Occurrences

Kauśikasūtra
Vaikhānasaśrautasūtra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 2, 8, 19.0 utsṛjāmi brāhmaṇāyotsṛjāmi kṣatriyāyotsṛjāmi vaiśyāya dharmo me janapade caryatām iti //
KauśS, 2, 8, 19.0 utsṛjāmi brāhmaṇāyotsṛjāmi kṣatriyāyotsṛjāmi vaiśyāya dharmo me janapade caryatām iti //
KauśS, 2, 8, 19.0 utsṛjāmi brāhmaṇāyotsṛjāmi kṣatriyāyotsṛjāmi vaiśyāya dharmo me janapade caryatām iti //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 4, 3.0 paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya yā jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti //
Buddhacarita
BCar, 13, 13.2 priyāvidheyeṣu ratipriyeṣu yaṃ cakravākeṣviva notsṛjāmi //
Mahābhārata
MBh, 3, 98, 20.2 karomi yad vo hitam adya devāḥ svaṃ cāpi dehaṃ tvaham utsṛjāmi //
MBh, 6, BhaGī 9, 19.1 tapāmyaham ahaṃ varṣaṃ nigṛhṇāmyutsṛjāmi ca /
Rāmāyaṇa
Rām, Ki, 12, 32.2 notsṛjāmi mahāvegaṃ śaraṃ śatrunibarhaṇam //
Divyāvadāna
Divyāv, 2, 36.0 sa kathayati kiṃ te mayā sārdhaṃ samāgamena pañca kārṣāpaṇaśatānyanuprayacchāmi adāsīṃ cotsṛjāmīti sā kathayati āryaputra dūramapi paramapi gatvā dāsyevāham yadi tu āryaputreṇa sārdhaṃ samāgamo bhavati evamadāsī bhavāmīti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 34, 8.1 tapāmyahaṃ tato varṣaṃ nigṛhṇāmy utsṛjāmi ca /