Occurrences

Bhāradvājagṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Mahābhārata
Liṅgapurāṇa
Nibandhasaṃgraha
Skandapurāṇa (Revākhaṇḍa)

Bhāradvājagṛhyasūtra
BhārGS, 3, 8, 5.0 trīn ādito 'nuvākān adhīyante kāṇḍādīn vā sarvān //
BhārGS, 3, 11, 4.0 trīn ādito 'nuvākān adhīyante kāṇḍādīn vā sarvān //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 4, 2.2 tasmād bahvṛcā udite nividam adhīyante /
Mahābhārata
MBh, 12, 8, 29.1 adhīyante tapasyanti yajante yājayanti ca /
MBh, 12, 78, 13.2 nādhyāpayantyadhīyante yajante na ca yājakāḥ //
MBh, 12, 221, 71.1 adhīyante 'vratāḥ kecid vṛthāvratam athāpare /
MBh, 12, 315, 56.1 tasmād brahmavido brahma nādhīyante 'tivāyati /
Liṅgapurāṇa
LiPur, 1, 40, 5.2 nādhīyante tadā vedānna yajanti dvijātayaḥ //
LiPur, 1, 40, 41.2 adhīyante tadā vedāñśūdrā dharmārthakovidāḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 11.0 nanu atra adhīyante'sminnarthā dhanuḥ nanu romarājyādayaśca tanna nīlamityādi ayam kecid adhvarakalpasya evameva adhyasthīni upasargajā śālmalīmukulākāram devatāpratimāyām kṣetrajñaḥ adhīyante'sminnarthā tanna romarājyādayaśca nīlamityādi adhvarakalpasya evameva upasargajā devatāpratimāyām śālmalīmukulākāram adhīyante'sminnarthā romarājyādayaśca śālmalīmukulākāram mūkaminminavāmanaprabhṛtayo yadi ityadhyāyaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 27.1 prādurbhāvamimaṃ kaurmyaṃ ye 'dhīyante dvijottamāḥ /