Occurrences

Nyāyabhāṣya
Saṃvitsiddhi
Viṣṇupurāṇa
Yogasūtrabhāṣya
Commentary on Amaraughaśāsana
Devīkālottarāgama
Rasahṛdayatantra
Rasaratnasamuccaya
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika
Janmamaraṇavicāra

Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 21.1 buddhyādayas tu saṃvedyāś cāpavargiṇaś ceti //
Saṃvitsiddhi
SaṃSi, 1, 205.3 tena saṃvedanaṃ satyaṃ saṃvedyo 'rthas tv asann iti //
Viṣṇupurāṇa
ViPur, 1, 22, 40.1 tacca jñānamayaṃ vyāpi svasaṃvedyam anaupamam /
ViPur, 6, 7, 53.2 vacasām ātmasaṃvedyaṃ taj jñānaṃ brahmasaṃjñitam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 35.1, 1.3 yady api hi tattacchāstrānumānācāryopadeśair avagatam arthatattvaṃ sadbhūtam eva bhavati eteṣāṃ yathābhūtārthapratipādanasāmarthyāt tathāpi yāvad ekadeśo 'pi kaścin na svakaraṇasaṃvedyo bhavati tāvat sarvaṃ parokṣam ivāpavargādiṣu sūkṣmeṣv artheṣu na dṛḍhāṃ buddhim utpādayati /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 16.1 svasaṃvedyam asaṃvedyaṃ śabdabrahma dvidhā sthitam /
Devīkālottarāgama
DevīĀgama, 1, 20.2 sarvākāraṃ nirākāraṃ svasaṃvedyaṃ virājate //
Rasahṛdayatantra
RHT, 1, 22.2 vigalitasarvakleśaṃ jñeyaṃ śāntaṃ svayaṃsaṃvedyam //
Rasaratnasamuccaya
RRS, 1, 50.2 vigalitasakalakleśaṃ jñeyaṃ śāntaṃ svasaṃvedyam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 5.2 ālambya saṃvidaṃ yasmāt saṃvedyaṃ na svabhāvataḥ /
Tantrasāra
TantraS, 6, 5.1 tatra yady api dehe sabāhyābhyantaram otaprotarūpaḥ prāṇaḥ tathāpi prasphuṭasaṃvedyaprayatnaḥ asau hṛdayāt prabhṛti iti tata eva ayaṃ nirūpaṇīyaḥ //
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
Tantrāloka
TĀ, 1, 128.2 ahaṃbodhastu na tathā te tu saṃvedyarūpatām //
TĀ, 6, 48.1 saṃvedyaścāpy asaṃvedyo dvidhetthaṃ bhidyate punaḥ /
TĀ, 6, 48.1 saṃvedyaścāpy asaṃvedyo dvidhetthaṃ bhidyate punaḥ /
TĀ, 6, 49.1 saṃvedyajīvanābhikhyaprayatnaspandasundaraḥ /
TĀ, 6, 51.1 tatrāpi tu prayatno 'sau na saṃvedyatayā sthitaḥ /
TĀ, 7, 24.2 saṃvedyabhedānna jñānaṃ bhinnaṃ śikharivṛttavat //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 8.9, 17.0 saṃsvādabhedastu ekasyām api madhurajātāv ikṣukṣīraguḍādigataḥ pratyakṣameva bhedo dṛśyate sa tu saṃsvādabhedaḥ svasaṃvedya eva yaduktam ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 2.1, 1.0 antaḥ sukhādisaṃvedyavyavasāyādivṛttimat //
ŚSūtraV zu ŚSūtra, 3, 6.1, 14.0 dhyātvā dhyeyaṃ svasaṃvedyaṃ dhyānaṃ tac ca vidur budhāḥ //
ŚSūtraV zu ŚSūtra, 3, 22.1, 7.0 pūrvāparātmanoḥ koṭyoḥ saṃvedye turyamātrake //
ŚSūtraV zu ŚSūtra, 3, 37.1, 2.0 karaṇaṃ nijasaṃvedyagrāhyagrāhakanirmitiḥ //
Janmamaraṇavicāra
JanMVic, 1, 15.0 tatra āṇavena ekenaiva malena saṃyukto vijñānākala ucyate dvābhyām āṇavamāyī yābhyām apavedyaḥ pralayākalaḥ tribhir āṇavamāyīyakārmaiḥ saṃvedyaḥ tair eva kalādidharaṇyantatattvamayaḥ sakalaḥ tadartham eva ayam arthasargaḥ //