Occurrences

Bṛhadāraṇyakopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Nirukta
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Aṣṭasāhasrikā
Carakasaṃhitā
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāśikāvṛtti
Laṅkāvatārasūtra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Ayurvedarasāyana
Garuḍapurāṇa
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasādhyāyaṭīkā
Rājamārtaṇḍa
Sarvāṅgasundarā
Sūryaśatakaṭīkā
Tantrāloka
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Saddharmapuṇḍarīkasūtra

Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 1.2 sa haitayaiva nividā pratipede yāvanto vaiśvadevasya nividy ucyante /
Kāṭhakasaṃhitā
KS, 9, 15, 5.0 kasmāt sarve caturhotāra ucyanta iti //
KS, 21, 4, 22.0 yat pañca citayaḥ tasmāt pāṅktāḥ paśava ucyante //
KS, 21, 4, 32.0 tasmād vairājāḥ paśava ucyante //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 7, 1.0 brahmavādino vadanti yad eko yajñaś caturhotātha kasmāt sarve caturhotāra ucyantā iti //
Nirukta
N, 1, 1, 5.0 te nigantava eva santo nigamanān nighaṇṭava ucyanta ityaupamanyavaḥ //
Taittirīyabrāhmaṇa
TB, 2, 3, 1, 1.5 tasmāc caturhotāra ucyante /
TB, 2, 3, 1, 3.5 atha kasmāc caturhotāra ucyanta iti /
Taittirīyasaṃhitā
TS, 1, 5, 1, 19.1 tasmāt pauṣṇāḥ paśava ucyante //
TS, 1, 5, 1, 22.1 tasmāt tvāṣṭrāḥ paśava ucyante //
TS, 1, 5, 1, 25.1 tasmān mānavyaḥ prajā ucyante //
TS, 5, 3, 2, 35.1 tasmād bārhatāḥ paśava ucyante //
TS, 6, 4, 7, 15.0 tasmān nānādevatyāni santi vāyavyāny ucyante //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 1, 19.2 puruṣasya varṣiṣṭhātha hrasīyasyatha hrasīyasī tadyathārūpam paśūnāṃ raśanāḥ karoty apāpavasyasāya sarvāstveva samāḥ syuḥ sarvāḥ sadṛśyaḥ sarve hyete samāḥ sarve sadṛśā agnayo hyucyante 'nnaṃ hyucyante tena samāstena sadṛśāḥ //
ŚBM, 6, 2, 1, 19.2 puruṣasya varṣiṣṭhātha hrasīyasyatha hrasīyasī tadyathārūpam paśūnāṃ raśanāḥ karoty apāpavasyasāya sarvāstveva samāḥ syuḥ sarvāḥ sadṛśyaḥ sarve hyete samāḥ sarve sadṛśā agnayo hyucyante 'nnaṃ hyucyante tena samāstena sadṛśāḥ //
Aṣṭasāhasrikā
ASāh, 1, 18.4 tenocyante avidyeti /
Carakasaṃhitā
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Rāmāyaṇa
Rām, Ār, 31, 9.2 cāreṇa tasmād ucyante rājāno dīrghacakṣuṣaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 7, 1.4 arśāṃsi tasmād ucyante gudamārganirodhataḥ //
AHS, Utt., 36, 2.1 vyāsato yonibhedena nocyante 'nupayoginaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 68.2 yena loke ta ucyante viyātāḥ pitṛśikṣakāḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.4 nagarabāhyāś cāṇḍālādigṛhā ucyante /
Laṅkāvatārasūtra
LAS, 2, 139.36 tenocyante anutpannā niḥsvabhāvāḥ /
LAS, 2, 170.25 sa ca bodhisattvaste ca bodhisattvāḥ pāṇyabhiṣekādhiṣṭhānādhiṣṭhitā ityucyante /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 7, 35.0 nirabhilapyā muktā ityucyante mukta eva na yukta iti kva siddham //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 3.2, 20.0 vijñānajanikriyāniṣpādakatvāttu pratyayā ucyante //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 131.0 tad evaṃ vidhiyogayoḥ kāryāntarbhāve 'pi atiprayojanavaśāt pṛthagabhidhānaṃ kṛtvā pañcānām eva samāsādaya uktā ity ataḥ pañcaiva padārthā ucyante //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 142.0 sattvaguṇānāṃ dharmā bhāvā ity ucyante //
Suśrutasaṃhitā
Su, Sū., 1, 23.1 tadduḥkhasaṃyogā vyādhaya ucyante //
Su, Sū., 14, 20.1 ta ete śarīradhāraṇād dhātava ity ucyante //
Su, Nid., 4, 3.1 vātapittaśleṣmasannipātāgantunimittāḥ śataponakoṣṭragrīvaparisrāviśambūkāvartonmārgiṇo yathāsaṃkhyaṃ pañca bhagandarā bhavanti te tu bhagagudabastipradeśadāraṇācca bhagandarā ityucyante /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 4.14 etāni pañcaviṃśatitattvāni vyaktāvyaktajñā ityucyante /
SKBh zu SāṃKār, 26.2, 1.1 cakṣurādīni sparśanaparyantāni buddhīndriyāṇyucyante /
SKBh zu SāṃKār, 38.2, 1.2 etānyaviśeṣā ucyante /
SKBh zu SāṃKār, 41.2, 1.4 atha viśeṣabhūtānyucyante śarīraṃ pañcabhūtamayam /
SKBh zu SāṃKār, 43.2, 1.9 ācāryamūrtirapi vikṛtir iti tasmād vaikṛtā ete bhāvā ucyante yair adhivāsitaṃ liṅgaṃ saṃsarati /
SKBh zu SāṃKār, 43.2, 1.19 ataḥ kāryāśrayiṇa ucyante 'nnādiviṣayabhoganimittā jāyante /
SKBh zu SāṃKār, 43.2, 1.20 nimittanaimittikaprasaṅgeneti yad uktam atrocyante //
SKBh zu SāṃKār, 47.2, 1.9 tatra viparyayabhedā ucyante //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 8, 1, 14.1, 3.0 indriyāṇyucyante tāni ca na pañcātmakāni yataḥ //
VaiSūVṛ zu VaiśSū, 10, 15.1, 1.0 kāryarūpasya samavāyikāraṇe paṭādau yat samavāyikāraṇaṃ tantavasteṣu kāraṇakāraṇeṣu samavetatvāt kāraṇaṃ rūpādaya ityucyante caśabdādanutpanne'pi kāryarūpe kāraṇabuddhiḥ //
Viṣṇupurāṇa
ViPur, 3, 6, 5.2 gṛhītāste 'pi cocyante paṇḍitaiḥ prācyasāmagāḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 31.1, 11.1 sarvabhūmiṣu sarvaviṣayeṣu sarvathaivāviditavyabhicārāḥ sārvabhaumā mahāvratam ity ucyante //
YSBhā zu YS, 3, 48.1, 4.1 etās tisraḥ siddhayo madhupratīkā ucyante //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 17.1 gurvādyā vīryamucyante śaktimanto'nyathā guṇāḥ /
Ayurvedarasāyana zu AHS, Sū., 16, 4.1, 2.0 idānīṃ yamakaḥ snehas trivṛtaḥ sneho mahāsneha iti ca tatrocyante tatra na ca te jñāyanta ity āha //
Garuḍapurāṇa
GarPur, 1, 156, 2.1 arśāṃsi tasmāducyante gudamārganirodhanāt /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 20.0 ye 'pi ca grāhakatvena svasaṃvedanasiddhā ātmāno bhoktāras tata utpannā ity ucyante te 'py utpādyatvāt ghaṭādivad acetanāḥ prasajyanta ity anekadoṣāśrayasya paramātmādvaitasyānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.3, 4.0 atha sāṃsiddhikeṣūcyante //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 24.1, 2.0 prādhānyāttataḥ indriyārthavaiṣamyaṃ nocyante saumyājjātam ṛtukālajaṃ rāgamupaitītyanenaiva punaśca ityucyata indriyārthavaiṣamyaṃ rāgamupaitītyanenaiva ṛtukālajaṃ rāgamupaitītyanenaiva śeṣāviti //
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
RRS, 10, 67.1 lavaṇāni ṣaḍ ucyante sāmudraṃ saindhavaṃ viḍam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 18.1, 2.0 atra ca jalamadhye mṛttikāpāṣāṇajalāntarasaṃyogāt tathā dugdhopari tarāvac ca ye dṛśyante te kañcukā ucyante //
Rājamārtaṇḍa
RājMār zu YS, 3, 45.1, 12.0 ete'ṇimādayo'ṣṭau guṇā mahāsiddhaya ityucyante //
RājMār zu YS, 3, 48.1, 5.0 tāśca asmin śāstre madhupratīkā ityucyante //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 28.1, 21.0 tāni rasādisamānapratyayārabdhāny ucyante //
Sūryaśatakaṭīkā
Tantrāloka
TĀ, 8, 314.2 na punaryonyānantyāducyante srotasāṃ saṃkhyāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 36.2, 4.0 nanu yadi dravyaguṇā eva te tat kimiti rasaguṇatvenocyanta ityāha karturityādi karturiti tantrakartuḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 13.0 atra yadyapi prastutatvād apathyapratibandhakāni kāraṇāni vaktavyāni tathāpi samānanyāyatayāpathyaśaktivardhakānyucyante //
ĀVDīp zu Ca, Nid., 1, 12.7, 11.0 saṃprāptestu saṃkhyādibhedaḥ sarvavyādhiṣvekajātīyatvena na viśeṣagamaka iti ihaiva sarvavyādhinidāne kathyate nidānādiviśeṣāstu prativyādhiviśiṣṭatvena neha prapañcenocyante //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 98.2, 4.0 ete ca śiṣyavyutpattyarthaṃ prajñābhedatvenānyathā vyutpādya ihocyante //
ĀVDīp zu Ca, Śār., 1, 98.2, 8.0 karmajāstu prajñāparādhajanyā eveha karmajanyatvena viśeṣeṇa śiṣyavyutpattyarthaṃ pṛthagucyante kālavyañjyatvena ca karmajā iha kālasaṃprāptijanyeṣvavaroddhavyāḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 11.0 tasmādiha saṃprāptiḥ kālakarmaṇāmityanena na kālajanyā gadā ucyante kiṃtu kālavyañjyāḥ //
ĀVDīp zu Ca, Śār., 1, 132.2, 7.0 yadyātmādaya eva kāraṇaṃ tarhi kimarthaṃ kālādyayogātiyogādaya ihocyanta ityāha yathetyādi //
ĀVDīp zu Ca, Śār., 1, 136.2, 4.0 kiṃvā indriyāṇyapi prādhānyakhyāpanārthaṃ pṛthag vedanāśrayatvenendriyagrahaṇenocyante //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 10.0 mauktikānīti bahuvacanatvenāṣṭaprakārāṇi teṣāmucyante //
Bhāvaprakāśa
BhPr, 6, 2, 241.0 ucyante khasabījāni te khākhasatilā api //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 5.0 nanu pittalaḥ kṛtrimastatkathaṃ sapta ucyante eke yaśadena saha sapta āhuḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 14.0 atha vaṅgaśodhanamāraṇānupānāśca viśeṣata ucyante //
Mugdhāvabodhinī
MuA zu RHT, 1, 7.2, 8.1 atyaktaśarīrarasasiddhāśca ucyante /
Rasakāmadhenu
RKDh, 1, 1, 59.3 atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam /
RKDh, 1, 1, 76.1 atha rasajāraṇārthaṃ yantrāṇyucyante /
RKDh, 1, 1, 255.2 athānyamudrā ucyante yuktayuktayaiva sādhitāḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 50.2 ratnāni śāriputra buddhakṣetre bodhisattvā ucyante //
SDhPS, 3, 192.1 te ucyante śrāvakayānamākāṅkṣamāṇāḥ traidhātukānnirdhāvanti //
SDhPS, 3, 194.2 te ucyante pratyekabuddhayānam ākāṅkṣamāṇās traidhātukānnirdhāvanti //
SDhPS, 3, 197.1 te ucyante mahāyānam ākāṅkṣamāṇās traidhātukānnirdhāvanti //
SDhPS, 3, 198.1 tena kāraṇenocyante bodhisattvā mahāsattvā iti //