Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Āyurvedadīpikā
Śyainikaśāstra

Buddhacarita
BCar, 12, 106.1 dhyānapravartanāddharmāḥ prāpyante yairavāpyate /
Mahābhārata
MBh, 1, 42, 3.6 na te kratuśatair lokāḥ prāpyante divi mānada tapobhir vividhair vāpi yāṃllokān putriṇo gatāḥ //
MBh, 3, 80, 36.1 prāpyante pārthivair ete samṛddhair vā naraiḥ kvacit /
MBh, 3, 83, 91.2 prāpyante tāni tīrthāni sadbhiḥ śiṣṭānudarśibhiḥ //
MBh, 13, 6, 26.2 evaṃ tridaśaloke 'pi prāpyante bahavaśchalāḥ //
MBh, 15, 1, 14.2 prāpyante 'rthaiḥ sulaghubhiḥ prabhāvād vidurasya vai //
Rāmāyaṇa
Rām, Ay, 26, 10.2 prāpyante niyataṃ vīra puruṣair akṛtātmabhiḥ //
Kūrmapurāṇa
KūPur, 1, 37, 14.1 prāpyante tāni tīrthāni sadbhiḥ śiṣṭānudarśibhiḥ /
Matsyapurāṇa
MPur, 110, 17.1 prāpyante tāni tīrthāni sadbhiḥ śiṣṭānudarśibhiḥ /
MPur, 112, 13.2 prāpyante pārthivairetaiḥ samṛddhairvai naraiḥ kvacit //
MPur, 142, 67.1 anyonyasyāvirodhena prāpyante nṛpateḥ samam /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.2, 18.0 atha kimetaddeśāvasthitimātreṇaivaite lābhāḥ prāpyante kalpavṛkṣadeśāvasthitivat //
Tantrākhyāyikā
TAkhy, 2, 324.1 ete na lubdhakaiḥ prāpyante //
Viṣṇupurāṇa
ViPur, 6, 5, 43.2 śṛṇuṣva narake yāni prāpyante puruṣair mṛtaiḥ //
ViPur, 6, 5, 49.2 prāpyante nārakair vipra teṣāṃ saṃkhyā na vidyate //
Bhāratamañjarī
BhāMañj, 5, 433.1 prāpyante draviṇenaiva śyāmakarṇāsturaṅgamāḥ /
Garuḍapurāṇa
GarPur, 1, 45, 34.2 dharmārthakāmamokṣādyāḥ prāpyante puruṣeṇa ca //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 74.2, 19.0 atra yadyapi buddhiśabdena cetanādhṛtismṛtyahaṅkārāḥ prāpyanta eva buddhiprakāratvena tathāpi pṛthakpṛthagarthagamakatvena punaḥ pṛthagupāttāḥ //
Śyainikaśāstra
Śyainikaśāstra, 4, 46.1 prāpyante te 'tisukṛtaiḥ śikṣāsaṃskāraśālinaḥ /