Occurrences

Mahābhārata
Bodhicaryāvatāra
Kāmasūtra
Liṅgapurāṇa
Devīkālottarāgama
Garuḍapurāṇa
Kālikāpurāṇa
Mātṛkābhedatantra
Rasaratnasamuccaya
Rasaratnākara
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Ānandakanda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 12, 90, 14.2 kuto mām āsraved doṣa iti nityaṃ vicintayet //
MBh, 12, 94, 35.2 madhyasthadoṣāḥ ke caiṣām iti nityaṃ vicintayet //
MBh, 12, 182, 16.2 nirvāṇād eva nirvāṇo na ca kiṃcid vicintayet /
Bodhicaryāvatāra
BoCA, 5, 43.1 yadbuddhvā kartumārabdhaṃ tato'nyan na vicintayet /
BoCA, 7, 72.1 ekaikasmiṃśchale suṣṭhu paritapya vicintayet /
Kāmasūtra
KāSū, 3, 3, 6.3 kanyāyāḥ saṃprayogārthaṃ tāṃstān yogān vicintayet //
Liṅgapurāṇa
LiPur, 1, 86, 128.2 suṣire sa śivaḥ sākṣātkramādevaṃ vicintayet //
Devīkālottarāgama
DevīĀgama, 1, 25.2 yogaṃ sālambanaṃ tyaktvā niṣprapañcaṃ vicintayet //
Garuḍapurāṇa
GarPur, 1, 9, 4.2 vāyavyā kalayā rudra śoṣyamāṇān vicintayet //
GarPur, 1, 23, 40.1 tanmadhye bhavavṛkṣaṃ ca ātmānaṃ ca vicintayet /
GarPur, 1, 23, 46.1 vistīrṇaṃ ca samutsedhaṃ rudratattvaṃ vicintayet /
GarPur, 1, 23, 48.2 caturdaśādhikaṃ koṭivāyutattvaṃ vicintayet //
GarPur, 1, 34, 28.1 vāmanāsāpuṭenaiva āgacchantaṃ vicintayet /
GarPur, 1, 34, 55.1 ityevaṃ saṃstavaṃ kṛtvā devadevaṃ vicintayet /
GarPur, 1, 44, 11.2 pūrvaṃ cetaḥ sthiraṃ na syāttatomūrtiṃ vicintayet //
Kālikāpurāṇa
KālPur, 52, 29.3 subaddhaṃ maṇḍalaṃ tacca raktavarṇaṃ vicintayet //
KālPur, 53, 21.1 tatteṣu sāgarāṃstāṃstu svarṇadvīpaṃ vicintayet /
Mātṛkābhedatantra
MBhT, 7, 51.1 vāgbhavenendusadṛśāṃ śuklavarṇāṃ vicintayet /
MBhT, 8, 29.2 evaṃ kṛtvā maheśāni śivarūpaṃ vicintayet //
MBhT, 9, 5.1 evaṃ hi varayed devi karmayogyaṃ vicintayet /
MBhT, 10, 5.2 yac cākṣuṣaṃ mahādeva tadākaraṃ vicintayet /
MBhT, 11, 16.2 evaṃ hi varaṇaṃ kṛtvā karmayogyaṃ vicintayet //
Rasaratnasamuccaya
RRS, 6, 22.2 pretārūḍhaṃ nīlakaṇṭhaṃ rasaliṅgaṃ vicintayet //
Rasaratnākara
RRĀ, R.kh., 10, 45.1 kṣīraṃ sampūrṇabhāṇḍe'pi viṣaṃ dattvā vicintayet /
RRĀ, V.kh., 1, 34.1 pretārūḍhaṃ nīlakaṇṭhaṃ rasaliṅgaṃ vicintayet /
RRĀ, V.kh., 1, 35.2 dadhantīṃ taptahemābhāṃ pītavastrāṃ vicintayet //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 19.2, 2.2 adhaśchādanam ūrdhvaṃ ca raktaṃ śuklaṃ vicintayet /
Tantrāloka
TĀ, 1, 136.1 tasya svatantrabhāvo hi kiṃ kiṃ yanna vicintayet /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 15.2 etasmin samaye devi varṇamālāṃ vicintayet //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 5.2 śabdapratyakṣatāṃ kṛtvā varṇamālāṃ vicintayet //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 48.2 kṛṣṇavarṇaṃ tadudakaṃ pāparūpaṃ vicintayet //
ToḍalT, Caturthaḥ paṭalaḥ, 3.2 mantreṇācamanaṃ kṛtvā tataḥ pīṭhaṃ vicintayet //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 13.1 brahmalokaṃ pareśāni nādopari vicintayet /
Ānandakanda
ĀK, 1, 3, 15.2 śivasaṃjñamidaṃ kumbhaṃ śivarūpaṃ vicintayet //
Gheraṇḍasaṃhitā
GherS, 6, 9.1 sahasrāramahāpadme karṇikāyāṃ vicintayet /
Haribhaktivilāsa
HBhVil, 3, 32.2 kintu svābhīṣṭarūpādi śrīkṛṣṇasya vicintayet //
HBhVil, 5, 234.2 mūlamantrātmakaṃ bījenaikībhūtaṃ vicintayet //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 122.1 evaṃ ca vicintayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 106, 6.2 mamāpi karuṇāṃ kṛtvā tathāstviti vicintayet //
Uḍḍāmareśvaratantra
UḍḍT, 12, 46.8 imaṃ gokṣīrasadṛśaṃ vāraṃ vāraṃ vicintayed vā varānanamukhe śirasi śarīre tataḥ kaṇṭhe tato hṛdi nābhimaṇḍale guhye tathā sarvāṅge cintayet tathā pūrakeṇa varārohe kaṇṭhadaṣṭo 'pi jīvati /