Occurrences

Atharvaveda (Paippalāda)
Kāṭhakagṛhyasūtra
Mahābhārata
Kūrmapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Dhanvantarinighaṇṭu
Ānandakanda
Āryāsaptaśatī

Atharvaveda (Paippalāda)
AVP, 1, 46, 6.1 yadā dadāti pradadāti yadā brahmā pratigṛhṇāti rādho asya /
Kāṭhakagṛhyasūtra
KāṭhGS, 16, 3.0 prajābhyas tveti pradadāti //
KāṭhGS, 28, 5.1 ājyasyaikadeśe dadhy āsicya dadhikrāvṇa iti trir dadhi bhakṣayitvā māṇavakāyotsaṅga iḍām agna iti phalāni pradadāti //
Mahābhārata
MBh, 5, 12, 19.2 bhītaṃ prapannaṃ pradadāti śatrave na so 'ntaraṃ labhate trāṇam icchan //
MBh, 5, 12, 20.2 bhītaṃ prapannaṃ pradadāti yo vai na tasya havyaṃ pratigṛhṇanti devāḥ //
MBh, 5, 12, 21.2 bhītaṃ prapannaṃ pradadāti śatrave sendrā devāḥ praharantyasya vajram //
Kūrmapurāṇa
KūPur, 2, 44, 38.2 tat tad rūpaṃ samāsthāya pradadāti phalaṃ śivaḥ //
Suśrutasaṃhitā
Su, Śār., 4, 75.1 dṛḍhaśāstramatiḥ sthiramitradhanaḥ parigaṇya cirāt pradadāti bahu /
Viṣṇupurāṇa
ViPur, 3, 14, 16.2 dattaṃ jalānnaṃ pradadāti tṛptiṃ varṣāyutaṃ tatkulajairmanuṣyaiḥ //
Viṣṇusmṛti
ViSmṛ, 59, 28.2 pradadāti gṛhasthaśca tasmācchreṣṭho gṛhāśramī //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 3.2 śukrasya śuddhiṃ balavarṇavīryamojaśca puṣṭiṃ pradadāti hema //
Ānandakanda
ĀK, 1, 6, 51.1 ayutāyuṣkaraḥ sūto viṣṇutāṃ pradadāti ca /
Āryāsaptaśatī
Āsapt, 2, 366.1 pradadāti nāparāsāṃ praveśam api pīnatuṅgajaghanorūḥ /