Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Liṅgapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 6, 122, 3.2 yad vāṃ pakvaṃ pariviṣṭam agnau tasya guptaye dampatī saṃ śrayethām //
AVŚ, 12, 3, 7.2 yad vāṃ pakvaṃ pariviṣṭam agnau tasya guptaye daṃpatī saṃśrayethām //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 6, 46.0 āgatām adhvaryur apsu vācayati āpo devīḥ śuddhāyuvaḥ śuddhā yūyaṃ devāṁ ūḍhvam śuddhā vayaṃ pariviṣṭāḥ pariveṣṭāro vo bhūyāsma iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 14, 1.0 samutkramya sahapatnīkāś cātvāle mārjayante śuddhā vayaṃ pariviṣṭāḥ pariveṣṭāro vo bhūyāsmeti //
Kāṭhakasaṃhitā
KS, 3, 6, 11.0 śuddhā vayaṃ pariviṣṭāḥ pariveṣṭāro bhūyāsma //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 11, 5.2 śuddhā vayaṃ supariviṣṭāḥ pariveṣṭāro vo bhūyāsma /
MS, 1, 2, 16, 1.4 śuddhā vayaṃ supariviṣṭāḥ pariveṣṭāro vo bhūyāsma /
MS, 1, 10, 17, 62.0 samantaṃ hīma ṛtavaḥ pariviṣṭāḥ //
Taittirīyasaṃhitā
TS, 1, 3, 8, 2.5 āpo devīḥ śuddhāyuvaḥ śuddhā yūyaṃ devāṁ ūḍhvaṃ śuddhā vayam pariviṣṭāḥ pariveṣṭāro vo bhūyāsma //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 13.1 devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu /
VSM, 6, 13.2 supariviṣṭā vayaṃ pariveṣṭāro bhūyāsma //
Vārāhaśrautasūtra
VārŚS, 1, 3, 7, 7.3 yad vāṃ pariviṣṭaṃ yad agnau tasya kᄆptyai dampatī anusaṃrabhethāṃ svāhā /
Śatapathabrāhmaṇa
ŚBM, 3, 8, 2, 3.2 asapatnena prehīty evaitad āha ghṛtasya kulyā upa ṛtasya pathyā anviti sādhūpety evaitad āha devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu supariviṣṭā vayam pariveṣṭāro bhūyāsmety apa evaitatpāvayati //
ŚBM, 3, 8, 2, 3.2 asapatnena prehīty evaitad āha ghṛtasya kulyā upa ṛtasya pathyā anviti sādhūpety evaitad āha devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu supariviṣṭā vayam pariveṣṭāro bhūyāsmety apa evaitatpāvayati //
Ṛgveda
ṚV, 10, 68, 6.2 dadbhir na jihvā pariviṣṭam ādad āvir nidhīṃr akṛṇod usriyāṇām //
Mahābhārata
MBh, 13, 14, 149.2 śaradghanavinirmuktaḥ pariviṣṭa ivāṃśumān /
MBh, 13, 15, 12.2 candraṃ yathā pariviṣṭaṃ sasaṃdhyaṃ varṣātyaye tadvad apaśyam enam //
MBh, 13, 15, 13.2 śaradīva suduṣprekṣyaṃ pariviṣṭaṃ divākaram //
MBh, 13, 24, 9.1 garhitaṃ ninditaṃ caiva pariviṣṭaṃ samanyunā /
Liṅgapurāṇa
LiPur, 2, 50, 44.1 śatror aṣṭamarāśau vā pariviṣṭe divākare /
LiPur, 2, 50, 44.2 some vā pariviṣṭe tu mantreṇānena suvratāḥ //