Occurrences

Jaiminīyabrāhmaṇa
Śatapathabrāhmaṇa
Viṣṇupurāṇa
Rasendracintāmaṇi

Jaiminīyabrāhmaṇa
JB, 1, 125, 3.0 tad yad evāvastād brahmākriyata tat parastād akriyata //
JB, 1, 125, 3.0 tad yad evāvastād brahmākriyata tat parastād akriyata //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 7, 5.3 sā yatreyaṃ vāg āsīt sarvam eva tatrākriyata sarvam prājñāyata /
ŚBM, 4, 6, 7, 5.4 atha yatra mana āsīn naiva tatra kiṃ canākriyata na prājñāyata /
ŚBM, 10, 5, 3, 3.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma manasaiva teṣu tan manomayeṣu manaścitsu manomayam akriyata /
ŚBM, 10, 5, 3, 4.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma vācaiva teṣu tad vāṅmayeṣu vākcitsu vāṅmayam akriyata /
ŚBM, 10, 5, 3, 5.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma prāṇenaiva teṣu tat prāṇamayeṣu prāṇacitsu prāṇamayam akriyata /
ŚBM, 10, 5, 3, 6.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma cakṣuṣaiva teṣu tac cakṣurmayeṣu cakṣuścitsu cakṣurmayam akriyata /
ŚBM, 10, 5, 3, 7.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma śrotreṇaiva teṣu tacchrotramayeṣu śrotracitsu śrotramayam akriyata /
ŚBM, 10, 5, 3, 9.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma karmaṇaiva teṣu tat karmamayeṣu karmacitsu karmamayam akriyata /
ŚBM, 10, 5, 3, 11.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karmāgninaiva teṣu tad agnimayeṣv agnicitsv agnimayam akriyata /
Viṣṇupurāṇa
ViPur, 4, 15, 33.1 jātena ca tenākhilam evaitat sanmārgavarti jagad akriyata //
ViPur, 4, 20, 22.1 tair asyāpy atiṛjumater mahīpatiputrasya buddhir vedavādavirodhamārgānusāriṇy akriyata //
Rasendracintāmaṇi
RCint, 1, 36.1 yadyanmayākriyata kārayituṃ ca śakyaṃ sūtendrakarma tadiha prathayāṃbabhūve /