Occurrences

Gopathabrāhmaṇa
Kaṭhopaniṣad
Muṇḍakopaniṣad
Mahābhārata
Kumārasaṃbhava
Suśrutasaṃhitā
Hitopadeśa

Gopathabrāhmaṇa
GB, 1, 2, 24, 10.1 atha cen naivaṃvidaṃ hotāraṃ vṛṇute purastād evaiṣāṃ yajño ricyate /
GB, 1, 2, 24, 13.1 atha cen naivaṃvidam adhvaryuṃ vṛṇute paścād evaiṣāṃ yajño ricyate /
GB, 1, 2, 24, 16.2 atha cen naivaṃvidam udgātāraṃ vṛṇuta uttarata evaiṣāṃ yajño ricyate //
GB, 1, 2, 24, 24.2 atha cen naivaṃvidaṃ brahmāṇaṃ vṛṇute dakṣiṇata evaiṣāṃ yajño ricyate dakṣiṇata evaiṣāṃ yajño ricyate //
Kaṭhopaniṣad
KaṭhUp, 2, 24.2 yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām //
Muṇḍakopaniṣad
MuṇḍU, 3, 2, 3.2 yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām //
Mahābhārata
MBh, 12, 108, 11.1 lobham eko hi vṛṇute tato 'marṣam anantaram /
Kumārasaṃbhava
KumSaṃ, 6, 78.2 vṛṇute varadaḥ śaṃbhur asmatsaṃkrāmitaiḥ padaiḥ //
Suśrutasaṃhitā
Su, Nid., 6, 25.2 āsanād vṛṇute śayyāṃ śayanāt svapnamicchati //
Hitopadeśa
Hitop, 4, 105.3 vṛṇute hi vimṛśya kāriṇaṃ guṇalubdhāḥ svayam eva sampadaḥ //