Occurrences

Śatapathabrāhmaṇa
Amaruśataka
Daśakumāracarita
Kirātārjunīya
Sūryaśataka
Śatakatraya
Ṛtusaṃhāra
Mṛgendraṭīkā
Rasendracūḍāmaṇi
Sarvāṅgasundarā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Āryāsaptaśatī
Haṃsadūta

Śatapathabrāhmaṇa
ŚBM, 10, 2, 3, 17.1 taddhaike ekavidham prathamaṃ vidadhaty athaikottaram āparimitavidhāt /
Amaruśataka
AmaruŚ, 1, 59.2 antaḥpuṣpasugandhirārdrakavarī sarvāṅgalagnāmbaraṃ romāṇāṃ ramaṇīyatāṃ vidadhati grīṣmāparāhvāgame //
Daśakumāracarita
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //
Kirātārjunīya
Kir, 1, 45.2 ariṣu hi vijayārthinaḥ kṣitīśā vidadhati sopadhi saṃdhidūṣaṇāni //
Sūryaśataka
SūryaŚ, 1, 8.1 udgāḍhenāruṇimnā vidadhati bahulaṃ ye'ruṇasyāruṇatvaṃ mūrdhodbhūtau khalīnakṣatarudhiraruco ye rathāśvānaneṣu /
SūryaŚ, 1, 10.1 bandhadhvaṃsaikahetuṃ śirasi natirasābaddhasaṃdhyāñjalīnāṃ lokānāṃ ye prabodhaṃ vidadhati vipulāmbhojakhaṇḍāśayeva /
Śatakatraya
ŚTr, 3, 13.2 vrajantaḥ svātantryād atulaparitāpāya manasaḥ svayaṃ tyaktā hy ete śamasukham anantaṃ vidadhati //
ŚTr, 3, 60.2 tadaṃśasyāpy aṃśe tadavayaleśe 'pi patayo viṣāde kartavye vidadhati jaḍāḥ pratyuta mudam //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 22.2 dinakaraparitāpakṣīṇatoyāḥ samantādvidadhati bhayamuccair vīkṣyamāṇā vanāntāḥ //
ṚtuS, Caturthaḥ sargaḥ, 18.2 saṃhṛṣyamāṇapulakorupayodharāntā abhyañjanaṃ vidadhati pramadāḥ suśobhāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 20.2, 1.0 avyaktādvyaktaṃ guṇatattvaṃ vyaktāntaraṃ tatkāryaṃ buddhiḥ tasyāḥ sakāśādahaṅkāraḥ cita ātmanaḥ saṃrambhavṛttyantaḥkaraṇamupapadyate yadvyāpārācchārīrāḥ śarīrāntaścarāḥ pañca vāyavaśceṣṭante svaṃ svaṃ vyāpāraṃ vidadhati //
Rasendracūḍāmaṇi
RCūM, 16, 41.2 vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 106.2, 1.0 amūni pūrvoktāni rasāyanāni lohalepanāni kṣīrāñjalibhyāṃ dugdhapalāṣṭakena upayuktāni pūrvoktaguṇātiśayam āyuḥprakarṣaṃ ca tato dviguṇaṃ vidadhati //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 6.0 evam abhidadhānasyāyam āśayaḥ yadayaṃ śaṃkarātmā svasvabhāvo 'tidurghaṭakariṇaḥ svātantryād yugapadeva saṃvittisāraṃ ca karaṇeśvarīcakraṃ jaḍābhāsarūpaṃ ca karaṇavargam ekatayaiva nirbhāsayan pravṛttisthitisaṃhṛtīḥ kārayati yena bhagavatyaḥ karaṇeśvaryo yathā tattadbhāvasṛṣṭyādi vidadhati tathā karaṇavargo jaḍo 'pi tatkārīva lakṣyate //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 2.0 ye'ruṇasya sāratheraruṇatvaṃ lohitatvaṃ bahulaṃ ghanaṃ vidadhati kurvanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 5.0 ye lokānāṃ prajānāṃ prabodhaṃ tattvajñānaṃ vidadhati kurvanti //
Āryāsaptaśatī
Āsapt, 2, 607.1 sakhi na khalu nimalānāṃ vidadhaty abhidhānam api mukhe malināḥ /
Haṃsadūta
Haṃsadūta, 1, 40.3 muhus tatrābhīrīsamudayaśironyastavipadas tavākṣṇor ānandaṃ vidadhati purā pauravanitāḥ //
Haṃsadūta, 1, 42.2 suhṛdbuddhyā haṃsāḥ kalitamadhurasyāmbujabhuvaḥ samaryādā yeṣāṃ sapadi paricaryāṃ vidadhati //