Occurrences

Aitareya-Āraṇyaka
Jaiminīyabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Nāradasmṛti

Aitareya-Āraṇyaka
AĀ, 2, 3, 3, 2.0 yaddha kiñcāśnute 'ty enaṃ manyate yady antarikṣalokam aśnute 'ty enaṃ manyate yady amuṃ lokam aśnuvītāty evainaṃ manyeta //
Jaiminīyabrāhmaṇa
JB, 1, 81, 6.0 atha yaṃ kāmayeta śreyān syād rucam aśnuvīteti phalgunam asya pavitraṃ kuryācchreyān eva bhavati rucam aśnute //
JB, 1, 213, 24.0 udite paridadhyād yaṃ kāmayeta śreyān syād rucam aśnuvīteti //
Taittirīyasaṃhitā
TS, 6, 4, 10, 49.0 yad aśnuvītāndho 'dhvaryuḥ syād ārtim ārchet //
Vasiṣṭhadharmasūtra
VasDhS, 28, 16.2 tāsām anantaṃ phalam aśnuvīta yaḥ kāñcanaṃ gāṃ ca mahīṃ ca dadyāt //
Mahābhārata
MBh, 12, 194, 11.1 kāmātmakāśchandasi karmayogā ebhir vimuktaḥ param aśnuvīta /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 15, 20.2 aśnuvīta muhuḥ svāsthyaṃ muhurasvāsthyam āvṛte //
Kātyāyanasmṛti
KātySmṛ, 1, 765.2 kṣetraṃ ced vikṛṣet kaścid aśnuvīta sa tatphalam //
Nāradasmṛti
NāSmṛ, 2, 11, 20.2 kṣetraṃ ced vikṛṣet kaścid aśnuvīta sa tatphalam //