Occurrences

Taittirīyāraṇyaka
Ṛgveda
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa

Taittirīyāraṇyaka
TĀ, 5, 1, 5.5 yat prāvartata /
Ṛgveda
ṚV, 10, 135, 4.2 taṃ sāmānu prāvartata sam ito nāvy āhitam //
Mahābhārata
MBh, 1, 6, 6.1 aśrubindūdbhavā tasyāḥ prāvartata mahānadī /
MBh, 1, 69, 45.1 tasya tat prathitaṃ cakraṃ prāvartata mahātmanaḥ /
MBh, 1, 96, 31.10 kanyārthaṃ vai tataḥ sālvaṃ prāvartata mahābalaḥ /
MBh, 1, 98, 17.5 prāvartata tathā kartuṃ śraddhāvāṃstam aśaṅkayā /
MBh, 2, 30, 52.1 prāvartataivaṃ yajñaḥ sa pāṇḍavasya mahātmanaḥ /
MBh, 2, 53, 21.2 prāvartata mahārāja suhṛddyūtam anantaram //
MBh, 3, 77, 18.1 tataḥ prāvartata dyūtaṃ puṣkarasya nalasya ca /
MBh, 3, 126, 33.1 tasyāpratihataṃ cakraṃ prāvartata mahātmanaḥ /
MBh, 3, 271, 26.1 tataḥ prāvartata punaḥ saṃgrāmaḥ kaṭukodayaḥ /
MBh, 5, 191, 1.3 corasyeva gṛhītasya na prāvartata bhāratī //
MBh, 6, 43, 1.3 prāvartata mahāghoraṃ rājñāṃ dehāvakartanam //
MBh, 6, 55, 5.1 prāvartata tato yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 6, 55, 11.1 prāvartata mahāvegā nadī rudhiravāhinī /
MBh, 6, 66, 12.2 prāvartata kurūṇāṃ ca pāṇḍavānāṃ ca bhārata //
MBh, 6, 74, 20.1 aparāhṇe tato rājan prāvartata mahān raṇaḥ /
MBh, 6, 79, 11.1 pūrvāhṇe tu mahārāja prāvartata janakṣayaḥ /
MBh, 6, 82, 42.1 prāvartata nadī ghorā śoṇitaughataraṅgiṇī /
MBh, 6, 85, 25.2 prāvartata nadī ghorā rudhiraughapravāhinī //
MBh, 6, 89, 25.2 prāvartata nadī tatra keśaśaivalaśādvalā //
MBh, 6, 99, 33.2 prāvartata nadī ghorā śoṇitāntrataraṅgiṇī //
MBh, 6, 101, 33.1 tato yuddhaṃ mahāghoraṃ prāvartata sudāruṇam /
MBh, 7, 35, 14.2 saṃgrāmastumulo rājan prāvartata sudāruṇaḥ //
MBh, 7, 71, 22.1 tanmūlaḥ sa mahārāja prāvartata janakṣayaḥ /
MBh, 7, 96, 21.2 devāsuraraṇaprakhyaḥ prāvartata janakṣayaḥ //
MBh, 7, 113, 15.1 tataḥ prāvartata nadī ghorarūpā mahāhave /
MBh, 7, 128, 4.2 prāvartata mahad yuddhaṃ nighnatām itaretaram //
MBh, 7, 146, 46.2 prāvartata nadī ghorā śoṇitaughataraṅgiṇī //
MBh, 8, 31, 7.2 kathaṃ caitan mahāyuddhaṃ prāvartata sudāruṇam //
MBh, 8, 51, 60.2 dyūtārthe yac ca yuṣmāsu prāvartata suyodhanaḥ /
MBh, 9, 8, 32.2 prāvartata nadī raudrā kurusṛñjayasaṃkulā //
MBh, 9, 9, 8.2 prāvartata mahāraudraḥ saṃgrāmaḥ śoṇitodakaḥ /
MBh, 9, 22, 41.2 prāvartata mahad yuddhaṃ rājan durmantrite tava //
MBh, 12, 336, 31.1 tataḥ prāvartata tadā ādau kṛtayugaṃ śubham /
MBh, 13, 102, 8.1 sarvaṃ tasya gṛhe rājñaḥ prāvartata mahātmanaḥ /
MBh, 16, 4, 14.2 prāvartata mahāpānaṃ prabhāse tigmatejasām //
Rāmāyaṇa
Rām, Ki, 9, 23.2 na prāvartata me buddhir bhrātṛgauravayantritā //
Rām, Yu, 62, 50.2 prāvartata mahāraudraṃ yuddhaṃ vānararakṣasām //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 150.2 lokaṃ pāvayituṃ puṇyā prāvartata sarasvatī //
Daśakumāracarita
DKCar, 2, 3, 3.1 tasyāstu maddarśanādeva kimapyābaddhadhāramaśru prāvartata //
DKCar, 2, 3, 183.1 sa tadaiva devyaiveyam nopadhiḥ iti sphuṭopajātasaṃpratyayaḥ prāvartata śapathāya //
DKCar, 2, 6, 86.1 prāvartata saṃprahāraḥ //
Harṣacarita
Harṣacarita, 1, 250.1 atha vatsāt pravardhamānādipuruṣajanitātmacaraṇonnatinirgatapraghoṣaḥ parameśvaraśirodhṛtaḥ sakalakalāgamagambhīraḥ mahāmunimānyaḥ vipakṣakṣobhakṣamaḥ kṣititalalabdhāyatiḥ askhalitapravṛtto bhāgīrathīpravāha iva pāvanaḥ prāvartata vimalo vaṃśaḥ //
Kāvyālaṃkāra
KāvyAl, 4, 36.2 prāvartata nadī ghorā hastyaśvarathavāhinī //
Liṅgapurāṇa
LiPur, 1, 43, 34.1 padmotpalavanopetā prāvartata mahānadī /
LiPur, 1, 43, 47.1 prāvartata nadī puṇyā ūcur jambūnadīti tām /
Matsyapurāṇa
MPur, 145, 67.2 cetanādhikṛtaṃ sarvaṃ prāvartata guṇātmakam /
Bhāratamañjarī
BhāMañj, 14, 30.2 sampūrṇo yajñasaṃbhāraḥ prāvartata mahībhujaḥ //
Kathāsaritsāgara
KSS, 5, 3, 136.2 vipaṇīmadhyamārgeṇa gantuṃ prāvartata dvijaḥ //
KSS, 6, 1, 184.2 tena sākaṃ sabhṛtyena gantuṃ prāvartata kramāt //
Skandapurāṇa
SkPur, 22, 16.3 padmotpalavanopetā prāvartata mahānadī //
SkPur, 22, 28.2 prāvartata nadī puṇyā ūcur jambūnadīti tām //