Occurrences

Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Saundarānanda
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Rājanighaṇṭu

Jaiminīyabrāhmaṇa
JB, 1, 112, 15.0 yo ha vai sāmno 'ntar araṇyam avaiti sarvajyāniṃ vā jīyate pra vā mīyate //
Kāṭhakasaṃhitā
KS, 10, 5, 8.0 tenaiva punaḥ panthām avaiti //
KS, 10, 9, 13.0 aṃhasā vā eṣa gṛhīto ya ātmanā vā gṛhair vāṃhūraṇam avaiti //
Taittirīyasaṃhitā
TS, 1, 7, 5, 39.1 yāny evainam bhūtāni vratam upayantam anūpayanti tair eva sahāvabhṛtham avaiti //
TS, 6, 6, 3, 3.0 apo 'vabhṛtham avaiti //
Mahābhārata
MBh, 3, 178, 30.3 vartamānaḥ sukhe sarvo nāvaitīti matir mama //
Manusmṛti
ManuS, 11, 253.2 avaity ṛcaṃ japed abdaṃ yat kiṃ cedam itīti vā //
Mūlamadhyamakārikāḥ
MMadhKār, 5, 6.2 bhāvābhāvavidharmā ca bhāvābhāvāvavaiti kaḥ //
Saundarānanda
SaundĀ, 6, 22.2 na sa tvadanyāṃ pramadāmavaiti svacakravākyā iva cakravākaḥ //
SaundĀ, 16, 3.2 tato hi duḥkhaprabhṛtīni samyak catvāri satyāni padānyavaiti //
SaundĀ, 16, 23.1 phalaṃ hi yādṛk samavaiti sākṣāt tadāgamād bījamavaityatītam /
SaundĀ, 16, 40.1 yo vyādhito vyādhimavaiti samyag vyādhernidānaṃ ca tadauṣadhaṃ ca /
SaundĀ, 16, 48.2 avaiti yo nānyamavaiti tebhyaḥ so 'tyantikaṃ mokṣamavaiti tebhyaḥ //
SaundĀ, 16, 48.2 avaiti yo nānyamavaiti tebhyaḥ so 'tyantikaṃ mokṣamavaiti tebhyaḥ //
SaundĀ, 16, 48.2 avaiti yo nānyamavaiti tebhyaḥ so 'tyantikaṃ mokṣamavaiti tebhyaḥ //
SaundĀ, 17, 31.1 yo hi pravṛttiṃ niyatāmavaiti naivānyahetoriha nāpyahetoḥ /
SaundĀ, 18, 51.1 avaiti buddhaṃ naradamyasārathiṃ kṛtī yathārhannupaśāntamānasaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 37.2 na cāsya kaścin nipuṇena dhātur avaiti jantuḥ kumanīṣa ūtīḥ //
Garuḍapurāṇa
GarPur, 1, 81, 26.1 sarvaṃ brahmetiyo 'vaiti nātīrthaṃ tasya kiṃcana /
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 10.2 sarvakārakaniṣpādyam avaiti viṣayaṃ param //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 2.0 na hi yadyad eva vastu arthakriyākāritayā sattvenāvagamyate tat tadānīm evāsattvenaikāntataḥ kaścid apy avaiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 25.0 na hi ghaṭādikam arthaṃ kulālādyanvayavyatirekānuvidhāyinam īśvarakartṛkatvena kaścid apyavaiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 1.0 tena vidyākhyena tattvena prakāśakatvāt jñānaśaktyabhivyañjakena sarvair buddhīndriyaiḥ karmendriyair yathāsvaṃ nirvartyaṃ paraṃ kartṛviṣayāt kāryātmakaviṣayād anyat jñeyākhyaṃ yadvā param iti avyavahitaṃ viṣayaṃ pratibimbitabāhyaviṣayatvena saṃnikṛṣṭaṃ buddhitattvam avaiti jānāti //
Rājanighaṇṭu
RājNigh, Gr., 3.2 so 'dhītya yat sakalam enam avaiti sarvaṃ tasmād ayaṃ jayati sarvanighaṇṭurājaḥ //