupphusaś ca koṣṭha ityabhidhīyate /
Su, Ka., 3, 21.2 viṣādajananatvācca viṣamityabhidhīyate //
Su, Utt., 41, 4.1 saṃśoṣaṇādrasādīnāṃ śoṣa ityabhidhīyate /
Su, Utt., 42, 6.1 gulmavadvā viśālatvādgulma ityabhidhīyate /
Viṣṇupurāṇa
ViPur, 1, 3, 5.2 tat parākhyaṃ tadardhaṃ ca parārdham abhidhīyate //
ViPur, 1, 3, 13.1 tatpramāṇaiḥ śataiḥ saṃdhyā pūrvā tatrābhidhīyate /
ViPur, 1, 5, 38.2 jyotsnā samabhavat sāpi prāksaṃdhyā yābhidhīyate //
ViPur, 2, 7, 12.2 ekayojanakoṭī tu maharloko 'bhidhīyate //
ViPur, 2, 8, 69.2 tāni pañcadaśa brahman pakṣa ityabhidhīyate //
ViPur, 2, 8, 71.2 niścayaḥ sarvakālasya yugam ityabhidhīyate //
ViPur, 2, 8, 78.1 tadaiva viṣuvākhyo vai kālaḥ puṇyo 'bhidhīyate /
ViPur, 2, 16, 11.3 adhaḥśabdanigadyaṃ kiṃ kiṃ cordhvam abhidhīyate //
ViPur, 3, 3, 16.2 gautamāduttamo vyāso haryātmā yo 'bhidhīyate //
ViPur, 3, 3, 18.1 ṛkṣo 'bhūdbhārgavas tasmādvālmīkiryo 'bhidhīyate /
ViPur, 3, 3, 22.2 bṛhattvād bṛṃhaṇatvācca tadbrahmetyabhidhīyate //
ViPur, 4, 3, 1.2 ato māṃdhātuḥ putrasaṃtatir abhidhīyate //
ViPur, 6, 3, 4.3 tato 'ṣṭādaśame bhāge parārdham abhidhīyate //
ViPur, 6, 4, 44.1 hrasvadīrghaplutair yat tu kiṃcid vastv abhidhīyate /
ViPur, 6, 7, 31.2 tasyā brahmaṇi saṃyogo yoga ity abhidhīyate //
ViPur, 6, 7, 32.2 yasya yogaḥ sa vai yogī mumukṣur abhidhīyate //
ViPur, 6, 7, 33.1 yogayuk prathamaṃ yogī yuñjamāno 'bhidhīyate /
ViPur, 6, 7, 91.2 manasā dhyānaniṣpādyaṃ samādhiḥ so 'bhidhīyate //
Viṣṇusmṛti
ViSmṛ, 96, 97.1 idaṃ śarīraṃ vasudhe kṣetram ityabhidhīyate /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 13.1, 18.1 asau karmāśayo janmāyurbhogahetutvāt trivipāko 'bhidhīyata iti //
YSBhā zu YS, 2, 15.1, 47.1 tad etacchāstraṃ caturvyūham ityabhidhīyate //
YSBhā zu YS, 2, 24.1, 5.1 mugdhayā bhāryayābhidhīyate ṣaṇḍakaḥ //
YSBhā zu YS, 3, 44.1, 11.1 tābhyām evābhidhīyate samūhaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 1.2 aṣṭāṅgasaṃgrahoktānāṃ nighaṇṭur abhidhīyate //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 34.1 yad ardham āyuṣas tasya parārdham abhidhīyate /
BhāgPur, 3, 29, 37.1 rūpabhedāspadaṃ divyaṃ kāla ity abhidhīyate /
BhāgPur, 11, 16, 41.2 manovikārā evaite yathā vācābhidhīyate //
Bhāratamañjarī
BhāMañj, 5, 344.1 hitaṃ tāvadvacaḥ prītyā niḥśaṅkamabhidhīyate /
BhāMañj, 6, 50.2 nirastākhilasaṃkalpaḥ sthitaprajño 'bhidhīyate //
BhāMañj, 6, 173.1 sarvakarmaphalatyāgas tyāga ityabhidhīyate /
BhāMañj, 13, 51.1 saṃnyāso dīrghasūtrāṇāmālasyamabhidhīyate /
BhāMañj, 13, 1087.1 kāsi kasya kuto vā tvaṃ yadevamabhidhīyate /
Garuḍapurāṇa
GarPur, 1, 4, 27.1 sā tyaktā cābhavajjyotsnā prāksandhyā yābhidhīyate /
GarPur, 1, 146, 6.1 tadeva vyaktatāṃ yātaṃ rūpamityabhidhīyate /
GarPur, 1, 146, 9.2 nirvṛttirāmayasyāsau saṃprāptirabhidhīyate //
GarPur, 1, 160, 55.2 ataḥ śīghraṃ vidāhitvād vidradhiḥ so 'bhidhīyate //
Hitopadeśa
Hitop, 3, 11.1 'pi śauṇḍikīhaste vāruṇīty abhidhīyate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 3.0 tathā hi codanā nāma liḍloṭtavyadādiśabdavyavasthāpitavidhiniṣedharūpayajanādikriyāpravartakavacanam abhidhīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 18.0 tatrāprāmāṇyam abhyupagamyāpi brūmaḥ yad abhiprāyeṇedam abhidhīyate bhavadbhiḥ sa tāvat śrutyartha eva smaryatāṃ tatra hi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 4.2 prasiddhim āgamaḥ prāpto loka ity abhidhīyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 5.0 tatpuruṣa iti yasmād vyanakti jñānakriye trāyate janmādibhayāt tatastatpuruṣavaktraḥ vyañjanatrāṇarūpatvād vaktram ityabhidhīyate //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 18.0 anupratipadyata ityāha yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakairnāmabhir abhidhīyate maharṣibhir iti śeṣaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 33.0 svarūpopetaḥ paramarṣibhirabhidhīyate tat kathaṃ kleśakāriṇi garbhāśaye tiṣṭhatītyāśaṅkyāha daivasaṃyogād iti daivasya prāktanajanmakarmaṇo dharmādharmābhidhānasya sambandhāt //
Rasaprakāśasudhākara
RPSudh, 4, 79.2 yacchuddhaṃ saralaṃ śubhraṃ khuraṃ tadabhidhīyate //
RPSudh, 5, 5.1 vajraṃ pinākaṃ nāgaṃ ca maṃḍūkamabhidhīyate /
Rasaratnasamuccaya
RRS, 1, 77.1 rasanātsarvadhātūnāṃ rasa ityabhidhīyate /
RRS, 5, 42.2 nepālādanyakhanyutthaṃ mlecchamityabhidhīyate //
RRS, 8, 5.2 suślakṣṇaḥ kajjalābho 'sau kajjalītyabhidhīyate //
RRS, 8, 23.2 pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate //
RRS, 8, 36.2 yastato nirgataḥ sāraḥ sattvamityabhidhīyate //
RRS, 8, 76.0 śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījam ityabhidhīyate //
RRS, 9, 49.2 tiryakpātanam etaddhi vārttikair abhidhīyate //
Rasendracūḍāmaṇi
RCūM, 4, 6.2 suślakṣṇaḥ kajjalābhāsaḥ kajjalītyabhidhīyate //
RCūM, 4, 26.2 pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate //
RCūM, 4, 38.2 yastato nirgataḥ sāraḥ sattvamityabhidhīyate //
RCūM, 4, 94.2 śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate //
RCūM, 5, 26.2 tiryakpātanayantraṃ hi vārttikair abhidhīyate //
RCūM, 14, 40.2 nepālādanyakhanyutthaṃ mlecchamityabhidhīyate //
Rasārṇava
RArṇ, 10, 25.1 rasāliṅgita āhāraḥ piṣṭiketyabhidhīyate /
Rājanighaṇṭu
RājNigh, Miśrakādivarga, 65.2 nātyaccho nātisāndraśca manthaḥ ityabhidhīyate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 14.1 bījamatra śivaḥ śaktir yonir ityabhidhīyate /
Tantrasāra
TantraS, 4, 27.0 tatra parameśvaraḥ pūrṇasaṃvitsvabhāvaḥ pūrṇataiva asya śaktiḥ kulaṃ sāmarthyam ūrmiḥ hṛdayaṃ sāraṃ spandaḥ vibhūtiḥ trīśikā kālī karṣaṇī caṇḍī vāṇī bhogo dṛk nityā ityādibhiḥ āgamabhāṣābhiḥ tattadanvarthapravṛttābhiḥ abhidhīyate tena tena rūpeṇa dhyāyināṃ hṛdi āstām iti //
Tantrāloka
TĀ, 1, 151.2 svacittavāsanāśāntau sā kriyetyabhidhīyate //
TĀ, 1, 169.2 yaṃ samāveśamāpnoti śāktaḥ so 'trābhidhīyate //
TĀ, 4, 12.2 taddvayāpāsanenāyaṃ parāmarśo 'bhidhīyate //
TĀ, 16, 93.1 matsamatvaṃ gato janturmukta ityabhidhīyate /
TĀ, 16, 122.2 kālasya pūrvaṃ vinyāso niyaterabhidhīyate //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 3.0 tasya valayadvayaṃ jāgratsvapnātmakam unmudrya granthinibandhanam apahṛtya ubhayapaṭṭodghaṭṭanāt prāṇāpānadvayavidāraṇān madhyavartī yaḥ prāṇarūpo mahāśūnyatāsvabhāvaḥ kulākulavikalpadaśojhito 'vyapadeśyamahānirāvaraṇaniratyayavedyavedakanirmukto varṇāvarṇanivarṇottīrṇaḥ sparśāsparśaprathāparivarjita upacārāt paramākāśādyabhidhānair abhidhīyate //
VNSūtraV zu VNSūtra, 6.1, 4.0 athavā bhāvikaṃ svapnāvasthā sṛṣṭir ucyate bhautikaṃ jāgratprathā sthitir nigadyate śūnyaṃ suṣuptadaśāsaṃhāro 'bhidhīyate //
Ānandakanda
ĀK, 1, 19, 211.2 svasthānasthe samāne tu samo'gnirabhidhīyate //
ĀK, 1, 25, 4.2 suślakṣṇaḥ kajjalābho'sau kajjalī sābhidhīyate //
ĀK, 1, 25, 24.2 pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate //
ĀK, 1, 25, 36.2 yastato nirgataḥ sāraḥ sattvam ityabhidhīyate //
ĀK, 1, 25, 94.1 śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate /
ĀK, 1, 26, 26.2 tiryakpātanametaddhi vārtikairabhidhīyate //
ĀK, 2, 4, 3.1 nepālād anyakhanyutthaṃ mlecchamityabhidhīyate /
Āryāsaptaśatī
Āsapt, 2, 28.2 abhidhīyate na kiṃ yadi na mānacaurānanaḥ kitavaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 2, 1.0 pūrvaṃ sāmānyena vātādijanyā gadā uktāḥ sampratyavaśiṣṭān kevalavātādijanyānabhidhātuṃ mahārogādhyāyo'bhidhīyate //
ĀVDīp zu Ca, Sū., 26, 2, 1.0 hitāhitaikadeśam abhidhāya kṛtsnadravyahitāhitatvajñānārthaṃ rasavīryavipākābhidhāyaka ātreyabhadrakāpyīyo 'bhidhīyate //
ĀVDīp zu Ca, Sū., 27, 2, 1.0 samprati sāmānyenoktānāṃ guṇakarmabhyāṃ prativyaktyanuktānāṃ prativyaktiprāya upayogidravyasya viśiṣṭaguṇakarmakathanārtham annapānavidhir adhyāyo'bhidhīyate //
ĀVDīp zu Ca, Sū., 27, 165.2, 2.0 mṛdvīkāgre 'bhidhīyate śreṣṭhaguṇatvāt //
ĀVDīp zu Ca, Sū., 28, 2, 1.0 pūrvādhyāye annaṃ prāṇāḥ ityuktaṃ tadyena prakāreṇānnaṃ prāṇahetur bhavati tadabhidhānārthaṃ vividhāśitapītīyo 'bhidhīyate //
ĀVDīp zu Ca, Vim., 1, 10.2, 20.0 tadevaṃ dūṣaṇadarśanād anyathā vyākhyāyate yad dvividho melako bhavati rasānāṃ doṣāṇāṃ ca prakṛtyanuguṇaḥ prakṛtyananuguṇaśca tatra yo militānāṃ prākṛtaguṇānupamardena melako bhavati sa prakṛtisamasamavāyaśabdenocyate yastu prākṛtaguṇopamardena bhavati sa vikṛtiviṣamasamavāyo 'bhidhīyate vikṛtyā hetubhūtayā viṣamaḥ prakṛtyananuguṇaḥ samavāyo vikṛtiviṣamasamavāya ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 2.1, 2.0 atrāpi cātyantaduḥkhoparamamokṣakāraṇacikitsopayuktapuruṣabhedādipratipādakatayā pradhānatvena katidhāpuruṣīyo 'dhyāyo 'bhidhīyate //
ĀVDīp zu Ca, Śār., 1, 15.2, 2.0 puruṣa ityanena cāviśeṣeṇa puruṣaśabdābhidheyo 'rtho 'bhidhīyate yataḥ khādayaścetanāṣaṣṭhā ityādinā tathā caturviṃśatikabhedabhinnaśca karmapuruṣa eva śarīrī vācyaḥ tathā cetanādhāturapyekaḥ smṛtaḥ puruṣasaṃjñakaḥ ityanenātmaiva śarīrarahitaḥ puruṣaśabdārthatvena vācyaḥ //
ĀVDīp zu Ca, Śār., 1, 108.2, 5.0 vinayācāralopenaiva prāptamapi yat punaḥ pūjyānāmabhidharṣaṇādyabhidhīyate tad viśeṣeṇa prakopakatvakhyāpanārthamudāharaṇārthaṃ ca //
ĀVDīp zu Ca, Śār., 1, 112.2, 9.0 anyatrāpi ca bhāgatraye yāmavibhāgaṃ kṛtvā abhidhānaśāstre triyāmā niśābhidhīyate //
ĀVDīp zu Ca, Śār., 2, 2, 1.0 pūrvādhyāye śarīrasyādisarga ādhyātmiko naiṣṭhikamokṣarūpacikitsopayukta uktaḥ saṃprati garbhādirūpaṃ sargam abhidhātum atulyagotrīyo 'bhidhīyate //
ĀVDīp zu Ca, Cik., 1, 2, 4.0 tayorapi ca rasāyanameva varṣasahasrāyuṣṭvādikāraṇatayā mahāphalam iti tad abhidhīyate tatrāpi cābhayāmalakīyaś cikitsāsthānārthasūtrābhidhāyakatayāgre 'bhidhīyate //
ĀVDīp zu Ca, Cik., 1, 2, 4.0 tayorapi ca rasāyanameva varṣasahasrāyuṣṭvādikāraṇatayā mahāphalam iti tad abhidhīyate tatrāpi cābhayāmalakīyaś cikitsāsthānārthasūtrābhidhāyakatayāgre 'bhidhīyate //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 27.1, 11.0 janipālanadharmatvāj japa ity abhidhīyate //
Śyainikaśāstra
Śyainikaśāstra, 4, 47.2 vesarāstrividhāsteṣāṃ pṛthaṅnāmābhidhīyate //
Abhinavacintāmaṇi
ACint, 1, 79.2 mṛtpātre manthayet samyak mantha ity abhidhīyate //
Bhāvaprakāśa
BhPr, 6, 8, 46.2 lauhe syuryatra sūkṣmāṇi tatsāramabhidhīyate /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 28.1, 4.0 sautrāmaṇyāṃ tu yāgakartur eva prāśanaṃ nigamavākyenābhidhīyate netareṣām ṛtvijām tatrāpy āghrāṇenaiva prāśanapratipattir iti matāntaram iti ṛṣyantarāṇāṃ vacanam iti //
Gorakṣaśataka
GorŚ, 1, 22.2 svādhiṣṭhānāt padād asmān meḍhram evābhidhīyate //
GorŚ, 1, 57.2 rasānāṃ śoṣaṇaṃ caiva mahāmudrābhidhīyate //
GorŚ, 1, 76.2 uḍḍīyānaṃ tad eva syāt tava bandho'bhidhīyate //
GorŚ, 1, 80.2 apānam ūrdhvam ākṛṣya mūlabandho 'bhidhīyate //
GorŚ, 1, 93.2 vāmadakṣiṇamārgeṇa tataḥ prāṇo 'bhidhīyate //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 56.2 uḍḍīyānaṃ tad eva syāt tatra bandho'bhidhīyate //
HYP, Tṛtīya upadeshaḥ, 61.2 apānam ūrdhvam ākṛṣya mūlabandho'bhidhīyate //
HYP, Caturthopadeśaḥ, 5.2 tathātmamanasor aikyaṃ samādhir abhidhīyate //
HYP, Caturthopadeśaḥ, 6.2 tadā samarasatvaṃ ca samādhir abhidhīyate //
HYP, Caturthopadeśaḥ, 7.2 praṇaṣṭasarvasaṃkalpaḥ samādhiḥ so 'bhidhīyate //
Mugdhāvabodhinī
MuA zu RHT, 3, 9.2, 9.0 śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījam ityabhidhīyate //
MuA zu RHT, 4, 16.2, 1.0 mākṣikayogānantaram aparo'bhidhīyate sattvam ityādi //
MuA zu RHT, 5, 36.2, 3.0 garbhadrutiḥ pūrvamuktā bāhyadrutir adhunābhidhīyate //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 11.2 brāhmaṇānāṃ samarthā ye pariṣat sābhidhīyate //
ParDhSmṛti, 9, 10.2 ādras tu sapalāśaś ca daṇḍa ity abhidhīyate //
Rasakāmadhenu
RKDh, 1, 1, 15.1 mardako 'ṣṭāṅgulaścaiva taptakhalvo 'bhidhīyate /
RKDh, 1, 1, 136.2 tiryakpātanametaddhi vārtikair abhidhīyate //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 155.2, 3.0 mṛddāraśṛṅgasya paryāyādikaṃ nighaṇṭvādau anyatra vā kutrāpi granthe na paridṛśyate paraṃ tu asmaddeśe yanmudrāśaṅkha iti nāmnā prasiddhaṃ paścimadeśe tat murdārśiṅ iti nāmnā tatratyairabhidhīyate ato manye mṛddāraśṛṅgakaṃ mudrāśaṅkha eva iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 42.2, 7.0 tato'nyakhanisthaṃ tu mleccham ityabhidhīyate //
RRSṬīkā zu RRS, 8, 7.2, 10.0 ato bhakṣyanāmnā bhedabodhakeneyaṃ navanītākhyetyabhidhīyate //
RRSṬīkā zu RRS, 8, 9.2, 2.0 caturthāṃśaṃ śuddhaṃ svarṇacūrṇaṃ pāradamadhye prakṣipya taptalohakhalve 'mlarasena jambīrādijena yāmaparyantaṃ dviyāmaparyantaṃ vā mardanena saṃjātā cūrṇarūpā sā hemapiṣṭikāpi pātanopayogena siddhikaratvāt pātanapiṣṭir ityabhidhīyate //
RRSṬīkā zu RRS, 8, 12, 5.0 evaṃ saptavāraṃ daśavāraṃ votthāpitasvarṇatāraṃ ca krameṇa hemakṛṣṭī tārakṛṣṭī cābhidhīyate //
RRSṬīkā zu RRS, 8, 32.2, 7.0 tathā kṛto vicitrasaṃskāro garbhadrāvako raktavargakaṣāye niṣecanarūpo melāpakadravyasaṃyogādiśca yasyetyevaṃguṇaviśiṣṭaṃ rasaśāstre siddhabījamityabhidhīyate //
RRSṬīkā zu RRS, 8, 42, 2.0 pāradarasoparasalohādīnām atimūrchitānāṃ prākṛtaguṇakriyāsahitānāṃ vā punarudbhūtiḥ punaḥ pūrvavat sthānāpannatvam utthāpanam ityabhidhīyate //
RRSṬīkā zu RRS, 8, 64.2, 2.0 mardanārthaṃ vakṣyamāṇamūrchanasaṃskāravidhau kathitair gṛhakanyādibhir naṣṭapiṣṭatvakārakaṃ yat karma mardanapūrvakapācanarūpaṃ tanmūrchanam ityabhidhīyate //
RRSṬīkā zu RRS, 8, 94.2, 2.0 dhūmāyamāne vahnāvantarmūṣāntaḥsthatadvahnimadhye prakṣipto yo rasaḥ pāradas tatsaṃbandhidhūmasyordhvasthāpitatāmrādipatre saṃparkād yat svarṇarajatāpādanaṃ sa dhūmavedha ityabhidhīyate //
RRSṬīkā zu RRS, 10, 25.2, 3.0 śikharākārapidhānakasahiteyameva cāndhamūṣābhidhīyate //
Rasataraṅgiṇī
RTar, 2, 32.2 sāro yo nirgataḥ so'tra sattvamityabhidhīyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 160, 9.2 vyuṣṭistīrthasya mahatī purāṇe yābhidhīyate //
SkPur (Rkh), Revākhaṇḍa, 189, 15.2 atastu nṛpaśārdūla śveta ityābhidhīyate //