Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasendracintāmaṇi
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 143, 13.1 pṛṣṭhena vo vahiṣyāmi śīghrāṃ gatim abhīpsataḥ /
MBh, 1, 158, 31.2 nāmnā kumbhīnasī nāma patitrāṇam abhīpsatī //
MBh, 2, 13, 32.1 jñātitrāṇam abhīpsadbhir asmatsaṃbhāvanā kṛtā /
MBh, 2, 15, 1.2 samrāḍguṇam abhīpsan vai yuṣmān svārthaparāyaṇaḥ /
MBh, 3, 40, 40.2 yuddhasyāntam abhīpsan vai vegenābhijagāma tam //
MBh, 3, 149, 3.1 bhrātuḥ priyam abhīpsan vai cakāra sumahad vapuḥ /
MBh, 5, 99, 5.2 sarve śriyam abhīpsanto dhārayanti balānyuta //
MBh, 6, 22, 2.2 svargaṃ param abhīpsantaḥ suyuddhena kurūdvahāḥ //
MBh, 7, 159, 50.2 loke lokavināśāya paraṃ lokam abhīpsatām //
MBh, 12, 7, 38.1 mayā nisṛṣṭaṃ pāpaṃ hi parigraham abhīpsatā /
MBh, 12, 118, 24.2 na vimānayitavyāśca rājñā vṛddhim abhīpsatā //
MBh, 12, 205, 5.1 nāśuddham ācaret tasmād abhīpsan dehayāpanam /
MBh, 12, 261, 52.2 parāṃ gatim abhīpsanto yatayaḥ saṃyame ratāḥ //
MBh, 12, 309, 89.2 śubhānyācaritavyāni paralokam abhīpsatā //
MBh, 12, 313, 27.2 triṣvāśrameṣu ko nvartho bhavet param abhīpsataḥ //
MBh, 12, 342, 5.1 asmin hi lokasaṃtāne paraṃ pāram abhīpsataḥ /
MBh, 13, 61, 65.2 bhūr deyā vidhivacchakra pātre sukham abhīpsatā //
MBh, 13, 132, 16.3 svargavāsam abhīpsadbhir na sevyastvata uttaraḥ //
MBh, 14, 76, 7.2 raṇe jayam abhīpsantaḥ kaunteyaṃ paryavārayan //
MBh, 17, 3, 19.2 mātroḥ sāmyam abhīpsan vai nakulaṃ jīvam icchasi //
Manusmṛti
ManuS, 5, 136.2 ubhayoḥ sapta dātavyā mṛdaḥ śuddhim abhīpsatā //
ManuS, 5, 156.2 patilokam abhīpsantī nācaret kiṃcid apriyam //
ManuS, 12, 105.2 trayaṃ suviditaṃ kāryaṃ dharmaśuddhim abhīpsatā //
Rāmāyaṇa
Rām, Bā, 36, 1.2 senāpatim abhīpsantaḥ pitāmaham upāgaman //
Harivaṃśa
HV, 17, 5.2 tāṃs trīn abhīpsato rājyaṃ vyabhicārapradharṣitān //
Kūrmapurāṇa
KūPur, 2, 26, 38.1 tasmāt sarvaprayatnena tat tat phalamabhīpsatā /
Viṣṇupurāṇa
ViPur, 5, 6, 28.2 śubhena manasā dhyātaṃ gavāṃ vṛddhimabhīpsatā //
Yājñavalkyasmṛti
YāSmṛ, 1, 111.2 mānyāv etau gṛhasthasya brahmalokam abhīpsataḥ //
YāSmṛ, 3, 110.2 yogaśāstraṃ ca matproktaṃ jñeyaṃ yogam abhīpsatā //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 10.1 tadā tadaham īśasya bhaktānāṃ śam abhīpsataḥ /
BhāgPur, 2, 8, 14.2 guṇānāṃ guṇināṃ caiva pariṇāmam abhīpsatām //
BhāgPur, 4, 24, 53.1 etadrūpamanudhyeyamātmaśuddhimabhīpsatām /
BhāgPur, 10, 3, 35.2 mattaḥ kāmānabhīpsantau madārādhanamīhatuḥ //
Garuḍapurāṇa
GarPur, 1, 68, 13.2 dhāraṇaṃ saṃgraho vāpi kāryaḥ śriyamabhīpsatā //
GarPur, 1, 96, 22.1 mānyāvetau gṛhasthasya brahmalokamabhīpsataḥ /
Rasendracintāmaṇi
RCint, 7, 94.2 kartavyaṃ tatphalādhikyaṃ rasajñatvam abhīpsatā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 61, 10.1 dātavyaṃ parayā bhaktyā svarge vāsamabhīpsatā /
SkPur (Rkh), Revākhaṇḍa, 192, 90.2 tapaścaryā na vāprāpyaphalaṃ prāptum abhīpsatā //