Occurrences

Mahābhārata
Rāmāyaṇa
Bhāgavatapurāṇa
Tantrasāra

Mahābhārata
MBh, 3, 193, 25.3 tejas taṃ vaiṣṇavam iti pravekṣyati durāsadam //
MBh, 5, 50, 33.2 pravekṣyati raṇe senāṃ putrāṇāṃ me vṛkodaraḥ //
MBh, 5, 50, 35.2 pravekṣyati mahāsenāṃ putrāṇāṃ mama saṃjaya //
MBh, 7, 56, 13.1 ahatvā sindhurājaṃ hi dhūmaketuṃ pravekṣyati /
MBh, 7, 120, 13.2 mithyāpratijñaḥ kaunteyaḥ pravekṣyati hutāśanam //
MBh, 12, 306, 6.2 sarasvatīha vāgbhūtā śarīraṃ te pravekṣyati //
MBh, 15, 26, 20.1 pravekṣyati mahātmānaṃ viduraśca yudhiṣṭhiram /
Rāmāyaṇa
Rām, Ay, 38, 12.1 kadāyodhyāṃ mahābāhuḥ purīṃ vīraḥ pravekṣyati /
Rām, Yu, 60, 47.2 dhruvaṃ pravekṣyatyamarārivāsam asau samādāya raṇāgralakṣmīm //
Rām, Yu, 80, 48.2 agnim ārokṣyate nūnam apo vāpi pravekṣyati //
Bhāgavatapurāṇa
BhāgPur, 4, 9, 23.2 anveṣantī vanaṃ mātā dāvāgniṃ sā pravekṣyati //
Tantrasāra
TantraS, 3, 17.0 tataḥ punaḥ kriyāśaktyante sarvaṃ kāryabhūtaṃ yāvat anuttare pravekṣyati tāvad eva pūrvaṃ saṃvedanasāratayā prakāśamātratvena bindutayā āste am iti //