Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Matsyapurāṇa
Viṣṇupurāṇa
Kathāsaritsāgara

Mahābhārata
MBh, 2, 56, 2.2 duryodhanāparādhena kṛcchraṃ prāpsyanti sarvaśaḥ //
MBh, 3, 42, 21.3 gatiṃ prāpsyanti kaunteya yathāsvam arikarśana //
MBh, 5, 140, 20.2 prāpya śastreṇa nidhanaṃ prāpsyanti gatim uttamām //
MBh, 5, 141, 4.2 raṇe śastrāgninā dagdhāḥ prāpsyanti yamasādanam //
MBh, 6, 3, 45.2 vīralokaṃ samāsādya sukhaṃ prāpsyanti kevalam //
MBh, 6, 3, 46.2 prāpsyanti puruṣavyāghrāḥ prāṇāṃstyaktvā mahāhave //
MBh, 7, 17, 6.2 kunarair duravāpān hi lokān prāpsyantyanuttamān //
MBh, 7, 61, 29.2 kulīnāḥ saṃmatāḥ prājñāḥ sukhaṃ prāpsyanti pāṇḍavāḥ //
MBh, 11, 25, 45.2 parasparakṛtaṃ nāśam ataḥ prāpsyanti yādavāḥ //
MBh, 12, 273, 62.2 vipramadhye paṭhiṣyanti na te prāpsyanti kilbiṣam //
MBh, 12, 327, 74.2 prokṣitā yatra paśavo vadhaṃ prāpsyanti vai makhe /
MBh, 12, 337, 30.2 bhaviṣyanti tapoyuktā varān prāpsyanti cottamān //
MBh, 14, 52, 13.1 svarāṣṭreṣu ca rājānaḥ kaccit prāpsyanti vai sukham /
Rāmāyaṇa
Rām, Ay, 46, 45.2 paricaryāṃ kariṣyanti prāpsyanti paramāṃ gatim //
Rām, Ār, 60, 40.2 kiṃnarā vā manuṣyā vā sukhaṃ prāpsyanti lakṣmaṇa //
Harivaṃśa
HV, 12, 35.2 rākṣasā dānavā nāgāḥ phalaṃ prāpsyanti tasya tat //
HV, 14, 5.2 tatas te punar ājātiṃ bhraṣṭāḥ prāpsyanti kutsitāṃ //
HV, 14, 8.1 tataś ca yogaṃ prāpsyanti pūrvajātikṛtaṃ punaḥ /
HV, 14, 8.2 bhūyaḥ siddhim anuprāptāḥ sthānaṃ prāpsyanti śāśvatam //
Matsyapurāṇa
MPur, 117, 16.1 alpena tapasā yatra siddhiṃ prāpsyanti tāpasāḥ /
Viṣṇupurāṇa
ViPur, 1, 9, 79.2 na prāpsyanty amṛtaṃ devāḥ kevalaṃ kleśabhāginaḥ //
ViPur, 6, 1, 26.2 prāpsyanti vyāhatasukhapramodā mānavāḥ kalau //
Kathāsaritsāgara
KSS, 2, 5, 64.1 tadgandhāghrāṇato rājñyaḥ sarvāḥ prāpsyanti te sutān /