Occurrences

Baudhāyanaśrautasūtra
Mahābhārata
Divyāvadāna
Vaikhānasadharmasūtra
Viṃśatikākārikā
Yogasūtrabhāṣya
Ṛtusaṃhāra
Rasendracintāmaṇi
Āyurvedadīpikā

Baudhāyanaśrautasūtra
BaudhŚS, 16, 11, 15.0 tathāsyaitāni daśa madhyamāny ahāny anatiricyamānāḥ paśavo 'nubhavanti //
Mahābhārata
MBh, 15, 36, 6.3 vividhānyannapānāni viśrāmyānubhavanti te //
Divyāvadāna
Divyāv, 15, 3.0 yadā buddhā bhagavantaḥ pratisaṃlīnā bhavanti tadā bhikṣavaḥ keśanakhastūpe pūjāṃ kṛtvā kecit piṇḍāya praviśanti kecid dhyānavimokṣasamādhisamāpattisukhānyanubhavanti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.11 ghrāṇena gandham anubhavanti /
Viṃśatikākārikā
ViṃKār, 1, 5.2 na pretānāṃ yatastajjaṃ duḥkhaṃ nānubhavanti te //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 19.1, 1.3 tathā prakṛtilayāḥ sādhikāre cetasi prakṛtilīne kaivalyapadam ivānubhavanti yāvan na punar āvartate 'dhikāravaśāc cittam iti //
YSBhā zu YS, 2, 19.1, 7.1 yat tatparam aviśeṣebhyo liṅgamātraṃ mahattattvaṃ tasminn ete sattāmātre mahaty ātmany avasthāya vivṛddhikāṣṭhām anubhavanti pratisaṃsṛjyamānāśca tasminn eva sattāmātre mahaty ātmany avasthāya yat tan niḥsattāsattaṃ niḥsadasan nirasad avyaktam aliṅgaṃ pradhānaṃ tat pratiyanti //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 3.2 sutantrigītaṃ madanasya dīpanaṃ śucau niśīthe'nubhavanti kāminaḥ //
Rasendracintāmaṇi
RCint, 1, 1.4 smaranti ye nityam udāracetasaḥ kaṣṭāni te nānubhavanti satyam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 44.2, 3.0 sarvabhāvānāmityatra sarvaśabdaḥ kṛtsnavācī bhavanti sattāmanubhavantīti bhāvā dravyaguṇakarmāṇītyarthaḥ natu bhavantyutpadyanta iti bhāvāḥ tathā sati pṛthivyādiparamāṇūnāṃ nityānāṃ sāmānyasya pārthivadvyaṇukādivṛddhaṃ kāryam asaṃgṛhītaṃ syāt //
ĀVDīp zu Ca, Śār., 1, 47.2, 2.0 asmiñśarīre te ka eva pṛthivījalādayo bhāvāḥ ye ta eveti vyapadiśyante te na bhavanti pūrvānubhūtā nānubhavantītyarthaḥ //