Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaprāyaścittāni
AVPr, 2, 5, 12.2 ye devā yajñam āyānti te no rakṣantu sarvataḥ //
Baudhāyanadharmasūtra
BaudhDhS, 3, 10, 6.1 punastomeneṣṭvā punaḥ savanam āyāntīti vijñāyate //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 20.1 pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyas tarpayitvottamenānuvākena śāntiṃ kṛtvāthāstamita āditye grāmam āyānti //
Kāṭhakagṛhyasūtra
KāṭhGS, 52, 11.0 anapekṣamāṇā āyānti //
Kāṭhakasaṃhitā
KS, 19, 11, 54.0 tasmād grāmyāḥ paśavas sāyam araṇyād grāmam āyānti //
Pāraskaragṛhyasūtra
PārGS, 3, 10, 23.0 anavekṣamāṇā grāmam āyānti rītībhūtāḥ kaniṣṭhapūrvāḥ //
Vasiṣṭhadharmasūtra
VasDhS, 19, 45.2 nirmalāḥ svargam āyānti santaḥ sukṛtino yathā //
Carakasaṃhitā
Ca, Indr., 2, 22.2 api snātānuliptasya bhṛśamāyānti sarvaśaḥ //
Ca, Indr., 12, 12.2 vaidye dūtā ya āyānti te ghnanti prajighāṃsavaḥ //
Ca, Indr., 12, 51.2 gandhā vikṛtimāyānti bhedaṃ varṇasvarau tathā //
Mahābhārata
MBh, 1, 67, 20.4 śibikāsahasraiḥ sahitā vanam āyānti bāndhavāḥ /
MBh, 1, 151, 25.86 yannimittam ihāyānti tacchṛṇuṣva narādhipa /
MBh, 1, 213, 12.6 āyānti vṛṣṇayaḥ sarve sasuhṛjjanabāndhavāḥ /
MBh, 2, 7, 24.1 sragviṇo bhūṣitāścānye yānti cāyānti cāpare /
MBh, 2, 11, 19.1 āyānti tasyāṃ sahitā gandharvāpsarasastathā /
MBh, 3, 130, 1.3 martukāmā narā rājann ihāyānti sahasraśaḥ //
MBh, 3, 134, 24.1 ete sarve varuṇasyota yajñaṃ draṣṭuṃ gatā iha āyānti bhūyaḥ /
MBh, 3, 160, 22.2 tatra gatvā punar nemaṃ lokam āyānti bhārata //
MBh, 3, 181, 13.2 tataś ca punar āyānti sarve svacchandacāriṇaḥ //
MBh, 3, 254, 3.1 āyāntīme pañca rathā mahānto manye ca kṛṣṇe patayas tavaite /
MBh, 5, 38, 32.2 anarthāḥ kṣipram āyānti vāgduṣṭaṃ krodhanaṃ tathā //
MBh, 5, 62, 15.2 te 'mitravaśam āyānti śakunāviva vigrahāt //
MBh, 5, 67, 14.1 yamasya vaśam āyānti kāmamūḍhāḥ punaḥ punaḥ /
MBh, 7, 134, 8.2 āyānti pāṇḍavā brahmann āhvayantaḥ samantataḥ //
MBh, 7, 169, 57.2 sumahat pāṇḍuputrāṇām āyāntyete hi kauravāḥ //
MBh, 8, 43, 47.2 śatāny āyānti vegena balināṃ bhīmatejasām //
MBh, 9, 29, 60.1 ime hyāyānti saṃhṛṣṭāḥ pāṇḍavā jitakāśinaḥ /
MBh, 12, 26, 10.2 nākālataḥ strīṣu bhavanti garbhā nāyāntyakāle śiśiroṣṇavarṣāḥ //
MBh, 12, 103, 26.2 sampīḍyamānā hi pare yogam āyānti sarvaśaḥ //
MBh, 12, 195, 11.2 gacchanti cāyānti ca tanyamānās tadvaccharīrāṇi śarīriṇāṃ tu //
MBh, 12, 205, 25.3 ke punaḥ punar āyānti ke mohād aphalā iva //
MBh, 12, 271, 51.1 saṃhārakāle paridagdhakāyā brahmāṇam āyānti sadā prajā hi /
MBh, 13, 106, 7.2 āyāntyataptatapasaḥ kathaṃ vai tvam ihāgataḥ //
MBh, 14, 33, 6.2 te bhāvam ekam āyānti saritaḥ sāgaraṃ yathā //
MBh, 14, 36, 28.1 saṃskāreṇordhvam āyānti yatamānāḥ salokatām /
Manusmṛti
ManuS, 8, 318.2 nirmalāḥ svargam āyānti santaḥ sukṛtino yathā //
Rāmāyaṇa
Rām, Bā, 28, 13.1 etam āśramam āyānti rākṣasā vighnakāriṇaḥ /
Rām, Ki, 18, 30.2 nirmalāḥ svargam āyānti santaḥ sukṛtino yathā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 51.1 unmārgagā yantranipīḍanena svasthānam āyānti punar na yāvat /
AHS, Utt., 39, 148.2 praṇāśam āyānti jarāvikārā granthā viśālā iva durgṛhītāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 405.1 ye me śoṇitam āyānti gṛhītvā dakṣiṇāpathāt /
BKŚS, 18, 453.2 chāgān vikretum āyānti kirātāḥ parito diśaḥ //
Kirātārjunīya
Kir, 16, 10.2 ucchrāyam āyānti na śoṇitaughaiḥ paṅkair ivāśyānaghanais taṭāni //
Kāvyālaṃkāra
KāvyAl, 3, 40.2 vṛddhimāyānti yāminyaḥ kāmināṃ prītibhiḥ saha /
Kūrmapurāṇa
KūPur, 2, 39, 24.2 te mṛtāḥ svargamāyānti santaḥ sukṛtino yathā //
Liṅgapurāṇa
LiPur, 1, 72, 182.2 śatravo nāśamāyānti saṃgrāme vijayībhavet //
LiPur, 1, 86, 113.1 krodhādyā nāśamāyānti dharmādharmau ca vai dvijāḥ /
Matsyapurāṇa
MPur, 55, 32.2 yatkīrtanenāpyakhilāni nāśamāyānti pāpāni na saṃśayo'sti //
Nāradasmṛti
NāSmṛ, 2, 18, 43.2 evam evāgamā sarve śuddhim āyānti rājasu //
NāSmṛ, 2, 19, 55.2 nirmalāḥ svargam āyānti santaḥ sukṛtino yathā //
Suśrutasaṃhitā
Su, Sū., 23, 9.1 sādhyā yāpyatvamāyānti yāpyāścāsādhyatāṃ tathā /
Su, Sū., 31, 26.1 yūkā lalāṭamāyānti baliṃ nāśnanti vāyasāḥ /
Su, Sū., 40, 10.7 kecidvadanti abalavanto balavatāṃ vaśamāyāntīti /
Su, Nid., 6, 27.3 madhumehatvamāyānti tadāsādhyā bhavanti hi //
Su, Nid., 11, 21.1 na pākamāyānti kaphādhikatvānmedobahutvācca viśeṣatastu /
Su, Śār., 2, 45.2 harṣāt sphuṭatvamāyānti dhvajocchrāyastato bhavet //
Su, Śār., 9, 11.2 pañcendriyaṃ pañcasu bhāvayitvā pañcatvamāyānti vināśakāle //
Su, Cik., 38, 21.2 niḥśeṣāḥ sukhamāyānti bhojanenāprapīḍitāḥ //
Su, Ka., 5, 13.2 yasmānna siddhimāyānti tasmād yojyo 'gadakramaḥ //
Su, Utt., 64, 6.2 mande 'gnau kopamāyānti sarveṣāṃ mārutādayaḥ //
Tantrākhyāyikā
TAkhy, 2, 276.1 aprārthitāni duḥkhāni yathaivāyānti dehinām /
Viṣṇupurāṇa
ViPur, 1, 9, 129.1 sadyo vaiguṇyam āyānti śīlādyāḥ sakalā guṇāḥ /
ViPur, 1, 11, 23.2 nimnaṃ yathāpaḥ pravaṇāḥ pātram āyānti saṃpadaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 7, 12.2 āyānti te svabhavanāni punaḥ kṛtārthāḥ dattā dvijātiṣu tathā vidhivad yathārthāḥ //
Ṭikanikayātrā, 9, 1.2 cauryāvaskandānṛtasaṃgrāmāsiddhim āyānti //
Bhāgavatapurāṇa
BhāgPur, 3, 32, 15.2 niṣevya punar āyānti guṇavyatikare sati //
Bhāratamañjarī
BhāMañj, 1, 357.2 tapāṃsi kṣayamāyānti yaśāṃsīva sudurnayaiḥ //
BhāMañj, 5, 29.2 na viddhāḥ pakṣmalairbāṇaistāvannāyānti raktatām //
BhāMañj, 6, 121.2 apyanyayonisambhūtāḥ svayamāyānti yatpadam //
BhāMañj, 13, 110.2 duḥkhairāyānti duḥkhāni dhanānīva dhanairnṝṇām //
BhāMañj, 13, 115.1 uccā nīcatvamāyānti viśīryante ca saṃhatāḥ /
BhāMañj, 13, 503.2 āśādaurbalyamāyānti śaradīvālpanimnagāḥ //
BhāMañj, 13, 832.2 rāgadveṣamadagrastāḥ punarāyānti yānti ca //
BhāMañj, 13, 835.1 snehādvā kṣayamāyānti svāṅgajaiḥ kṛmibhiḥ sutaiḥ /
BhāMañj, 13, 904.1 kālenāyānti vipadaḥ kālenāyānti saṃpadaḥ /
BhāMañj, 13, 904.1 kālenāyānti vipadaḥ kālenāyānti saṃpadaḥ /
BhāMañj, 13, 1059.2 svakarmasaktamanasāṃ svayamāyānti saṃpadaḥ //
Garuḍapurāṇa
GarPur, 1, 114, 52.1 aprārthitāni duḥkhāni yathaivāyānti yānti ca /
GarPur, 1, 115, 36.1 yasya trivargaśūnyāni dinānyāyānti yānti ca /
Hitopadeśa
Hitop, 1, 96.2 snehacchede'pi sādhūnāṃ guṇā nāyānti vikriyām /
Hitop, 1, 159.5 acintitāni duḥkhāni yathaivāyānti dehinām /
Hitop, 1, 167.3 sodyogaṃ naram āyānti vivaśāḥ sarvasampadaḥ //
Hitop, 4, 35.2 tatpratāpena tasyāśu vaśam āyānti śatravaḥ //
Kathāsaritsāgara
KSS, 1, 3, 26.1 tatsadā dehi viprebhyo yenāyānti niśamya te /
KSS, 5, 3, 4.2 āyānti sarvadvīpebhyaḥ pūjāyai yatnato janāḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 58.1 anāyāsena cāyānti muktiṃ keśavam āśritāḥ /
Mātṛkābhedatantra
MBhT, 12, 26.2 te sarve tṛptim āyānti kevalaṃ śivapūjanāt //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 7.2 śaktirūpeṇa kāryāṇi tallīnāni mahākṣaye vikṛtau vyaktim āyānti iti //
Narmamālā
KṣNarm, 2, 13.1 etairhi doṣairnāyānti duḥśīlā api yoṣitaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 100.3 āyānti tasmāttadahaḥ puṇyaṃ pūjyaṃ ca sarvadā //
Rasaprakāśasudhākara
RPSudh, 4, 109.3 sadyo bhasmatvamāyānti tato yojyā rasāyane //
Rasaratnākara
RRĀ, V.kh., 3, 96.3 tīvrānale dinaikena śuddhimāyānti tāni vai //
RRĀ, V.kh., 3, 105.2 svarṇādilohapatrāṇi śuddhimāyānti niścitam //
Rasendracintāmaṇi
RCint, 6, 5.2 saptadhābhiniṣiktāni śuddhim āyāntyanuttamām //
Rasendrasārasaṃgraha
RSS, 1, 237.2 śuddhimāyāntyamī yojyā bhiṣagbhiryogasiddhaye //
RSS, 1, 246.2 evaṃ svarṇādilauhāni śuddhim āyāntyasaṃśayam //
RSS, 1, 296.2 saptadhā tvabhiṣiktāni śuddhimāyāntyanuttamām //
Rasārṇava
RArṇ, 7, 90.3 mahārasāścoparasāḥ śuddhimāyānti bhāvitāḥ //
RArṇ, 11, 73.2 jīrṇena nāśamāyānti nātra kāryā vicāraṇā //
RArṇ, 18, 163.2 lepāddhematvamāyānti pāṣāṇādīni bhūtale //
Tantrāloka
TĀ, 3, 293.1 bhāvinyo 'pi hyupāsāstā atraivāyānti niṣṭhitim /
TĀ, 5, 42.2 anuttaropāyadhurāṃ yānyāyānti kramaṃ vinā //
TĀ, 8, 196.1 tāvatīṃ gatimāyānti bhuvane 'tra niveśitāḥ /
TĀ, 8, 205.2 te cainaṃ vahnimāyānti vāhnīṃ ye dhāraṇāṃ śritāḥ //
TĀ, 8, 302.2 kramāttattattvamāyānti yatreśo 'nanta ucyate //
Ānandakanda
ĀK, 1, 5, 72.2 jīrṇena nāśam āyānti nātra kāryā vicāraṇā //
ĀK, 1, 6, 125.2 lepāddhematvam āyānti yāni lohāni bhūtale //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 5.5, 1.0 ayanāni ca tāni mukhāni cetyayanamukhāni atra āyāntyanenetyayanāni mārgāṇi mukhāni tu yaiḥ praviśanti etena malānāṃ dhātūnāṃ ca yadevāyanaṃ tadeva praveśamukhamiti nānyena praveśo nānyena ca gamanam ityuktaṃ bhavati //
Śukasaptati
Śusa, 23, 1.3 yatrāyāntyacireṇa sarvaviṣayāḥ kāmaṃ tadekāgrataḥ sakhyastatsurataṃ bhaṇāmi rataye śeṣā ca lokasthitiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 9.3 ruddhvā gajapuṭe paktvā śuddhimāyānti niścitam /
Bhāvaprakāśa
BhPr, 7, 3, 239.2 śuddhimāyāntyamī yojyā bhiṣagbhiryogasiddhaye //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 35.1 ye piśācatvam āyānti loke svakṛtakarmaṇā /
Haribhaktivilāsa
HBhVil, 3, 58.3 te sarve smaraṇād viṣṇor nāśam āyānty upadravāḥ //
Janmamaraṇavicāra
JanMVic, 1, 62.2 krameṇa vṛddhim āyānti tasyaite dehahetavaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 92.2 pañcendriyaṃ pañcasu bhāvayitvā pañcatvamāyānti vināśakāle //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 12, 10.2 yatropalāḥ puṇyajalāplutāste śivatvam āyānti kimatra citram //
SkPur (Rkh), Revākhaṇḍa, 23, 10.1 mriyanti ye pāpakṛto manuṣyāste svargamāyānti yathā 'marendrāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 91.2 yaiḥ kṛtaiḥ svargamāyānti sukṛtinyaḥ striyo yathā //
SkPur (Rkh), Revākhaṇḍa, 92, 6.2 matpuraṃ katham āyānti manujāḥ pāpabṛṃhitāḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 11.2 vistīrṇayātanā ye tu lokamāyānti cihnitāḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 80.1 bhavanti layamāyānti samudrasalilormayaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 2, 10.2 aṅgāni dhūmam āyānti mūrchayanti muhur muhuḥ //