Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa

Aitareya-Āraṇyaka
AĀ, 1, 5, 1, 7.0 tām atrotsṛjati dvādaśakṛtvaḥ śastvā dvādaśavidhā vā ime prāṇāḥ sapta śīrṣaṇyā dvau stanyau trayo 'vāñco 'tra vai prāṇā āpyante 'tra saṃskriyante tasmād enām atrotsṛjati //
Aitareyabrāhmaṇa
AB, 5, 3, 1.0 āpyante vai stomā āpyante chandāṃsi tṛtīye 'hany etad eva tata ucchiṣyate vāg ity eva tad etad akṣaraṃ tryakṣaraṃ vāg ity ekam akṣaram akṣaram iti tryakṣaram //
AB, 5, 3, 1.0 āpyante vai stomā āpyante chandāṃsi tṛtīye 'hany etad eva tata ucchiṣyate vāg ity eva tad etad akṣaraṃ tryakṣaraṃ vāg ity ekam akṣaram akṣaram iti tryakṣaram //
AB, 5, 16, 9.0 āpyante vai stomā āpyante chandāṃsi ṣaṣṭhe 'hani tad yathaivāda ājyenāvadānāni punaḥ pratyabhighārayanty ayātayāmatāyā evam evaitat stomāṃś ca chandāṃsi ca punaḥ pratyupayanty ayātayāmatāyai yad etat saptamasyāhna ājyam bhavati //
AB, 5, 16, 9.0 āpyante vai stomā āpyante chandāṃsi ṣaṣṭhe 'hani tad yathaivāda ājyenāvadānāni punaḥ pratyabhighārayanty ayātayāmatāyā evam evaitat stomāṃś ca chandāṃsi ca punaḥ pratyupayanty ayātayāmatāyai yad etat saptamasyāhna ājyam bhavati //
AB, 6, 25, 7.0 yad evaindrāvaruṇaiṣā ha vā atra nivin nividā vai kāmā āpyante sa yady aindrāvaruṇe rohet sauparṇe rohet tad upāpta aindrāvaruṇe kāma upāptaḥ sauparṇe //
Kāṭhakasaṃhitā
KS, 9, 1, 11.0 tābhir eva tā āpyante //
KS, 9, 1, 13.0 tair eva tāny āpyante //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 3, 12.0 tābhir eva tā āpyante //
MS, 1, 7, 3, 14.0 tair eva tāny āpyante //
Pañcaviṃśabrāhmaṇa
PB, 4, 4, 1.0 pañcasu māḥsu bārhatāḥ pragāthā āpyante //
PB, 14, 1, 1.0 āpyante vā etat stomāś chandāṃsi yat ṣaḍaha āpyate //
PB, 14, 5, 8.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 5, 26.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣaś chandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
PB, 14, 11, 5.0 pavasva soma mahān samudra ity akṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāśchandāṃsyāpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 11, 34.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣachandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadāś chandomānām ayātayāmatāyai //
PB, 15, 5, 5.0 pavasva soma mahe dakṣāyetyakṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmāḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 15, 5, 32.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsyāpyante kiṃchandasaśchandomā iti puruṣacchandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
Śatapathabrāhmaṇa
ŚBM, 10, 1, 2, 9.10 tāni vā etāni sarvāṇi jyotiṣṭoma evāgniṣṭoma āpyante /
ŚBM, 10, 2, 6, 1.4 māsi vai saṃvatsarasyāhorātrāṇy āpyante /